________________
(१९८५) हरिएस अभिधानराजेन्द्र:।
हरिएस रौद्राकारधारिणः 'ठिय' त्ति स्थिताः अन्तरिक्षे-आकाशे | चास्माकं शरणमिति प्रपद्यध्वं , समागताः-सम्मिलिताः असुरा-आसुरभावान्वितत्वात् त एव यक्षाः तस्मिन्-य- सर्वजनेन-समस्तलोकेन , सहाथै तृतीया , यूयं-भवजबाटे तम्-उपसर्गकारिणं जनं--छात्रलोकं ताडयन्ति- तो. यदीच्छत-अभिलषत जीवितं-प्राणधारणात्मकंधमन्ति. ततस्तान् कुमारान् भिन्ना-विदारिताः प्रक्रमाद्यक्षप- नं वा द्रव्यं. न तस्मिन् कुपिते जीवितव्याविरक्षाक्षममन्यच्छ हारैदेहाः-शरीराणि येषां ते भिन्नदेहास्तान् रुधिरं-शोणितं । रणमस्ति, किमित्येवमत प्राइ-लोकमपि-भुवनमप्येष कुपिचमतः- उद्विरतः 'पासित्त'त्ति दृष्टा 'भद्रा' सेव कौशलिक- तः-क्रुद्धो 'दहेद्' भस्मसात्कुर्यात् , तथा च वाचक:-"कल्पा. राजहिता इदं-वक्ष्यमाणम् 'पाहु' ति वचनव्यत्ययेन न्तोमानलवत्प्रज्वलनं तेजसैकतस्तेषाम्" तथा लौकिकामपाह-ब्रूते भूयः-पुनरिति सूत्रद्वयार्थः ।
प्याहु:-" न तत् दूरं यदश्वेषु, यवाग्नी यच मारुते। विष किं तदित्याह
च रुधिरप्राप्ते, साधौ च कृतनिश्चये ॥१॥" इति सूत्रत्रयायः। गिरि नहेहिं खणह, भयं दंतेहि खायह ।
सम्प्रति तत्पतिस्तान् यारशान् ददर्श रष्ट्रा
वयवचेष्टत तदाहजायतेयं पायेहि हणह, जे भिक्खं भवममा ॥२६॥
अवहेडियपिद्रिसउत्तमंगे, पसारियाबाहुभकम्मचिट्ठे । पासीविसो उग्गतवो महेसी,
निम्भेरियच्छे रुहिरं वमते,उडमहे निग्गयजीहनिते।।२।। घोरबनो घोरपरकमो य ।
ते पासिया खडियकट्ठभूप, अगणिं व पक्खंद पयंगसेणा ,
विमणो विन्नसो अह माहणो सो। जे भिक्खं भत्तकाले वहेह ॥ २७ ॥
इसिं पसाएइ सभारियायो, सीसेण एवं सरणं उवेह ,
हीलं च निंदं च खमाह भंते ! ॥३०॥ समागया सव्वजणेण तुम्हे ।
'अवे' ति अधो 'हेडिय' ति हेठितानि-बाधितानि' किमुलं जइ इच्छह जीवियं वा धणं वा ,
भवति?-अधोनामितानि, पठन्ति च-'प्रायडिए' ति लोगं पि एसो कुवित्रो डहिजा ॥ २८॥ तत्र सूत्रत्वादवकोटितानि अधस्तादामोटितानि, 'पट्टि' गिरि-पळतं नखैः-कररुहैः खनथ-विदारयथ इह च ति पृष्ठं यावत् तदभिमुखं वा सन्ति शोभनान्युक्तमानानिमुख्यखननक्रियाद्यसम्भवादिवचनमन्तरेणाप्युपमाों गम्यते येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः अवकोटितपृष्ठसतुत्तततश्च खनथेव खनथ , अयो-लोहं दन्तैः-दशनैः माझा वा प्राग्वन्मध्यपदलोपी समासस्तान् , ' पसारियाखादथेव खादथ, जाततेजसम् अग्निं पादैः-चरणई थेव ह- बाहु अकम्मचिट्ट 'त्ति प्रसारिता विरलीकृता बाहयो भुजा था ताड्यथेत्यर्थः , ये वयं किं कुर्मः इत्याह-ये यूयं भिचुं
थैर्येक धा ते तथा, ततस्ते च ते अकर्मचेष्टाश्च अविचमाप्रक्रमादेनम् , 'अवमन्त्रह ति अवमन्यध्वे-अवधीरयथ,अन
नकर्महेतुव्यापारतया प्रसारितयाहुकर्मचेष्टास्तान , यहाफलस्यात् भिच्चपमानस्येति भावः, कमिदमित्याह-प्रा. क्रियन्त इति कर्माणि-अग्नौ समित्प्रक्षेपणादीनि तद्विषया स्यो-दंष्ट्रास्तासुविषमस्येत्यासीविषः आसीविषलब्धिमान् । चेष्टा कर्मचष्टेच गृह्यते, 'निम्भरिय' त्ति प्रसारिताम्यक्षीशिशापानुग्रहसमर्थ इत्यर्थः, यद्वा-प्रासीविष इव आसीविषः, लोचनानि येषां ते तथोक्लास्तान् , रुधिरं चमतः-उद्भिरता यथा हि-तमत्यन्तमवजानानो मृत्युमेवामोति, एवमेनमपि 'उमुह ' ति ऊर्ध्वमुखान्-उन्मुखीभूतवक्त्रान् अत एवं मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पु
निर्गतानि-निःसृतानि जिवाश्च प्रतीता नेत्राणि च-नयनामरयमेवंविधा ? , यतः-उग्रतपाः प्राग्वत् , 'महेसि' त्तिम
नि जिहानत्राणि येषां ते तथा तान् , ' तान्' इत्युक्तरूपान् हान्-पहन शेषस्वर्गाचपेक्षया मोक्षस्तमिच्छति-अभिलप- रष्टा-अवलोक्य 'खंडिय' त्ति आर्षत्वान्सुपो लुकि खरितीति महदषी महर्पि, घोरवतो घोरपराक्रमच पूर्ववत्, कान्-छात्रान् काष्ठभूनान्-अत्यन्तनिश्चेष्टतया काष्ठोपमान् यतश्चयमतः 'अगणिव' ति अग्नि-ज्वलनं, वाशद वा
विगतमिव बिगतं मन:-चित्तमस्येति विमनाः, विषाण:थों, भिन्नमश्च । ततः 'पक्खंद'त्ति प्रस्कन्दथेव-श्राकाम
कथममी प्रचणीभविष्यन्तीति चिन्तया व्याकुलितः 'प्रथे'ति ब, केय ?-"पतंगसण' त्ति उपमार्थस्य गम्यमानत्वात्प- दर्शनानन्तरं ब्राह्मणा-द्विजातिः 'स' इति सोमदेवनामा तहाना--शलभाना सेनेव सेना-महती सन्ततिः पतनसेना भूषि-तमेव हरिकेशबलनामानं मुनि प्रसादयति-प्रसति सद्वत् , तथा हि-असो तत्र निपतत्याशु घातमामोत्येवं भ. प्राहयति, सह भार्यया-परश्या तयैव भद्राभिधानया वर्तते बन्तीपीति भावः, ये यूयमनुकम्पितं भिक्षु-भियुकं भक्त- इति सभार्यकः, कथमित्याह-हीलां च अवशां निन्दा च दोकाले-भोजनसमये, तत्र दीनादेरवश्य देयमिति शिसमयो पोबहन स्वमाह' त्ति क्षमस्व-सहस्य 'भंते' ति सूत्रद्वयार्थः। यूयं तु न केवलं न यच्छत; किन्तु-तत्रापि 'वह' त्ति विध्य
पुनः स प्रसादनामेबाहथ-ताड्यथ, अयमाशयो-यतोऽयमासीविषादिविशेषणा
बालेहि मूदेहि भयाणएहिं, वितो मुनिरतो गिरिनखखननादिधायमेव यदेनं भक्नकालेऽपि भक्कानिमित्थं विध्यथ । अथ स्वकृत्योपदेशमाह-शी
जं हीलिया तस्स खमाह भंते ।। बेण-शिरसा एनं-मुनि शरणार्थ-रक्षणार्थमाश्रयमुपेत
महप्पसाया इसिणो हवंति, अभ्युपगच्छन, किमुक्नं भवति-शिरःप्रणामपूर्वकमयमे । न हु(ह) मुणी कोवपरा हवंति ॥ ३१ ॥
२६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org