________________
हत्थादाण अभिधानराजेन्द्रः।
हत्थिणार हत्थादाण-हस्तादान-न० । परस्परहम्तहान, १० ४ उ०1स्थिजाम-इम्तियाम-न। नालन्दायाः पूर्वोत्तरस्यां दिश (हस्तनाडनं दददनवस्थाप्यो भवतीति,' अणवटुप्प'शब्दे स्वनामख्याते वनखण्डे.सूत्र०२ श्र०७० । (विशेषस्त्वत्रत्यः प्रथमभागे गतम् ।)
'पेढालपुन' शब्दे पश्चमभागे गतः।) हत्थादान-हस्ताताड-पुं० । हस्तेनानाडनं हस्ताताः । ह
- हस्थिणाउर-हस्तिनापुर-न|कुरुजनपदे नागपुरनगरे, स्थान स्तताडने पूर्वोक्का), प्रशा०२ पद । वृ० ।
। १० ठा०३ उ० । उत्त। विपा० । प्रा० चू०। हत्थाभरण-हस्ताभरण-न० । हस्ताभरणालीयकादिके क
हस्तिनापुरकरणःरभूषणे, स्था०८ ठा०३ उ० ।
"सिरिसंतिकुंथुअरम-लिसामिणो गयउरट्रए नमिउं । हत्थामास-हस्तामर्ष--पुं० । हस्तेन हिरण्यस्यामर्षः-परामर्षों | पभणामि हस्थिणाउर-तित्थस्स समासो कप्पं ॥१॥"
सिरि आइनित्थेसरस्स दोएिण पुत्ता, भरहेसर-बाहुबली ग्रहो हस्तामर्षः । करण स्वर्णग्रहे, तत्परिमाणे सुवर्षे च । पा. १ श्रु०८१०
नामाणो आसि। भरहस्स सहोयरा अट्टाणउई कुमारा ।तस्थ
भगवया पव्ययंतेण भरहो निअपए । अभिसित्तो,पाहुबलियो इत्थालंब-हस्तालम्ब--पुं० । करालम्बने, हस्तालम्ब बह
तक्षसिला दिराणा। एवं सेसाण वितेसुतेसुरजाइंदिराणाई स्तालम्बस्तं हस्तालम्ब ददत् शिवपुररोधादौ तत्पश
अंगकुमारनामेणं अंगदेसो जात्रो, कुरुनामणं कुरुखित्तं । मनार्थमभिचारुकमन्त्रविद्यादि प्रयुआन इत्यर्थः स्था०३ ठा०
पसिद्धं, एवं बंगकलिंगसूरसेण अश्चंतमाइसु विभासा । कुक .४ उ० । (स च अनुदातिको भवतीति अणुग्घाइय' शम्दे
तस्स पुत्तो हत्थी नाम राया हुत्था,तेख हस्थिणारं विवेसिप्रथमभागे ३६४ पृष्ठे उक्तम् । )
अं तत्थ भागीरही महानई पवित्तवारिपूरा परिवहह । तत्थ हत्थि(ण)-हस्तिन-पुं० । कुञ्जरे,करिवरे,सूत्र०१ श्रु०६अ। सिरिसंतिकुंथुअरनाहा जहासंखं सोलसमसत्तरसमश्रहारअनु । प्राचा।
समा जिर्णिदा जाया । पंचम-छट्र-सत्तमा य कमेण चक्कवट्टी
होउंछखंडभरहवासरिडि भुजिंसुदिक्खागहणं केवलनाणंच चत्तारि हत्थी परमत्ता, तं जहा-भद्दे मंदे मिते संकिने।
तेसिं तत्थेव संजाय । तत्थेव संबच्छरमणसिश्रो भयवं उसमचत्तारि हत्थी परमता, तं जहा--भद्दे णाममेगे भदमणे, भद्दे । सामी, बाहुबलिननुअस्स सिजंसकुमरस्स तिहुणगुरुदंस. णाममेगे मंदमणे,भद्दे णाममेगे मियमणे,भद्दे नाममेगे सं
णाजायजाईसरणजणिअदाणविहिणो गेहे अक्खयतइयादिण
इक्खुरसेणं पढमपारणयमकासी । तत्थ पंच दिव्याई पाउ. किन्नमणे । चत्तारि हत्थी परमत्ता,तं जहा-मंदे णाममेगे भ
म्भूआई मल्लिसामी तत्थेव नयरे समोसढो, तत्थ विराहुहमणे, मंदे णाममेगे मंदमणे, मंदे णाममेगे मियमणे, मंदे
कुमारो महरिसी तवसत्तीए विउब्विश्र लक्खजोश्रणप्पणाममेगे संकिममणे । चत्तारि हत्थी परमत्ता, तं जहा-मिते माणसरीरो तिहिं पपहिं अकंततेलुको नमुई सासिस्था, णाममेगे भइमणे,मिते णाममेगे मंदमणे,मिते णाममेग मि- तत्थ पुरिसे णं कुमारमहापउमसुभूमपरसुरामाई महापरियमणे,मिते णाममेगे संकिममणे । चत्तारि हत्थी पपत्ता,तं
सा उप्पराणा। तस्थ पंच पंडवा उत्तमपुरिसा चरमसरीग
दुज्जोहणपमुहा य महाबलनिवा प्रणेगे समप्यराणा । तत्थ जहा-संकि नाममेगे भद्दमणे,संकिने नाममेगे मंदमणे,सं
सत्तकोडिसुवरणाहिई गंगवत्तसिट्टी, तहा सोहम्मिदस्म किने नाममेगे मियमणे, संकि साममेगे संकिन्नमणे । जीयोरायाभिओगेगण परिवायगस्स परिवेसणं काउंपवेरम्गे(सू० २८१४) स्था० ४ ठा० २ उ०।
णं नरगणसहस्सपडिवुडो कत्तियसिट्ठी सिरिमणिसुव्वयसा.
मिसावे निक्खतो । तत्थ महानयरे संतिकुंथअरमल्लि(अत्यधिस्तरः 'पुरिसजाय' शम्ने पश्चमभागे उक्तः ।)
जिणाणं चेड्याई, मणहराई, अंबादेवीए य देउलं आसि, पवहस्तिनापुरनगरनिवेशके कुरुपुत्रे गधि, ती०४८ कल्प ।
मणेगच्छरिश्रसहस्सनिहाग्गे तत्थ महातित्थे जे जिणस्वनामस्याले काश्यपगोत्रोत्पने स्थविरे, कल्प०२ अधिक
सासणपभाषणं कुणंति विहिपुब्वं, जनाममहसवं निम्मति क्षण।
से कइवयभवग्गणहि धुकम्मकिलेसा सिद्धिमुवगच्छति हस्थिकाम-हस्तिकर्ण-पुंकालवणसमुद्रस्थान्तर्वतिनि स्वनाम- ति"श्रीगजाह्वयतीर्थस्य , कल्पः स्वल्पतरोऽध्ययम् । सतां ख्याते अन्तीगे, स्था०५ ठा० १ उ०। ('अंतरदीय' शब्दे संकल्पसंपत्तौ , धत्तां कल्पहुकल्पताम् ॥१॥” इति श्रीप्रथमभागे ८ पृष्ठेऽयं व्याख्यातः)
हस्तिनापुरतीर्थकल्पः समाप्तः । ती० १५ कल्प।
"अभिवन्द्य जगद्वन्द्यान् श्रीमतः शान्तिकुन्थ्वरान् । हस्थिकप्प-हस्तिकम्प-न० । स्वनामस्याते सौराष्ट्रदेशमध्यगे
स्तुति वा स्तोष्यति स्तोमैः, स्तौमि तीर्थ गजायम् ॥ १॥ नगरे, यत्र मासिकी संलेखनां कृत्या शञ्जये पर्वते आरुह्य
शतपुड्यामभून्नाभि-सूनोः सूनुः कुरुनृपः । पञ्च पाण्डवाः सिद्धाः । शा० १ श्रु० १६ अ०।
कुरुक्षत्रमिति ख्यातं , राष्ट्रमेतत्तदाख्यया ॥२॥ इस्थिगुलगुलाइय-हस्तिगुलगुलायित-न० । हस्तिनो गुल
कुरोः पुत्रोऽभवद्धस्ती, तदुपमिदं पुरम्। गुलशब्दे, रा०'अप्पगड्या हस्थिगुलगुलाई करैति,' श्रा० | हस्तिनापुरमित्याहु-रनेकाश्चर्य सेवधिम् ॥ ३॥ म. १० । हस्तिनो यद् गुलगुलायितं शब्दविशेष एव । धीयुगाविप्रभोराचा. चोरिचुरसैरिह । प्रश्न. ३ मा०द्वार ।
श्रेयांसस्य गृहे पश्च, दिव्याघजनि पारणा ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org