________________
(१९८१) हथिणार
अभिधानराजेन्द्रः। जिनारखयोऽत्र जायन्ते, शान्तिः कुन्थुररस्तथा।
हस्थिपाल-हस्तिपाल-पुं० । पापायां मध्यमायां नगर्या स्वश्राहिमाद्भसार्वभौमा, द्विभुजस्ते महीभुजः ॥५॥
नामख्याते राजनि , यस्य शालायां कीरजिनो निर्वृतः। स. मल्लिव समवासार्षी-तेन चैत्यचतुपयी।
५५ सम० । ती०। अत्र निर्मापिता श्राद्धे-/चयते महिमा ऽद्भुता ॥ ६॥ इस्थिपिप्पली-हस्तिपिप्पली-स्त्री०। गजपिप्पल्याम् , उत्त० भासतऽत्र जगन्नेत्र-पवित्रीकारकारणम् । • भवनं चाम्बिकादव्या, यात्रिकोपलवच्छिदः॥७॥
३४०।
हत्थिबंधणखंभ-हस्तिवन्धनस्तम्भ-पुं०। हस्तिनां बम्धनजाहवी क्षालयत्येत-चैत्यभित्तीः स्ववारिभिः। कल्लोलोच्छालितैर्भूयो, भक्त्या स्नात्रचिकीरिष ॥॥
भूते स्तम्भे, पाह. ना. २०३ गाथा।। सनत्कुमारः सुभूश्रो, महापद्मश्च चक्रिणः ।
हत्थिभूइ-हस्तिभूति-पुं० । हस्तिमित्रपुत्रे, उत्त०१०। अत्रासन् पाण्डवाः पञ्च. मुक्तिश्रीजीवितेश्वराः॥६॥ हस्थिमित्त- हस्तिमित्र-पुं०। उज्जयिन्यां स्वनामख्याते गृहपगादत्तः कार्तिकश्च, भ्रष्टिनी सुवतप्रभोः ।
तौ , उत्त० २ ०। शिष्यावभूनां विष्णुश्च, नमुनेत्र शासिता ॥१०॥
हत्थिमुह-हस्तिमुख--पुं०। लवणसमुद्रस्यान्तीपे, स्था० ४ कलिदाहृतं स्फीत-सङ्गीतां सद्वसुव्ययाम् ।
ठा०२ उ०। प्रशा। नं० । उत्त। ( स च . .यात्रामासूत्रयन्त्यत्र, भव्या निाजभनयः ॥ ११ ॥
अंतरदीव '
शब्दे प्रथमभागे ८६ पृष्ठे विशेषतो व्याख्यातः।) ..., शाम्तेः कुन्धोरथ चतुः-कल्याणी चात्रपत्तने। .. जज्ञ जगजनानन्दा, सम्मेताऽद्रौ च निवृतिः ॥ १२॥
हस्थिरयण-हस्तिरत्न-नाउत्कृष्ट हस्तिनि, स्था०७ठा०३उ०। भाद्रस्य सप्तमी श्यामा, नभसो नवमी शितिः ।
हत्थिराय--हस्तिराज--पुं० । हस्त्यनीकाधिपती, स्था०४ ठा० द्वितीया फाल्गुनस्यैषां , निथ्योऽभूवन् दिवश्च्युतेः॥१४॥ २ उ०। स०। ज्येष्ठे त्रयोदशी कृष्णा, माधये च चतुर्दशी।
हत्थिलावय-हस्तिलावक-पुं०। हस्ती च शालीनां लावमार्गे च दशमी शुक्ला, तिथयो जनुषस्तु वः ॥ १४ ॥ काश्च हस्तिलायकाः । करिणी बीहिच्छेदकेषु च व्याक्षेप , शुक्ला चतुर्दशी श्यामा, गंध बहुलपञ्चमी ।
व्य०६ उ०। साहस्यैकादशी शुभ्रा, जजुर्वीक्षादिनानि च ॥ १५ ॥
हत्थिवाउय-हस्तिव्यापृत-पुं० । महामात्रे, श्री.।" पौषस्य नवमी श्वेता, तृतीया धवला मधोः।. ऊर्जस्य द्वादशी श्वेता, ज्ञानोत्पत्तरहानि वः ॥ १६ ॥
हत्थिवाहण-हस्तिवाहन-पुं० । नन्दीश्वरखीपदेवे , सू० प्र० शुक्ने त्रयोदशी कृष्णा, वैशाख पक्षतिः शितिः।
१६ पाहु०। मार्ग बलक्षा दशमी, मुक्तवस्तिथयः क्रमात् ॥ १७ ॥ हत्थिसिक्खा-हत्थिशिक्षा-स्त्री० । कलाविशेषे, स० ७२ भवादशानां पुरुष-रत्नानां जन्मभूरियम् ।
सम। हस्तिदमने औ०। स्पृशाऽप्यनिष्ट शिष्टानां, पिनष्टि किमुत स्तुता ॥१८॥ हत्थिसीसग-हस्तिशीर्षक-नास्वनामख्याते नगरे, मा०११० ताहग्विधैरतिशयैः पुरुषप्रणीतै
१७ अका"इहास्ति भरतक्षेत्रे, नगरं हस्तिशीर्षकम् । सुवृत्तरविभ्राजितं जिनपरि(र)त्रितयमहैश्च ।
अमुक्नेदं,हस्तिशीर्षमिवोद्यतम् ," श्रा० क० १ ० श्रा० मा भागीरथीसलिलसलपवित्रमेत
शा। 'हत्थिसीयं नगरं तत्थ दमयन्तो राया' प्रा०म०१ अ० जीयाश्चिरं गजपुरं भुवि तीर्थरत्नम् ॥ १६ ॥ इए पृथक्त्वविषयार्कमित शकायदे,
हत्थिसुंडिया-हस्तिशुण्डिका-स्त्री० । यत्र पुताभ्यामुपविष्टः वैशाखमासि शितिपक्षगषष्ठतिथ्याम् ।
सन् एकं पादमुत्पाटपास्ते सा हस्तिशुण्डिका । निषद्याभेदे , यात्रोत्सवोपनतसङ्घयुतो यतीन्द्रः,
स्था०५ ठा०१ उ०।। ... स्तोत्रं व्यधात् गजपुरस्य जिनप्रभाख्यः॥ २०॥" हत्थिौडा-हस्तिशुण्डा-स्त्री० । त्रीन्द्रियजीवभेदे, प्रशा०१
श्रीहस्तिनापुरस्तवनकृतिः श्रीजिनप्रभसूरिणाम् ॥ ती० पद । जी। .४८ कल्प । स्था० । शा० । कल्प।
हत्थुनरा-हस्तोत्तरा-स्त्री० । हस्तोपलक्षिता उत्तरा, यासा
ता हस्तोत्तराः । उत्तराफाल्गुनीषु , स्था०५ ठा० १ उ० । हत्थिणिया-हस्तिनिका-स्त्री०। करेणुकायाम ,प्रा०म०१०
श्राचा० । श्रा० म०। कल्प० । हत्थितावस--हस्तितापस--पुं० । तापसविशेषेषु,ये हस्तिनं मा
हत्थुल्ल-हस्त--पुं० । “ स्वार्थे कश्च वा"॥ ८।२।१६४ ॥ ' रयित्वा तेनैव बहुकालं भोजनतो यापयन्ति । भ० ११ श०
इति स्वार्थे उल्लप्रत्ययः । हत्थुल्लो । करे , प्रा०२ पाद । .. उ० । १० । नि० । हस्तिनं व्यापाद्याऽऽत्मनो बृ
हदण--हदन-पुं० । स्वनामख्याते स्त्रीवशवर्तिनि , (हदत्ति कल्पयत्तु बौद्धसाधुषु, सूत्र० २ श्रु० ६ ० ।
- नव्याख्या 'माणपिंड' शब्द षष्ठे भागे गता।) (' अहगकुमार ' शब्दे प्रथमभागे ५६० पृष्ठे हस्तिता
हद्धी-अव्यक। " हद्धी, निर्वेदे"॥८।२।१९२ ॥ हद्धी इत्यपसमतं व्याख्यातम् ।) हत्थिदीव-हस्तिद्वीप-पुं०। राजगृहनगरबाहिरिकाया ना
व्ययमत एव निर्देशात् , हाधिकशब्दादेशो वा निर्वेदे प्रयो-- लन्दाभिधानाया उत्तरपूर्वस्यां दिशि खराडे , स्था० । ठा०
क्लव्यम् । हद्धी । निर्वेदे , प्रा०२ पाद । हम्म-हन-धा। हिंसायाम् , "हम्खनोऽम्त्यस्य"011
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org