________________
(१९८७) हरिएस अभिधानराजेन्द्रः।
हरिएम गाग्रतः स्थातुम् ॥१॥" न चैवमग्न्याधारम्भिषु कोपादिम- | ततश्च घिग् भवन्तं न वयं क्षमामहे यदित्थं भवान् घूसे त्सु च भयत्सु विरते रागाद्यभावस्य च सम्भवोऽस्ति , न सकाशे-समीप 'अम्ह' ति अस्माकम् , अपिः सम्भावना. म निश्वयनयमतेन फलरहितं वस्तु सत् , तथा च निश्चयो
याम् पसत्-परिदृश्यमानं विनश्यतु-क्यथितत्वादिना यदेवार्थक्रियाकारि तदेव परमार्थमदित्याह, ततः स्थित- स्वरूपहानिमाप्नोतु अन्नपानम्-श्रोदनकाञ्जिकादि, 'न च'मेतत्-'ताई तु 'त्ति तुरवधारण, भिक्रमश्च । ततश्च नैव 'ण' मिति वाक्यालङ्कारे ' दाहामु 'त्ति दास्यामम्ततानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापका- वहे निग्रन्थ ! निष्किञ्चन !, गुरुप्रत्यनीको हि भवान् , न्येव, न तु सुपेशलानि, क्रोधाधुपेतत्वेनातिशयपापहेतुत्या- अन्यथा तु कदाचिदनुकम्पया किश्चिदन्तप्रान्तादि दद्यामा दिति सूत्रार्थः।
पीति भाव इति सूत्रार्थः । कदाचित्ते घदेयः-वेदविद्याविदो ययमन एव च ब्राह्मण
यक्ष पाहजातयस्तत्कथं जातिविद्याविहीना इत्युक्तवानसीत्याह
समिईहि मज्झं सुसमाहियस्स, तुब्भिस्थ भो ! भारहरा गिराणं,
गुत्तीहि गुत्तस्स जिइंदियस्म । अटुं न याणाह अहिज वेए ।
जइ मे न दाहित्थ अहेसणिज्जं, उच्चावयाई मुणिणो चरंति,
किमज्ज जन्माण लभित्थ लाभं ?।। १७ ।। ताई तु खित्ताइँ सुपेसलाई ।। १५ ॥
समिनिभिः-ईर्यासमित्यादिभिर्मह्य सुष्टु समाहिनाय-सयूयमति-लोके - भो' इत्यामन्त्रणे भारं धरन्तीति
माधिमते सुसमाहिताय गुप्तिभिः--मनोगुप्यादिभिगुप्ताय भारधराः, पाठान्तरतो वा-'भारवहा' वा, कासां?-गि
जितेन्द्रियायेति च प्राग्बत् , सर्वत्र च चतुर्थ्यर्थे पष्ठी, रा-याचां, प्रक्रमाद्वदसम्बन्धिनीनाम् , इह च भारस्तासां
'यदीत्यभ्युपगमे' 'मे' मा 'मझ' तीत्यस्य व्यवहितत्वात् भूयस्त्वमेव, किमिति भारधग भारवहा वेति उच्यते, य
कियां प्रति पुनरुपादानमदुष्टमेव न दास्यथ-म वितरिष्यताऽर्थम्-अभिधयं न जानीथ-नावबुध्यध्धे ?, 'अहिज'
थ, 'अथे' त्युपन्यास अानन्तये वा, एपणीयम्-एपणात्ति अर्गम्यमानत्वादधीत्यापि वेदान्-ऋग्वेदादीन् ,
विशुद्धमनादिकं , किं न किञ्चिदित्यर्थः, 'अज' त्ति अद्य ये तथाहि--'आत्मा चार ज्ञातव्यो मन्तब्यो निदिध्यासि
यज्ञास्तपामिदानीमारब्धयज्ञानां.यद्वा-'अज' ति हे श्रार्या ! तव्यः' तथा "कर्मभिर्मेन्युमृपया निषेदुः, प्रजावन्तो द्रवि
यशानां 'लभित्थ' त्ति सूत्रत्वालप्म्यम्व-प्राप्स्यध्ये लाभणमन्विच्छमानाः, अथापरं कर्मभ्याऽमृतत्वमानशुः " परेण
पुगयप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अभ्यत्र. नाकं निहितं गुहायां, विभ्राजते यद्यतयो विशन्ति । वेदा
तु तथाविधफलाभावेन दीयमानम्य हानिरव, उक्तं हि-"दहमेनं पुरुषं महान्तं, तमेव विदित्वा अमृतत्वमति ॥१॥"
धिमधुघृतान्यपात्र, क्षिप्तानि यथाऽशु नाशमुपयान्ति । एवनान्यः पन्थाः अयनाये' त्यादिवचनानां यद्यर्थवेत्तारः स्यु
मपात्र दत्ता-नि कवलं नाशमुपयान्ति ॥१॥” इति सूत्रार्थः । स्तत्किमित्थं यागादि कुरिन् ?, ततस्तत्त्वतो बदविद्याविदो भवन्तो न भवन्ति, तत्कथं जातिविद्यासम्पन्नन्येन क्षेत्रभूताः
इत्थं तनाले यदध्यापकप्रधान प्राह तदुच्यतस्युः ? । कानि तर्हि भवदभिप्रायेण क्षेत्राणीत्याह-'उच्चाय
के इत्थ खत्ता उपजोइया वा, याई' ति उच्चावचानि-उत्समाधमानि मुनयश्चरन्ति भिक्षा
अज्झावया वा सह खंडिएहि । निमित्तं पर्यटन्ति गृहाणि,ये इति गम्यते, न तु भवन्त इव प- एवं खु दंडेण फलेण ता, चनाचारम्भप्रवृत्तयःत एव परमार्थतो वेदार्थ विदम्ति तत्रा
कंठम्मि चित्तूण खलिज्ज जो णं ॥१८॥ पि भैक्षवृत्तेरेव समर्थितत्वात् , तथा च वेदानुवादिनः 'चरेद
के 'अत्रे' त्येतस्मिन् स्थाने क्षत्रा:-क्षत्रियजातयो वर्गमाधुकारी वृत्ति-मपि म्लेच्छकुलादपि । एकानं नैव भुजीत,
सङ्करोत्पमा घा तत्कर्मनियुक्ताः 'उबजोइय' ति ज्योतिषः बृहस्पतिसमादपि ॥ १॥" यदिवोच्चायचानि-विधाविक
समीप य त उपज्योतिषस्त एबापज्योतिएका:-अग्निसमीप्रतया नानाविधानि, तपांसीति गम्यते , उच्चवतानि बा
पवर्तिनो महानसिका ऋत्विजा वा अध्यापकाः-पाठकाः, शेषनतापेक्षया महावतानि ये मुनयश्वरन्ति-भासेबन्ते, न तु यूयमियाऽजितेन्द्रिया प्रशीला बा, तान्येव मुनिलक्षणानि ।
तया उभयत्र या विकल्प 'सहे ' ति युक्ताः कः ?-'ख
रिडकैः' छात्रैः, ये किमिन्याह-एन-श्रवणकं दराडेनक्षत्राणि सुपेशलानीति प्राग्यदिति सूत्रार्थः ।
वंशयष्ट्यादिना फलेन-यित्वादिना 'ते' ति हत्याइत्थमध्यापकं यक्षण निर्मुखी कृतमवलोक्य तच्छात्राः प्राहु:
ताडयिन्या. यद्वा-' दराडेने' ति कृपराभिधानेन फलेनअज्झावयाणं पडिकूलभासी,
च मुष्टिप्रहारेणेति वृद्धाः, ततश्च कण्ठे-गले गृहीत्यापभाससे किन्नु सगासि अम्हं ? ।
उपादाय 'खलेज' ति स्खलयेयुः-निष्काशययुः, यो' अवि एवं विणस्सउ अन्नपाणं,
ति वचनब्यत्ययाद्ये इत्थमतदभिघाते निष्काशने वा शक्ताः, न य णं दाहामु तुमं नियंठा! ॥ १३ ॥
* गामि' वाक्यालङ्कारे, इतिसूत्रार्थः । अध्यापयन्ति-पाठयन्तीत्यध्यापकाः-उपाध्यायास्तेषां प्रति
अत्रान्तरे यदभूतदाहफल-प्रतिलोम भाषते वक्तीत्येवंशीलः प्रतिकृलभापी सन्
अज्झावयाणं वययं सुणित्ता, प्रकर्षेण भाषसे-ब्रूप प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमा यां, उद्धाइया तत्थ बहू कुमारा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org