________________
हरिएस अभिधानराजेन्द्रः।
हरिएस जातिमदो- जातिदप्पों यदुत ब्राह्मणा वयमिति तेन प्र-। घर्तते, ततोऽयमर्थः-अस्मदरएिपथादपसर,तथा किमिह स्थिनिस्तब्धाः पाठान्तरतः प्रतिबद्धा वा येते तथा. हिंसकाः- तोऽसि त्वं ?, नैवेह त्वया स्थातव्यमिति भाव इति सूत्रार्थः । प्रासयुपमईकारिणः अजितेन्द्रियाः-न वशीकृतस्पर्शनाद- एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजयोऽत एवाब्रह्म-मैथुनं तश्चरितुम्-प्रासेवितुं शरिल धर्मो वा
स्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचएत तदाहयेषां तेऽमी अब्रह्मचारिणः, वर्ण्यत हि तन्मते मैथुनमपि'धर्मार्थ पुत्रकामस्य, स्वदारेष्यधिकारिणः । तुकाले वि
जक्खो तहिं तिंदुयरुक्खवामी, धानेन, तत्र दोषो न विद्यते ॥१॥' तथा 'अपुत्रस्य गति
ऽणुकंपभो तस्स महामुणिस्स । मास्ति' इत्यादि , अत एव बाला इव पालक्रीडितानुकारिष्य
पच्छायइत्ता नियगं सरीरं, मिहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं
इमाई वयणाई उदाहरित्था ॥८॥ कर्म, बालक्रीडेति लक्ष्यंत" ईशास्त किमित्याह इदं
पक्षो-व्यन्तरविशेषः तस्मिन् अवसर इति गम्यते, तिन्दुवयमाणलक्षणं वचनं-बचः 'अब्बवि' त्ति आर्षत्वाचनव्यत्ययेन अब्रुवन्-उक्तवन्तः । किं तदित्याह-'कयरे '
को नाम वृक्षस्तद्वासी. तथा च सम्प्रदायः-"तस्स तिदुग
वणस्स मज्झे महंतोनिदुगरुक्खो, तहि सो वसति तस्सेव ति कतरः, एकारस्तु प्राकृतत्वात् , तथा च तल्लक्षणम् 'ए
हटाचे, जन्थ सो साह चिति।" 'अणुकंपो' त्ति होति अयारते' इत्यादि, एवमन्यत्रापि, प्रागच्छति-श्रा
अनुशब्दोऽनुरूपार्थे ततश्चानुरूप कम्पते-नेटत इत्यनुकम्पयाति , पठ्यते च 'कोरे पागच्छ।'त्ति. ते ह्यन्योऽन्यमा
कः-अनुरूपक्रियाप्रवृत्तिः, कस्येत्याह-तस्य-हरिकेशवहुः कोऽयमीहक 'रे' इति लघोरामन्त्रणं साक्षेपवचनेषु चरश्यंत, दित्तरूव' ति दीसं रूपमस्येति दीप्तरूपः, दीप्त
लस्य महामुनेः-प्रशस्यतपस्विनः प्रच्छाद्य-प्रकर्षणावृत्त्य
निजकम्-श्रात्मीयं शरीरं, कोऽभिप्रायः ? , तपस्विशरीर वचनं त्यतिबीभत्सोपलक्षकम् , अत्यन्तदाहिषु स्फोटकेषु
एबाविश्य स्वयमनुपलक्ष्यः सन्त्रिमानि वक्ष्यमाणानि-वचनाशीतलकव्यपदेशवत् , विकृततया वा दुर्दर्शमिति दीप्तमिव
नि वचसि उदाहरित्थ' ति उदाहादुदाहतवानित्यर्थः, दीप्तमुच्यते , कालो वर्णतो विकरालो दन्तुरतादिना भया
इति सूत्रार्थः। नकः पिशाचयत् स एव विकरालकः,' फोक' सि देशी
कानि पुनस्तानि ?, इत्याहपदं, ततश्च फोका अग्रे स्थूलोन्नता च नासाऽस्येति फोकनासः, अघमानि-प्रसारास्मि लघुन्यजीत्यादिना चेलानि
समणो अहं संजो बंभयारी, यस्त्राण्यस्येत्यवमचेलकः, पांशुना-रजसा-पिशाचबद्भूनो
बिरनो धणपयणपरिग्गहायो। जानः पांशुपिशाचभूतः, गमकत्वात्समासः, पिशाचो हि परप्पवित्तस्स उ भिक्खकाले, लौकिकानां दीर्घश्मथुनखरोमा पुनश्च पांशुभिः समयिध्वस्त
अनस्स अट्ठा इहमागमो मि ॥ ॥ इष्टः, ततः सोऽपि निष्परिकर्मतया-रजोदिग्धदेहतया चैवमुच्यते, 'संकरे' ति सङ्करः, स चेह प्रस्तावालणभस्मगोम
वियरिजइ खाइ भुजई य, याहारादिमीलक उकुकडिकेति यावत् तत्र दृष्य-वर सङ्कर
अनं पभूयं भवयाणमेयं । दृष्य, तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तल्लोकैरुत्सृज्यते
जाणाहि मे जायणजीविणु त्ति, ततस्तत्प्रायमम्यदपि तथोक्न, यद्वा-उज्झितधर्मकमेवासी
सेसावसेसं लहरो तवस्सी ॥१०॥ गृहातीत्येवमभिधानं. 'परिहरिय'ति परिहत्य , निक्षिप्येस्यर्थः, क्य-कएठे-गले , स निक्षिप्तोपकरण इति
श्रमणो-मुनिः 'अह ' मित्यात्मनिर्देशः, किमभिधानत स्थमुपधिमुपादायैव भ्राम्यति, अत्र कएठेकपार्श्वः कराठशब्द
एवेत्याशपाह-सम्यग् यतः संयतः-प्रसधापारेभ्य उइति कण्ठे परिहस्येत्युख्यत इति सूत्रस्यार्थः।।
परतः, मत एव च ब्रह्मबारी-ब्रह्मचर्यवान् , तथा बिरतो
निवृत्तः, कुतो?-धनं च पचनं च परिग्रहश्च धनपचनपरिइत्थं दूरादागच्छन्नुक्तः, सन्निकृष्टं चैनं किमूरिस्याह
प्रहमिति समाहारः तस्मात् , तत्र धनं चतुष्पदादि, पचनमाकयरे तुम इय प्रदंसणिज्ले?
हारनिष्पादनं, परिग्रहो द्रव्यादिषु मूर्छा, अत एव च परस्मै काए व भासा इहमागभोऽसि ।
प्रवृत्त परैः स्वार्थ निष्पादितत्वेन परप्रवृतं तस्य, तुरषधारणे,
ततः परप्रवृत्तस्यैव, न तु मदर्थ साधितस्येति भावः, भिभोमचेलगा पंसुपिसायभूया,
शाकाले-भिक्षाप्रस्तावे,कदाचिरकालोऽयं घूयादित्येषमुक्तम् , गच्छ स्खलाहि किमिहं ठिभोऽसि ॥७॥
मनस्य-प्रशनस्य 'मह' ति सूत्रत्यावर्थाय , भोजनार्थकतरस्त्वं, पाठान्तरम-को रे त्वम्, अधिक्षेपे रेशम मिति भावः, रह-अस्मिन् यज्ञबाटके मागतोऽस्मि, भनेन 'ती' स्येवमदर्शनीयो-द्रष्टुमनईः, 'कया था' किंरूपया यदुनं-कतरस्त्वं किमिहागतोऽसि ?. तत्प्रतिषचनमुक्तम् . था?,'मासा हमागमोऽसि ' ति 'भचां सन्धिलापौ- एयमुक्त व ते कदाचिदभिवण्युः-मह किश्चित् कस्मैचिहीयपाल' मिति पचनाकारलोपो, मकारभागमिका, तत तेनषा देयमस्त्यत माह-वितीर्यते-दीयते दीनानाथादिभाशया पाम्छया बह-अस्मिभ्यापके भागतः-प्राप्तोऽ भ्यः साचते खण्डवाचादिः, भुज्यत च भनसूपादि, भात सि-भवसि, अवमचेलका पांसुपिशाचभूत इति च प्राग्बत् , इत्यनं स सर्वमपि सामान्ये नीच्यते, तदप्यल्पमेव स्यादत पुनरनयोरुपादानमत्यस्ताधिक्षेपवर्शनार्थ, गच्छ प्रवज, प्रक माह-प्रभूत-बहु, प्रभूतमपि परकीयमेव स्यात् , अत मामादितो-यावाटकात, 'खलाहि'त्ति वेशीपदमपसरेस्यस्यार्थे । -भवतां-युष्माकमेव सम्बन्धि 'एतदि' ति प्रत्यक्ष, स
२९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.