________________
हरिएस अभिधानराजेन्द्रः।
हरिएस वालैः-शिशुभिर्मू-कषायमोहनीयोदयाद्विचित्ततां गतः अत एव चाः-हिताहितविवेकविकलैः 'यद्रि' त्युपप्रदर्शने. अञ्चेमु ते महाभागा!, न ते किंचन नाश्चिमो। हीलिता:-अवज्ञानाः तस्स' ति सूत्रत्वात् तत् 'खमाह'
मुंजाहि सालिम कूर,नाणावंजणसंजुयं ॥ ३४ ॥ तसमध्वं भदन्त !, अनेनैतदाह-यतोऽमी शिशयो मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ?; यतोऽनुकम्पनीया एवा
अर्चयामः-पूजयामः 'ते'--तब सम्बन्धि सर्व्यमपीति मी. उक्तं च केनचिद्-"आत्महममर्यादं , मूढमुज्झितसत्प
गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयति च । थम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥१॥" महाभाग! अतिशयाचिन्त्यनियुक्त्यनेति, नैव 'ते' तव किं च-महान् प्रसादः-चित्तप्रसत्तिरूपी येषां ते म
किश्चिदिति चरणरएवादिकमपि नार्थयामो-म पूजयामः, अहाप्रसादा ऋषयः-साधवो भवन्ति , व्यतिरेकमाह-'न
पि तु सर्वमयामः, अस्य च पूघेणैव गतार्थत्ये पुनरभिधाहु' ति न पुनर्मुनयो-यतयः कोपपरा:-क्रोधवशगा
नमम्बयव्यतिरकाभ्यामुक्तोऽर्थः सुस्वायगमो भवतीति कृत्या। भवन्ति, भिन्नवाक्यत्वाच्च मुनिग्रहणमदुष्टमेवेति सूत्रार्थः ।
प्रथया अर्थयामस्ते इति सुव्यत्ययात्वाम् , अनेन स्वतस्तस्य मुनिगह
पूज्यत्वमुक्तम् , उत्तरेण तु तत्स्वामित्वमपि पूज्यताहेतुरिति, पुब्धि च इम्हि च अणागयं च,
तथा भुलेतो गृहीस्वेति गम्यते 'सालिमं ' ति शालिमयं
कोऽर्थः ?--शालिनिष्पन्नं कूरम्--श्रोदनं नानाध्यजनैः-भनेमणप्पश्रोसोन में अस्थि कोई।
कप्रकारैर्दध्यादिभिः संयुनं--सम्मिश्रं नामाध्यञ्जनसंयुतं ,न अक्खा हु वेयावडियं करिति,
त्वेकमेवेति सूत्रार्थः । तम्हा हु एए निहया कुमारा ॥ ३२ ॥
अन्यथ-- 'पुटिव च' ति पूर्व च पुग इदानी च-अस्मिन् काले इगं च मे अस्थि पभूयमन्नं, 'अणागयं चे' ति अनागते च भविष्यकाले मनःप्रद्वेषःचित्तानुशयलक्षणो न 'मे' ममास्तीत्युपलक्षणवादासी
तं भुजसू अम्ह अणुग्गहट्ठा। द्रविष्यति च, कोऽपी' त्यल्पोऽपि, दहच भाविनि प्रमा
बादति पडिच्छई भत्तपाणं, णाभावेऽपि 'अनागतं प्रत्याचक्षे' इति वचनादनागतस्या
मासस्स ऊ पारणए महप्पा ॥ ३५ ॥ फितस्य निषिद्धत्वाच्छतज्ञानबलतः कालश्यपरिज्ञानसम्भ- 'इदंच' प्रत्यक्षत एच रिदृश्यमानं 'मे' ममास्ति--विद्यथान्चैवमभिधानम् , पठन्ति च-पुब्बि च पच्छा व तहेय ते प्रभूतं-प्रचुरम-मण्डकखण्डखाद्यादि समस्तमपि भोमज्झे' तत्र च पूर्व वा पश्चाद्वेति विहेठनकालापेक्षं तथैव जन, यत्प्राक् पृथगोदनग्रहणं तनम्य सर्वोत्रप्रधानत्वख्यापमध्ये विहेठनकाल एव, न च कुमागवहेठनादिदर्शनात्प्र- मार्थ, तद्भुलास्माकमनुग्रहार्थ-वयमनुगृहीता भवाम इति स्यक्षविरुद्धता शङ्कनीया , यक्षा-देवविशेषा 'हु' गित हेतोः। एवं च तनोक्ने मुनिराह--'याढम् ' एवं कुर्म इतीत्येयस्माद्वैयावृत्त्यं प्रत्यनीकप्रतिघातरूपं कुर्वन्ति-विदधति , धं ब्रुधाण इति शेषः , प्रतीच्छति-द्रव्यादितः शुद्धमिति - 'तम्ह' सि तस्मात् हुरवधारणे, ततस्तस्मादेय हेतोरेते- काति, भक्तपानमुक्तरूपं. 'मासस्स उ' ति मासादेय, यद्वापुरोतिनो नितरां हताः-ताडिता' कुमाराः, न तु मम अन्त इत्यध्याहियते . ततश्च मासस्यैवान्ते यापार्यते-पर्यन्तः मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ।
क्रियते गृहीतनियमस्यानेति पारणं तदेव पारणक, भोजन - सम्पति तणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुः- मित्युक्तं भवति, तस्मिन्--तशिमित्तं , ' निमित्ताकर्मयोगे प्रत्थं च धम्मं च वियाणमाणा ,
सप्तमीति' (पा०२-३-३६ वार्तिकम् ) सप्तमी , महात्मेतुम्भे न वि कुप्पह भूइपन्ना ।
ति प्राग्बत् इति सूत्रार्थः ।
सदा च तत्र यदभूतदाह-- तुभं तु पाए सरणं उवेमा, समागया सव्वजणेण अम्हे ॥३३॥
तहियं गंधोदयपुष्फवासं. दिव्या तहिं वसुहारा य वुड्डा। श्रर्यत इत्यों-शयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छु
पहया दंदहीओ सुरेहिं ,पागासे अहो दाणं च घुटुं॥३६॥ भाशुभकर्मविभागा रागद्वेषविपाको या परिगृह्यते, यदा
'तहियं तितम्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञबाटे या अर्थ:-अभिधेयः स चाच्छिाखाणामय तं. चशस्त- गन्ध--श्रामादस्पत्प्रधानमुदक--जल गम्धोदकं तच पुष्पाणि दतानेकभदसंसूचकः, धर्मः-सदाचारी दशयिधो वा य
च--कुसुमानि तेषां वर्ष--वर्षणं गन्धोदकपुष्पवर्ष; सुरैरिति तिधर्मस्तं च 'बियाणमारण' ति विशेषण विविध या सम्बन्धात् कृतमिति गम्पते,दिव्या-श्रेष्ठा, यदिया-दियि-गजानन्तः-अवगच्छन्तो यूयं नापि-नैव कुप्यथ-क्रोधं
गने भया दिव्या 'तहिं' ति तस्मिन्नेव नाम्यत्र, अनेन कथकुरुध्वं, भूतिप्रज्ञा इति, भूनिर्मजलं वृद्धी रक्षा चेति वृद्धाः, मियताकत्र कल्याणानां मीलक इत्यन्यत्रैवान्यतरस्कल्याण. प्रज्ञायते ऽनया वस्तुनस्वमिति प्रज्ञा, ततश्च भूतिः-माल न्तरं भविष्यतीत्याशङ्का निराकृता। वसु-द्रव्यं तस्य धारासर्वमङ्गलोत्तमत्वेन वृद्धिा वृद्धिविशिष्टत्वन रक्षा या प्रा-] सततपातजनिता सन्ततिर्वसुधारा सा च वृष्टे ति पातिणिरक्षकत्वेन प्रशा-बुद्धिरस्यति भूतिप्रक्षः, अतश्च 'तुम्नं ता 'सुररित्यत्रापि सम्बध्यते "तथा प्रकर्षेण हताः-ताडिताः तु 'त्ति तुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादी-चरगी। प्रहताः, के ते?'दुन्दुभया' देवानकाः , उपलक्षणत्वाच्छेशरणमुपमः-उपगच्छामः समागताः-मिलिताः, केन मह?- षातोद्यानि च। कैः-सुरै:-देवा, तथा रेष भाकाशेसर्वजनेम, अयमिति सूत्राधः ।
मभास'महो' इति विस्मये, विस्मयनीयमिदं दान, को
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org