________________
हरि
हरि-हरि - पुं० । वासुदेवे, सूत्र० १ ० १ ० १ उ० । स्था० । अष्ट० । सिंहे, स्था० ४ ठा० २३०। शाखामृगे, श्राव०४ श्र० । स्था० । हरिवर्षक्षेत्रविशेषस्याधिष्ठातृदेवे, स्था० ६ ठा० ३ उ० । जं०] विद्युत्कुमारेन्द्रे, श्रा० ० १ श्र० । महाग्रहे. चं० प्र० २० पाहु० । ( अत्रत्या व्याख्या 'महग्गह' शब्दे पञ्चमभागे १७१ पृष्ठे गता ) श्रीराहाणामग्निकुमाराणामिन्द्रे स्था०२४०
३ उ० ।
हरिचंद - हरिश्चन्द्र- पुं० । " श्री हरिश्चन्द्रे " ||२७|| इति अस्य लुक | हरि । सूर्यवंशजे त्रिशङ्कुपुत्रे नुपविशेषे, प्रा० हरिएस - हरिकेश-पुं० । मानने चाण्डाले उत० ।
"
( ११८३) अभिधानरराजेन्द्रः ।
हरिकेशनिक्षेपमा निर्युक्लिकृत्
हरिएसे किखेवो, चउवो दुविहो होइ दव्वम्मि । आगम नोभागमतो, नोभगमतो थ सो तिविह।।। ३१८ ।। जायणसरीरभविए, तबइरिते य सो पुणो तिविहो । एग भवियप अभिहतो नामगोए ।। ३१६ ।। हरिएसनामगो, वेतो भावओो अ हरिएसो । ततो समुट्ठियमणं, हरिए सिजं ति अज्झयणं ॥ ३२० ॥ हरिकेशे निक्षेपश्चतुर्विधो नामादिः, तत्र नामस्थापने हुसे, द्विविधो भवति इयेष श्रागमनमा गमता । तत्र भागमतो ज्ञाताऽनुपयुक्तो, नोश्रागमतश्च स त्रिविधो शरीरभस्यशरीरतद्वयतिरिका । स पुनः त्रिविधः - एकमधिको बज्रायुष्को ऽभिमुखनामगोत्र हरिके शनामगोत्रं बेदयन् भावतस्तु हरिकेश उच्यते ततोऽमिथेयभूतात् समुस्थितमिदं हरिकेशीयमित्यध्ययनमुच्यते इति शेष इति गाथाजपार्थः ।
--
"
"
,
,
सम्प्रति हरिकेशवशव्यतामा निर्युक्लिकृत्-goवभवे संखस्स उ, जुबरनो अंतिमं तु पव्वज्जा । जाईमयं तु कार्ड हरिकुलम आयाम ।। २२१ ।। महुराए खो खलु पुरोहिधसुश्रो अ गयउरे आयी । दद्दू पाडिहरं, हुयवहरत्थाइ निक्खतो ।। ३२२ ।। हरिएमा चंडाला सोयाम मयंग बाहिरा पाया । साधणाय मयासा, सुसाणवित्तीय नीया य । ३२३ | जम्मं मयंगतीरे, वाणारसिगंडितिदुगवणं च । कोसलिए सुभद्दा इसिवंता जनवादम्मि ॥ ३२४ ॥ बलकुट्टे बलकुड्डो, गोरी गंधारि सुविणगवसंतो । नामनिरुनी सप संभवो दुहुंडे बीओ ।। ३२५ ।। भद्दएव होअव्वं, पावइ भद्दाणि भयो ।
•
सविसो हम्म सप्पो, भेरुंडो तत्थ मुलई ।। ३२६ ॥ इत्थी कहित्थ वढई, जणवयरायक हित्थ वढई | पडि गच्छह रम्मतिंदुचं, अइसहसा बहुमुंडिए जणे ॥ ३२७॥
Jain Education International
"
एतदक्षरार्थः सुगम एव परं प्रति तु इति अन्तिकेसमीपे तु पूरणे, पाडिहरं ति प्रतिद्वारा दीवारिकस्त
4
हरिएस
इस सविताविशेषोऽपि प्रतिहारस्तस्य कर्म ताहुनहरध्यायाः शीततथा हरिके शाश्चाण्डालाः श्वपाकाः मानका बाह्याः पाणाः श्वधनाचंमृताशाः श्मशानवृत्तयश्च नीचाश्चेत्येकार्थिकाः, तथा 'मयक्रेते मृता विवक्षितम्रो नरकाखयवादिनी सा चासौ गङ्गा च मृतगङ्गा तस्यास्तीरं तस्मिन् ऋषिवान्ता
पिया था भद्र एवं इकोन
"
से, भङ्गादि कल्याणानि तथा खीणां कथा तासां नेपथ्याभरतभाषादिविषया अत्र अस्मिन् बन्याश्रमे प्रथमे जयति जनपदकथा मालवानिन्दात्मिका राजकथा च राज्ञां शौर्यादिगुणवर्णनादिरूपा, 'पडिगच्छद्द ' ति तिष्यस्ययात् प्रतिगच्छामो - निवर्त्ताबडे 'अ' स्याम सोच कोड:अपरीक्षित योग्यताविशेषो बहुतजनो 'मुण्डमात्रेवैषीः प्रायोजना गृहीतमायस्तु व पवेि भाषः । तथेहाचमाधाया एक पाय द्वितीयाचा स्पष्टी कृतं ततस्तृतीयपादः स्पष्ट एवेति शेषगाथाभिश्चतुर्थपादस्य पर्यायदर्शनस्तरसूचितार्थाभिधानयामियनम् । मा यार्थस्तु कथानकावलेयः, तत्र च सम्प्रादयः- "महुराए न यरी संखो नाम जुबराया, सो धम्मं सोउं पव्वतितो, विहरंतोय गयउरं गो, तर्हि व भिक्खं हिंडतो पगं रथं पत्तो, सायकिर प्रतीष उरहा मुम्मुरसमा, उरहकाले ए सकति कोऽषि बोले जो उ
तीखे पुरा सार्मचेच परा तेरा सामु पुरोहिनो पुति निव्यडति सो पुरोहियरस पुन विएस सोप इयरो यांतितुरियार गई
-
सो प्रकार उरणों तं रत्थे, जाव सा तस्स तब्वप्रभावेणं, सीतीभूया । प्राउट्ठो - अहो इमो महानवस्सी मए आसा दिनो उचाराद्विषं गन्तुं मति-भगम पाव यं, कहं या तस्स मुंचेंजामि ?, तेण भरणति - पन्चयह, पव्वतो, जातिमयं रूवमयं च काउं मनो । देवलोगगमणं, तो मयगंगा तीरे बलको नाम दरिएसा रेसि अहिव बलकोट्टो नाम, तर दुबे भारिप-गोरी गंध
4
For Private & Personal Use Only
9
गोकु वनमा कुसुमयं चूप पे सुमिपादया कहिये तेहि भगति महणा ते पुतो भवति । समएस पसूया, दारगो जाओ कालो विरूओ पुग्वभवजाइमोसेंबलफोंस जाउ बली से नामं कर्य। भंडएसीलो असद्दणो । अरण्या तं छरोग समागया भुजांत सुरं पिति सोऽपि करेति निन्द ति समेत लोपतो, जाय अही आगतो। उडिया सहना सोही मारियो मुल मेहंडी आगतो भेडो नाम दिव्यमो भीषा पुरा हड्डिया शा दिव्वगो नि काऊ मुको । बलस्स चिंता जाबाअहो सदोण जीवा किलेसभागिणो भवति, तम्हा'होय, पावति भद्दाणि मद्दियो । सपिसी ह मति सपोमेडी तत्थ मुख्यति ॥ १ " तसे
|
·
61
बुद्धो बतितो वाणासि गओ । उज्जाणं तेंदु
+
"
www.jainelibrary.org