________________
हत्थकम्म
श्रभिधानराजेन्द्रः। कुर्वन् कश्चिच्चौरः प्राप्यत ततस्तस्य कं दण्डं प्रयच्छथ? कार- स्नाऽपि पुरुषो हियते, विजले घा-कईमाकुले वजन् प्रयत्न गिका प्राहुः-शिरस्तदीयं गृह्यते । साधवी भणन्ति अस्मा- कुर्वाणोऽपि अवशः पतनं यथा प्राप्नोति, तथा श्रमणसुकमप्येषा रत्नापहारिणी अव्यापादिता मुधैव मुक्ला । ते प्राहुः विहितानां सर्वप्रयत्नेनापि निर्विकृतिकविधानवाचनाप्रदानाकानि युष्माकं रत्नानि ? , साधयो भणन्ति-शानादीनि । कथं दिना यतमानानां वसतिदोषेण अनाचारदर्शनान्मोहोदयः तेषामपहारः?, अनाचारप्रतिसेवनादपध्यानगमनादिनेति । संजायत , ततश्च कर्मोदयप्रत्ययिका कस्यचिद् नवचारित्रअथ सनीकः पुरुषः समागच्छेत् सोऽपि वारणीयः। विराधना भवेत् । पञ्चमासादुदीर्णमोहो धृतिदुर्बलश्च उदतथा चाह
यमधिसोदुमशक्को हस्तकर्म करोति । अहिकारोवारणम्मि, जत्तिय अप्फुम तत्तियावसही।
तत्र प्रायश्चित्तमाह
पढमाएँ पोरिसीए, बितियाततियाएँ तह चउत्थीए । अतिरेगदोस भगिणी,रत्तिं पारद्धे णिच्छुभणं।१२४६।
मलं छेदो छम्मा-समेव चत्तारिया गुरुगा॥१२५४ ।। यत्र केवला पुरुषमिश्रीभावा स्त्री समागच्छति तत्र सर्व- प्रथमायां पौरुध्यां हस्तकर्म करोति मूलं, द्वितीयायां छेदः, त्रापि वारणायामधिकारः, साऽपि कर्तव्येति भाव अत एव
तृतीयायां षण्मासा गुरवः , चतुर्थी चतुर्मासा गुरवः । चोत्सर्गतो घशालायां न वस्तव्यं, किंतु यावद्भिः, साधुभिः
___ एनामेव नियुक्निगाथां (भाष्यकारः) व्याचष्टेसा 'अप्फुस्म.' त्ति व्याप्ता भवति तावती-तावत्प्रमाणा वसतिरन्वेषणका । अथातिरिक्लायां वसतौ बन्ति सतो
निसि पढमपोरिसीए, अदढधिती सेवणे भवे मूलं । दोषाः पूर्वोक्ता भवन्ति । कारणतस्तस्यामपिस्थितानां कश्चि. पोरिसी पोरिसी हसणे, एकेकं ठाणगं हसई ॥१२५५।। त्पुरुषः स्त्रीसहितः समागच्छति, सचानुरकटैर्वचोभिर्वारणी- | निशि-रात्रौ प्रथमपौरुष्यां मोहाद्भवोऽजनि यतस्तस्यामेयः, वार्यमाणश्च ब्रूयात्-एषा मे भगिनी संरक्षणीया, साधू- वाढधृतिर्यदि हस्तकर्म सेवते तदा मूलम् । अथ प्रथमपौरुनां समीप वा न शङ्कनीया इति छद्मना भणित्वा स्थितः, 'पीमतीत्य द्वितीयायां सेवते छेदः, द्वे पौरुष्यावधिसह्य रात्रौ च प्रारब्धवांस्तां प्रतिसेवितुम् , ततः साधुभिर्वक्तव्यः, तृतीयायां सवते षड्गुरवः, मिश्रपौरुषगधिसह्य चतुया श्रर ! निर्लज! किमस्मान् स्थितान् न पश्यसि ,यदेवमकार्य सेवमानस्य चतुर्गुरुकाः । एवं पौरुषी पौरुषीम् एकैकपौरुषीकरोषि एवमुक्त्या निष्काशनं तस्य कर्त्तव्यम्।
हसन प्रायश्चित्तस्थानं हसति । अथासौ निष्काश्यमानो रुष्येत् , रुषश्च
वितियम्मि वि दिवसम्मि, पडिसेवंतस्स मासियं गुरुभं। श्रावरितो कम्महि, सत्तू विव ऽवद्वितो थरथरंतो। छट्टे पञ्चक्खाणं, सत्तमणे होति तेगिच्छं ।। १२५६ ।। मुंचति य मेंडिता तो, एक्केकं ते निवादमि ।। १२५०॥ एवं रात्री चतुरो यामानविसह्य द्वितीय दिवस प्रथमपौरुकर्मभिः-कषायमोहनीयादिभिरावृतः-अाच्छादितः सा- ध्यां प्रतिसेवमानस्य मांसगुरुकं,ततः परं सर्वत्रापि मासगुरूं, धूनामुपरि शत्रुरिव रोषेण 'थरथरंतो 'त्ति भृशं कम्पमानः | लघूनि तु प्रायश्चित्तानि पत्र न भवन्ति, अत एवेदं हस्तकर्म। प्रहारं दातुमुत्थितो वाग्योगेन च भेदिकां गिरं महता शब्दे- सेवनमनुद्धातिकमुच्यते, एवमसौ प्रतिसेव्य सावाटिकस्यान मुश्चति , यथा-युष्माकमेकैकं निपातयामि ।
न्यस्य वा कस्याप्यालोचयेत् । स च प्रामुक्तहस्तकर्मकारक . निग्गमणं तह चेव य, णिसे सदोसनिग्गमे जतणा। साधु पञ्चकापेक्षया पष्ठः साधुस्तं प्रति ब्रवीति । यत्कृतं
यदकृतं न भवति, संप्रति भक्तप्रत्याख्यानमङ्गीकुरु । सप्तमको - सज्झाए झाणे वा, आवरणे सद्दकरणे य ।। १२५१॥
चैकित्स्यं भवति । इयमत्र भावना-सप्तमा चीति, अस्य मो. एवं तस्मिन् विरुद्ध तस्या धमतः साधुभिर्निर्गमन तथैव
होदयस्य निर्विकृतिका वाऽमौदरिकादिरूपा चिकित्सा कर्तव्यम्, यथा पूर्व वेश्यास्त्रियामुक्तं यदि बहिर्निदोषम् ,
कर्तव्या। श्रथ सदोषं ततः अनिर्गमे अनिर्गच्छतामियं यतना-स्वाध्या. यो महता शब्देन क्रियते. ध्यानं या ध्यायते, यस्य स्वाध्याये
पडिलाभणऽट्ठमम्मि, णवमे सड्डी उबस्सए फासे । . ध्याने वा लब्धिर्न भवति स श्रावरणं-कर्णयोः स्थगन वि। बधाति, शब्दकरणं या महता शब्देन बोली विधीयते । एव- दसमम्मि पिता पुत्ता, एक्कारसमम्मि प्रायरिए।।१२५७।। मपि यतमानस्य कस्यापि तत्प्रतिसेवनं दृष्टा कर्मोदयो भ- अष्टमसाधोः प्रतिलाभनायाः उपदेशो भवति, नवमी व्रत बत्
धाद्धिका उपाश्रय समानीयत सा भवतः शरीरं स्पृशेत् , कथम् ? इति बेदुच्यते
दशमसाधोः पितापुत्रौ युवां संज्ञानिकग्राम गवा चिकित्सा
कुरुतमित्युपदेशो भवति, एकादशस्य साक्षाटिकसाधोः श्रा वडपादवउम्मूलण , तिक्खम्मि वि विजलम्मि वचंतो।
चार्या इत्युल्लखनोपदेशो भवति । किमुक्नं भवति-एकादशाकुणमाणो वि पयत्तं, अवसो जह पावती पडणं ।१२५२।। ब्रवीति-यदानायां आदिशन्ति द्विधेहि , अयं शुद्धः । तह समणसुविहियाणं, सयपयत्तेण वी जतंताणं ।।
शेषेषु प्रायश्चित्तमाहकम्मोदयपश्चइया, विराधणा कस्स वि इवेजा ॥१२५३॥ छट्ठो य सत्तमो य, अह सुद्धा तेमि मासियं लहुयं ।। यथा षटपादपस्याउनेकमूल प्रतिबद्धस्यापि गिरिनदीसलि- उवरिल्ल भणंती, थेरस्स वि मासियं गुरुग्रं ॥१२५८।। "नवेगेनोग्मूलनं भवति, यथा वा-तीपणेन नदीपूरेण कृतप्रय- षष्ठसप्तमौ यथा शुद्धौ न. , दोपयुक्नादेश ददाते; यतश्च
तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org