________________
हरहरा
२४४ ॥ इति यस्य द्विरुक्लो मो वा यस्य च लुक । हम्मर । हयरस्सि हयरश्मि-पुं० । खलीने, दश० १ चू० । इम्यते । प्रा० ४ पाद ।
3
हर्म्य-५० शिखररहिते धनयां भवने जी०३ प्रति
इयलक्ख-हयलक्षण १० । दीर्घग्रीवाचिकूटेत्यादि श्वलक्षणविज्ञाने, जं० २ पक्ष० । ज्ञा० । कल्प० ।
४ अधि० ।
हयलाला - हयलाला - स्त्री० । अश्वमुखजले, जं० ३ वक्ष० । श्री० इयलाला पेलवाइरेगे जी० प्र० । हयवर- हयवर न० । अश्वानां मध्ये प्रधाने, डा० १ ०
सूत्र० १ ० १ ० १ ३० । हमियतलतल १०
हम्ममाण- हन्यमान--पुं० | कशाभिः (सूत्र० २ श्रु० १ ० ।) लिकुडारिभिः सू० १ ० अ०) सोचमाने,
० २ ० १ ० २
( ११८२ ) अभिधानराजेन्द्रः ।
"
हा
अ० १ ३० ।
हम्मीरमहम्मद--पुं० पारसीकोऽयं शब्दः, विक्रमादित्यस्य
वनराजी०३४
कापते भाद्रपदस्य मायवर सोपे दशम्यां तिथी श्रीहम्मीरमहम्देशित अन्धोऽयं
परिपूर्णता भी योगिनीपत ॥ १ ॥ ० हय--हत-त्रि० । यष्ट्यादिभिस्ताडिते, उत्त० २ ० | भावा० शा० । 'हयमहियपरवीरघाइय' भ० ७ श० ६ उ० व्यवच्डि के विशे० उ० ३२ ० "त्यू हा मार्गाः प रिहासहतास्त्रियः । मन्दबीजं हतं क्षेत्रं, हतं सैम्यमनायकम् ॥ १ ॥ " पृ० १ ३०२ प्रक० ।
,
- पुं० । अश्वे प्रश्न० १ प्राश्र० द्वार। तुरगे, अनु० । इयकंठग--हयकयठक-पुं० [ इकडप्रमाणे रामविशेषे रा०
1
--
जी० । इयका हक पु०
समुद्रस्यापविशेषेक
कर्म० ५ कर्म० । उत० नं० । स्था० (अस्य व्याख्या 'तरदीय ' शब्दे प्रथमभागे व पृष्ठे उक्ता । ) भार्यदेशविशेषे,
प्रथ० २७४ द्वार । हयगय
Jain Education International
1 मे १३० रजामणपुराधिये
गत ५० अश्वाकडे ०।
--
|
हाय-हयूविकस्थान-१० इयोऽश्यः तेषां पर स्परतो पूर्व पत्र पश्चात्सधिक्रियते ताखाने नि० च्० १२ उ० । आचा० ।
1
हयजोह - हतयोध-- पुं० । हता- विनाशिना योधा अश्वारोहादोस्तयोधाः विनानिधेषु प्र०३ ० द्वार हयजोहि (ण) - हययोधिन्--पुं० । हयेन युध्यते इति हय्यांधी । [झा० १ ० १ ० रा० । अश्वारोहेण युध्यमाने, भौ० । इयधी- इतभी श्री० मूलो बुद्ध बहुवीहिसमासे तु तादृशबुद्धियुक्ते. त्रि० । प्रति० । हयपर इसपर पुं० [हता अथमा ये परे तीर्थान्तरीयास्ते
,
तथा । कुतीर्थिकेषु स्था० ।
पुव्व । १ हतपूर्व० पूर्वड ०१० ० ३ ० इयमहिय इतमधित त्रि० महारतो ते मानमन्धनात् मथिते शा० १५० १६ प्र० । मुख-५०
पापविशेषे उत
३६ अ० | ('अंतरदीय' शब्दे प्रथमभागे ८ पृष्ठे वक्तव्यवक्का । ) अनार्यदेशविशेषे, प्रब० २७४ द्वार
१७ अ० ।
इयविलंबिय- इयविलम्बित- म० । चतुर्विंशतितमनापदिधौ. रा०
हयवीहि हयपीथि श्री० शुक्रस्य महामहस्य भागवीथीस्वभ्यत्र प्रसिद्धे शुकारिग्रहचारयोग्यक्षेत्र भागे, ""भरणीस्थास्यानेयं नागावया वीथिरुत्तरे मार्गे " स्था० ६ ० ३ ३० । हयसंघाडग हयसंघाटक पुं० संघाटको
युग्मवाची यथा साधुसंघाटक इत्यत्र ततो द्वे द्वे इययुग्म हयसंघाटक इत्युच्यते । रा० जी० । जं० ।
हयसंठिय-हयसंस्थित-पुं० । अश्वाकारे, भ० १ ० २४० ॥ [यहसिय- इयहसित न० इयविशेषे ०१
-
अ० द्वार। औ० । प्रा० म० । जं० । इयाशीय हयानीक घटककटके, उ०१७ ० । हर-हर-० हर-कालः स मनुष्य हरति प्राणिमामायुरिति हरः । दिपसरजम्यात्म के काले, उत्त० १४ प्र० । रुद्रे, अनु० ।
-धा० | हरणे, " व्यञ्जनादनन्ते " ॥ ८ । ४ । २३६ इति अम्लेऽकारः । हरह। हरति । प्रा० ४ पात्र । ग्रह-धाग्रहणे, "ब्रो लगेर यह निवाराहिप||८४२०६॥ इति हर इत्यादेशः । हरति। गृह्णाति । प्रा० ।
-
हरडई हरीतकी स्त्री० हरीतक्यामीतोऽस्" ॥। १॥ ६२॥ इति श्रादेकारस्याऽद्भवति, " प्रत्ययादौ डः " ॥ ८ | १ | २०६ ॥ इति तस्य डः । हरड हरीतकी । स्वनामख्याते वृक्षे, तत्फले च । प्रा० १ पाद । हरण - हरण - न० । हृतौ " हारो ति या हरणं तिवा हर ति वा एगट्ठा हारः हस्तरणं हियते इति वा एकार्थः इत्यर्थः । व्य० १ ३० । परद्रव्यस्य हतौ प्रश्न०
"
For Private & Personal Use Only
,
३ आश्र० द्वार ।
हरतणु - हरतनु-पुं० । तृणाम्रव्यवस्थिते जलबिन्दी, सूत्र० २ ॐ० ३ अ० । पं० ब० । ध० । यो भुषमुद्भिद्य गौधूमाहुरामादिषु यो बिन्दुरुपजायते। बादामज्ञा० १ पत्र कल्प० । दश० जी० ।
हरय-हद-५० महागाथले आचा० १ ० ६०
|
१ उ० । उत्त० । भ० । स्था० जी० । १० ।
हरहरा - हरहरा-० अती भिक्षाप्रस्तावे "निजूम च मार्म, महिला व मीच काया ति जाम भिक्वस्स हरहरा || २०६४ || ” विशे० | ( इयं निर्युक्तिगाथा 'देसकाल ' शब्दे ४ भागे व्याख्याता । )
"
www.jainelibrary.org