________________
हरिएस
3
यवणं, तेंदुगं नाम जक्खाययणं, तत्थ गंडीतें दुगो नाम अक्खने परिवसति सो तर अगठित उघसंतो, अरुणो जखो, अहिं वसे वसति, तत्थ वि श्रगणे बहू साहुगो ठिया, सो य मंडीजखं पुच्छति -- दीससि ?, पुरा तेण भणियं - साहुं पज्जुवासामि, तत्थ य उपसंती सोमव
(११) अभिधान राजेन्द्रः ।
बहने साइडिया, एहि पासामो, ते गया, तेऽवि समायमी साविकमा अति ततो वो जो इमं भणति --" इत्थीण कहत्थ वह, जलवयरायकइत्थ यहां पडिहरमार्ग, सहसा मुंड U2 N ग्रह अरण्या जखाययं कोसलियरामधूश्रा भद्दा नाम पुष्पमादी गद्दाय चिराहिसंकरे माणा तं दद्रा कालं विगरालं छिसि काऊ टिति जखेण रुंण श्रयण्ट्ठा कया, खीया नीयघरं, श्रावेसिया गियरं मुचामि जर
तं
,
सानिका पर सोसाइओको रात्रिसिकाउदा महत्तरियाई समे सादीया, रसि ताहि भवति च पतिसगा नि पषि जाय सो पडिमं छिति, ताहे जो विइसिसरीरं छाइ
,
दिव्यरूपं लि, पुणो मुणिरूयं, एवं सम्वरति - दामाद सिकाऊ पविसंती सपरं पुरोहिएस गया भरिओ-एसा रिसिभजा बंभणाणं कष्पलिदिए तसेच सोय जरा दिमा अरण लखा, साथि जगणपति ति काऊण दिक्खिया । " इत्युक्तः सम्प्रदायोऽवसितश्च नामनिष्वश्वनिक्षेपः । सम्पति मालाकनिष्यन्नस्यावसरः स च सूत्रे सति सम्भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्सोवागकुलसंभू, गुणुत्तरधरो मुखी। हरिएसबलो नाम, आसि भिक्खु जिइंदियों ॥ १ ॥ श्यपाका:- चाण्डालास्तेषां कुलम् अन्यस्तस्मिन् सग्भूतः - समुत्पन्नः श्वपाककुलसम्भूतःः, तरिक तरकुलोत्पश्यनुरूप एषाम् उस नेत्याह-गुरे पूरा:- प्रधानाः गुोत्तरा:यः तान् धारयति गुणोतरंधर, पति ब युत्तरधरे 'ति तत्र न विद्यते उत्तरम् - अभ्यस्प्रधानमेमा बानाय एव गुणास्ताम् धारयत्यनुत्तरधरः, यद्वा-अनुत्तरान् गुणान् धारयतीत्यनुत्तरघर इति मयूरव्यंसकादिषु द्रष्टव्यो मुइति प्रतिजानीतेसम्म मुखि, श्वपाककुलोपोऽपि कदाचित्संवासादिनाऽन्ययेष प्रता हरिहरिकेश प्रतीतो नाम-बलविधानसी अभूत् तस्य च मुनित्यं प्रतिमाशापि स्यादत आह-' भिक्खु 'ति भिनत्ति -- यथाप्रतिज्ञामनानुष्ठानेन सुधमविया फति मिथुन ए जिनानि पशीहमानीयादिस्पर्शनादीन्यनेनेति जितेद्रिय इति सूत्रार्थः ।
---
तथा
इरिएसगभासाथ उच्चारसमिसु य ।
नमो प्रयाण क्खेिवे, संजय सुसमाहिश्रो ॥ २ ॥
Jain Education International
-
हरिएस ईरणमीय एष्यत इत्येषणा अनयोर्द्वन्द्वस्ततस्ताभ्यां सहिता भाष्यत इति भाषा इवाभाति मध्यपदलोपी समासः, तस्याम् तथा उच्चारम्, पुरीषपरिष्ठापनमपहोचारोपसमितिःसम्यगमनं तच सम्पनमिति यावत् उच्चारसमि तिः, तस्यां च यतत इति यतो यत्नवान् तथा श्रादानं च प्रहरां पीठफलकादेर्निक्षेपश्च-स्थापनं तस्यैव आदाननिक्षेप, तत इहापि चकारानुवृत्तेस्तस्मिञ्च, इह च 'उच्चारसमिति एकत्वेऽपि बहुवचने सूत्रस्यात् समितिशय मध्यव्ययस्थितो इमकमरियाना पि सम्बध्यते, ततश्च ईर्यासमितावेषणा समिती भाषासमितावादाननिपसमिताविति योग्यं यहा-ईचारसमितिष्वित्येकमेव पवं, ' भासाए' इति च एकारोऽ लाक्षणिक सबै कमियाह-संयतः संमतिः सुसमाहितः सुखं समाधिमानिति सूत्रार्थः ।
तथा-
मागुतो वयगुतो, कायगुत्तो विदियो । भिक्खडा भइअम्मि, जमावामुद्विभो ||३||
मनोगुण्या मनोनियन्त्रण स्मिकया गुप्तः संवृतो मनोगुप्तो, मध्यपदलोपी समासः मनोगुप्तमस्येति या मनोगु हितान्यादित्याच गुरुशब्दस्य परनिपातः पा freeप्रसरः, कायगुप्तः असत्कायक्रियाधिकलो, जितेन्द्रियः प्राग्वत् पुनरुपादानमस्य कादाचित्कन णार्थमतिशयख्यापनार्थं वा, भिक्षार्थ - भिक्षानिमित्तं, न तु निष्प्रयोजनमेव नियोजन गमनस्यागमे निषत् 'चं भाजमिति माणां ब्राह्मणानामिया यजनं परिमन् सोऽयं तस्मिन जाति पहचाडे पडणारे वा उपस्थितः प्राप्त इति सूत्रार्थः ।
तं च तत्राऽऽयान्तमवलोक्य तत्रत्यलोका पदकुस्तदाह
4
"
"
--
तं पासिऊणमितं तवेण परिसोसियं ।
पंतो वहिउबगरणं, उवहसंति भणारिया ||४|
क्ष्य
'त' मिति बलनामानं मुनिं ' पांसि ' ति उष्वा निरी 'इज्जत मागच्छन्तं तपसा पट्टामादिरूपेण परि-समन्ताषित अपवित शीतमिति यावत् परिशोषितं तथा प्रान्तं जनत्यादिभिरसारमुपधिप उपकर
- धर्मशरीरोपष्टम्भ हेतुरस्येति प्रान्तोपध्युपकरणस्तं यद्वाउपधिः स एवोपकरणम्-औपग्रहिकं, द्वन्द्वगर्भश्च बहुवीहिः, उपसंतित उपसमित
उक्तनिष्क्रान तथा साधुनिन्दारिता
"
For Private & Personal Use Only
अनार्याः यद्वा-नाले अनाथ र अनाग इति सूर्थः । कार्य पुनरनार्याः कथं पतितस्ते इत्याहजाइम परिषद्धा, हिसमा अजिदिया ।
भचारिणो बाला, इमं यशसवी ॥५॥
1
करे भगाईदिन फाले विकराले पुकनासे । श्रमचेाभ्र, संकर परिहरिय कंठे ॥ ६ ॥
www.jainelibrary.org