________________
हरिएस
,
था व जानीत अवगच्छत 'मे' ति सूत्रत्वान्मां 'जायणपवनेन जीव-प्राणधारणमस्येति वाचनजीवनम् अपत्यादिकारः, पठ्यते च 'जायजीनि इतिशब्दः स्वरूपपरामर्शकः तत एवं स्वरूपम् पयैवमतो महामपि दध्यमिति मावः काचिदुत्कृष्टमेवासी पाचनइति तेषामाश्यः स्यादतः श्रह, अथवा जानीत मां याचन जीविनं याचनेन जीवन द्वितीयापही पाठान्तरे तु प्रथमा, 'इती' त्यस्माद्धेतोः किमित्याह शेषावशेषम् उद्वरतस्याप्युरितम् अन्तयान्तमित्यर्थः लभतां प्राप्नोतु तपस्त्री- यतिराको वा भवदभिप्रायेण श्रनेनात्मानं निर्द्दिशतीति वार्थः ।
"
1
एवं उचक्खढं भोयसे माहवा
अत्तट्ठियं सिद्धमिहेग पक्खं । नऊ वर्ष एरिसमअपार्थ,
9
वायासिनः प्रा
यक्ष आह
भले बीया वयंति कासमा,
Jain Education International
9
दाहास तुझं किमिदं ठोऽसि || ११|| उपस्कृतं भोयण भिभोजन माहनानां ब्राह्मणानाम् श्रात्मनोऽर्थः आत्मार्थस्तस्मिन् भवमात्मार्थिक ब्रह्मात्मनैव भोज्यं न स्वयस्यै देयं किमिति ?, यतः सिद्धं - निष्पन्नंम् इह-अस्मिन् यज्ञे एकः पक्षीब्राह्मणलक्षणो यस्य तदेकपक्ष, क्रिमुक्कं भवति ? - यदस्मिन्नुपरिक्रयते न तद्यतिरिकायान्यस्मै दीयते विशेषतस्तु शूद्राय यत उक्क्रम् - " न शूद्राय मतिं दद्या-नोच्छिष्टं न इषिः कृतम्। न चास्योपदिशेद धर्म न चास्य व्रतमादिशेत् ॥ १ ॥ तुमीशमुक्ररूपम् अनं खोदनादि पानं च द्राक्षापानादि पाने 'दाहामो' ति दास्यामः ' तुज्भं ' ति तुभ्यं, किमिह स्थितोऽसि ?, नैवद्वावस्थितावपि तव किञ्चिदिति भाव इति सूत्रार्थः ।
1
•
तहेव निमेसु य श्राससाए । एयाइँ सद्वाई दलाह मज्झ,
.
"
(११०६ ) अभिधान राजेन्द्रः ।
आराहए पुष्पमिणं खु खित्तं ॥ १२ ॥
कासग
स्थलेषु – जलावस्थितिबिरहितेषूत्र भूभागेषु बीजाविगोधूमशास्यादीनि वपन्ति संपति fe कर्षकाः कषीवलाः तथैव यथोरलेप्मेन मेषु मखभूभागेषु च झाससाद त्ति प्रशंसा' भाषि तदा स्थलेषु फलावातिरथान्यथा तदा निम्नेष्वित्येवमभिलाषात्मिकया. एतयैव एतया पनदुपमया, कोऽथे। रूपकर्षका बादलाइ दिवं महां किमु यति यद्यपि भवतां निम्नोपमत्यबुद्धिरात्मनि मयि तु स्थलतुल्यताधीः तथापि महामपि दातुमुचितम् अथ स्थापनेऽपि न फलावाप्तिरित्यादराम खुसखुश सदस्यावधारणार्थस्य मित्रादेव समग्यारसाधदेव मात्राम्ययाभाव भमिदं परिदृश्यमानं क्षेत्र क्षेत्र शस्यप्ररोहेतुतया आत्मानमेषपात्रभू
6
"
1
समयमा, पठते राहगा होमि पुरा नि श्राराधका - आवर्जका गम्यमानत्वात्पुण्यस्य भवत, अनेन दानफलमाह कुन एतदित्याह - इदं पुण्यक्षेत्रं - पुण्यप्राप्तिहेतुः क्षेत्रं यत इति गम्यते इति सूत्रार्थः । यक्षवचनानन्तरं त इदमाद्दुःखित्ताणि म्हं वियाणि लोए पिकिया विरुति पुष्पा
"
जे माहना विजया
हरिएस
,
ताई तु खित्ताइँ सुपेसलाई ॥ १३ ॥
"
"
क्षेत्राणि ' इति क्षेत्रोपमानि पात्राश्यस्माकं विदितानिशानानि वर्तन्त इति गम्यते लोके जगति वचनव्यव्यवायेषु क्षेत्रेषु प्रकोनीच प्रकीयांनि-दत्तास्यशनादीनि विरोहन्ति - जन्मान्तरोपस्थानतः प्रादुर्भवन्ति पूर्णानि समस्तानि न तु तथाविदेोषसद्भावतः कानिचिदेव स्थादेतद्-अमावाद ये ब्राह्मणा-द्विजाः, तेऽपि न नामन एव, किन्तु जातिश्वब्रह्मज्ञान विद्या च चतुविनात्मिका ता स्याम् उपवेषसि उपेतान्चिता जातिविद्योगः, 'ताई तु' ति तान्येव क्षेत्राणि 'सुपेसलाणि' ति सुशलं नाम शोभनं प्रीतिकरं वा इति वृद्धाः, ततश्च सुपेशलानिशोभनानि प्रीतिकराणि वा नतु भवानि जानीि शूद्रजातियादेव बेदादिविद्यामीति यत उक्कम" सममधोत्रिये दानं द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचायें, अनन्तं वेदपारगे ॥ १ ॥ " इति सूत्रार्थः ।
4
यक्ष उवाच
कोहो यमाणो य वहो य जेसं, मोसं अदत्तं च परिग्गहं च ।
ते माहया जाइपिअादिहीसा,
9
•
ताई तु खिलाई सुपावयाई ।। १४ ।। क्रोधश्व - रोषः मानञ्च - गर्वः दाम्मायलोमी वधश्व -- थथ प्राणियातो येषामिति प्रमा ब्राह्मणानां 'मोस' ति पालीका ''तिपदेउपपदेशस्य दर्शनात्सत्यभामा-सत्याि
a.
For Private & Personal Use Only
4
"
"
-
मुक्रं चशब्दाधुनं परिभूयादिकारः - स्तीति सर्वत्र गम्यते 'ते' इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याविना रहिना जातिविद्याविहीनाः क्रियाकर्मविभागेन हि चातुर्वर्यव्यवस्था यत उक्तम्- "एकवर्णमिदं पूर्वमासीद्युधिष्ठिर ! क्रियाकर्मविभागेन वातुर्वरा व्यवस्थितम् ॥ १ ॥ ब्राह्मणो ब्रह्मचर्येण यथा शिल्पन शिक्षकः अन्यथा मादी २|| न चैपिया ब्रह्माको
यत्यतो न तावज्जाम्भितथा विद्याऽपि सच्खामि का. सात्रेषु च सर्वेष्यहिंसादिपञ्चकमेव बापत उ क्रम्- "पचैतानि पचाणि स धर्मचारिणाम्। अ हिंसा सत्यमस्तेयं त्यागो मैथुन "युवं च ततज्ज्ञानादेव भवति, ज्ञानस्य तु विरतिः फलं रागाद्यभावश्च यत उक्तम् - "तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति ? शक्ति दिनकरकिर
"
www.jainelibrary.org