________________
हत्थकम्म
अभिधानराजेन्द्रः। गुरूणामुपदेशमन्तरेण स्वेच्छया भणतस्ततो मासिकं लघुकं | न्ति-उदकेन हस्तौ धावन्तीत्यर्थः, तत्रापि त एव चतुलघवः । तयोः प्रायश्चित्तम्। उपरितना अष्टमनवमदशमा यत्सदोषमुः | __ एसेव कमो णियमा,इत्थीसु वि होइ प्राणुपुवीए। पदेश भणन्ति तेन प्रयाणामपि मासगुरुकम् । स्थविरस्थापि पितुः पुत्रेण सह संज्ञातं प्रामं गच्छतो मासिकं गुरुकम् ।
चउरो य अणुग्घाया,पच्छाकम्मम्मि ते लहुगा।१२६३। तथा उक्लेन च षष्ठादिसाधूनामुपदेशेन विवृणोति
एष एव सारूपिकादिकः क्रमो नियमास्त्रीणामप्यानुपूर्या
वक्तव्यो भवति । तद्यथा-प्रथमो ब्रवीति सिद्धपुत्रिकया इसंघाडगादिकहणे, जंकत तं कत इयाणि पच्चक्खा ।
स्तकर्म कार्यताम् । एवं द्वितीयो गृहस्थपुराणिकया , तअविसुद्धो दुट्ठवणो,ण समिति किरिया से कायव्वा१२५६ सीयो मिथ्याष्टिगृहस्थया, चतुर्थः परतीर्थिकया चतुर्णासंघाटकस्यादिशब्दादन्यस्य वा हस्तकर्म कृतं मयेत्येवं मप्येवं भणतां स्त्रीस्पर्शकारापणप्रत्ययाश्चत्वारोऽनुद्धाता गुकथन कृते सति ब्रूयात्-यत्कृतं तस्कृतमेव इदानी भक्त |
रुका मासाः,तथैव तपःकालविशषिताः प्रायश्चित्तम् । पश्चाप्रत्याचक्ष्व, किं ते भ्रष्टप्रतिक्षस्य जीविनेनेति । सप्तमः प्राह- कर्मणिं तु एवं चत्वारो मासा लघुकाः। तदेवं गतं वसतेअविशुद्धो दुएवणोऽप्युक्तादिकां क्रियां बिना न शाम्यति अतः दषिणति द्वारम् । दृष्ट्वा स्मृत्वा पूर्वभक्तानीति द्वारद्वयं तु यक्रिया 'से' तस्य कर्तव्या, एवं भवताऽस्य मोहोदययण- था निशीथे प्रथमोद्देशक प्रथमसूत्रे व्याख्यातं तथैवात्रास्य निर्विकृतिकावमौदरिका क्रिया विधेया , येनोपशमो प्यवगन्तव्यम् । तदेवमुक्त हस्तकर्म । बृ०४ उ.। निभवति ।
चू। हस्तक्रियायां परस्परं हस्तव्यापारप्रधान कलहे, सूत्र० पडिलाभणा उ सड्डी, करसीसे बंद ऊरु दोच्चंगे।
१०१०१ उ० (हस्तकर्मविषयकं त्रयोदशं वृहत्कल्पसू
त्रम् मेहुण' शब्द षष्ठे भागे गतम् । ) मूलादिरुयपमजण ओभट्टणे सड्डिमाणेमो ॥१२६०॥ अष्टमः प्राह-'श्राद्धी श्राविका सा प्रतिलाभनां करोति,प्र
हत्थणिक्खेव-हस्तनिक्षेप-
त्रिभ्यासः समर्पणं यस्य द्रव्यतिलाभयन्त्यां चोवोंः पात्रके स्थिते यथाभावेनास्यया स्य तद्धस्तनिक्षेपम् करन्यस्तद्रव्ये ,विपा०१थु०२०। चालित ऊरुमध्ये द्वितीयाङ्गादिकमवगलति,ततः सा श्राधि- हत्थताल-हस्तताल-पुं० । हस्तेन ताडने , स्था०३ ठा० का करण स्पृशन्ती वन्दते शीर्षेण वा वन्दमाना पादौ स्पृशम् , ४ उ०। ततः स्त्रीस्पर्शन बीर्यनिसर्गो भवेत् , नवमः प्राह-'मूलादि-इत्थतारण-हस्तताडन-न० । मुटयष्टयादिाभमरणानरपये' ति मूलमादिग्रहणादन्यतरद्वा तनुरूपं रुग्जातकमस्मा- क्षतयाऽऽत्मनः परस्य वा स्वपक्षमतस्य परपक्षगतस्य वा दुत्पद्यते ततः श्राद्धिका आनीयते, सा स्वतश्चेलादिकं प्रमा
घोरपरिणामतः प्रहरण, पश्चा० १६ विव०। जयति 'श्रोअट्टल 'त्ति गाढतरमुर्नयति एवं बीयनिसों भवेत् , ततः श्राद्धिकामानयामः ।
हत्थन्दुय-हस्तान्दुक-न०। हस्तयोः काष्ठादिमयवन्धनविशेषे, सम्नायपल्लिं णेहि, मेहुणि खुडंत निग्गमोवसमो।
विपा. १ श्रु० ६ ० । प्रविधितिगिच्छा एसा, पायरिकहणे विधिकारो१२६१
हत्थपाय-हस्तपाद-पुं० । करचरणरूपे युगले,प्रश्न०३ संब०
द्वार। यस्य मोहोदयः समुत्पन्नस्तस्य पितरं प्रति वशमो भातसंज्ञातकपल्लि संशातकग्रामं 'ण'मित्येनमात्मीयं पुत्रं नय त्वं
हत्थपायनिय--हस्तपादनिभृत--त्रिका हस्तौ पादौ च निभूती तत्र मैथुनिका मातुलदुहिता तया सह 'खुइंत' त्ति सोपहा
परधनादामव्यापागदुपरतौ यत्र तत् । अदत्तादानबद्ध, सवचनैभित्रकथाभिः परस्परं हस्तसंकर्षेण च क्रीडतो
प्रश्न० ३ संघ द्वार। वीर्यनिर्गमो भवेत् , ततश्च मोहोपशमो भवति । एषा सी- हत्थपायपडिच्छएण-हस्तपादतिच्छन्न-त्रिका कृत्तकरचरणे, प्यविधिचिकित्सा भणिता । यस्तु प्रवीति-प्राचार्याणां दश० अ०। गत्वा आलोचयत ततस्ते यां चिकित्सामुपदिशन्ति सा मालय-दस्तमालव--पुं०। अक्षणत्रिकाल्ये श्राभरणविकर्तव्या। एतदेवास्य साधाविधिकथनमुच्यते । अत्रैव प्रकारान्तरमाह
शषे , औ०। सारूविए गिहत्थे, परतित्थिनपुंसगे य सूयणया ।
| हत्थलिज्ज--हस्तलीय-न०। श्रार्यरोहणनिर्गतस्य उद्दहगणचउरो य हंति लहगा,पच्छाकम्मम्मि ते चेव ॥१२६।। स्य चतुर्थे कुले , कल्प० २ अधि०८ क्षण । कश्चित् धूयात्-सारूपिकः सिद्धपुत्रस्तपो यो नपुंसक- हत्थाइधोरण--हस्तादिधावन--ना करचरणप्रभृतिशरीरावस्तन हस्तकर्म कार्यताम् । द्वितीयः प्राह-गृहस्थपुराणनपुं- यावानां कारणमुद्दिश्य प्रक्षालने , पिं०। सकेन,तृतीयो भणति-मिथ्याष्टिनपुंस केन, चतुर्थी ब्रवीति
हत्थागय-हस्तागत--त्रि० । हन्ति हसति या मुखमावृत्य परतीर्थिकनपुंसकेन । एतेषां चतुर्णामपि 'सूयणय'ति हस्त
अनेनेति हस्तस्तमागताः हस्तागताः। करगतेषु, उत्त०५ कर्मकरणसूचना-प्रेरणां कुर्वाणानां चत्वारो लघवः तपःकालविशेषिता भवन्ति । तत्र प्रथमे द्वाभ्यामपि लघवा, द्वि
श्र० । हस्ते आगताः हस्तागताः । स्वाधीनतया पर्सतीये तपसा लघवः तृतीये कालेन लघवश्चतुर्थे द्वाभ्याम
मानेषु , उत्त०५०। पि गुरव इति । अथ तेस्तकर्म कृत्या पश्चात्कर्म कर्व- हस्तायत-पि। विस्तीर्णे, पं० २०२वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org