________________
इत्थकम्म
अत्र तिष्ठतां दोषानुपदर्शयति
लिंगणादी पडसेवणं वा, दवं सचितायमचेदयं वा । संदेहि रूवेहि इंषिते तु
मोहग्गी संदिष्यति हीथसचे ।। १२४० ।। मेष तथतानाम् आगन्तुकामांचा सचितानां श्रीसामानि प्रतिसेवनां कुर्वती या श्रीरूपाणि विलोक्य प्रतिसेव्यमानाया वा स्त्रियाः शब्दान् तैः तो मोहा सस्वरूप भोगिन या संदीप्यते ततः स्मृतिकरणकौतुक दोषा भवेयुः ।
कथमित्याह
( १९७७) अभिधानराजेन्द्रः ।
कुतूहलं च गम, सिंगारं कुलिकरणे व । दिट्ठे परिणय करणे, भिक्खुणों मूलं दुवे इतरे ।। १२४१ ॥ कुतूहलं तस्योत्पद्यते यथाऽत्र गत्वा पश्यामि शृणोमि शब्दम् कुहले उत्पतत्र गमनं कुर्यात् शृङ्गारे या गायी श्रुत्वा गच्छेत्, कुड्यस्य वा छिद्रं कृत्वा प्रलोकयेत्। दृष्टे च सो. ऽपि तद्भावपरिणतो भवेत् श्रहमप्येवं करोमीति । एवं तद्भापरिणतः कश्चित्तदेवालिङ्गनाऽऽदिकरणं कुर्यात्। तेषु स्वा नेषु याश्चिनम्। इतरयोपाध्यायाचार्थयोअनवस्थाप्याराचिके चरमपदे भवतः ।
संथापमं
Jain Education International
इदमेव व्यायलहुगो लहुआ गुरुगा, छम्मासा छेदमूलदुगमेव । दिडे गणमादी, पुत्ता पच्छकम्मं वा ।। १२४२ ।। तत्र गतः शृणोति मास कुदतर मागुरु, शृङ्गारं गृगवतश्चतुर्गुरुकाः कुरुपस्य छिद्रकरणे परमासा लघवः, छिद्रेण पश्यन्नास्ते षड्गुरवः, तद्भावपरिणते छेदः, आलिङ्गनादिकरणे मूलम्, एवं भिक्षोः प्रायश्चितमुक्तम् । उपाध्यायस्य मासगुरुकादाधमनवस्थाप्ये पर्यवस्यति । श्राचार्यस्य चतुर्लघुका- | दारब्धं पाराश्चिके तिष्ठति । अन्यच्च आरक्षिकादिभिर्दष्टे सति प्रणाऽऽकर्षणादयः पूर्वोक्ता दोषाः, या प्रतिमा सा कदाचिदालिङ्गयमाना भज्येत ततः पश्चारकर्मदोषः, एष वसतिविषयो रूपदोष उक्तः ।
अथ विस्तरतो दोषमाह
अप्पो य गच्छो महती य साला, निकारणे ते य तर्हि ठिताओ । कड्डिया वा जतणाऍ हीया,
पावंति दो जतथा इयं तु ।। १२४३ ।। पचासौ गच्छत प्रतिश्रये स्थितः, शाला च सा महती विस्तीर्णा ते च साधयो निष्कारणे तोपास्थिता वर्त्तते । अथवा कार्यस्थिताः परं यतनया वक्ष्यमाणया हीनाततो वेश्याभूतिषु स्त्रीषु समागच्छन्तीषु दशेषं कौतुकस्मृतिकरणानि प्राप्त करनामियं पतना २६५
1
यतना स्वरूपमाह
असिवादिकारणेहिं, अस्मासति वित्थडीऍ ठायंति । श्रोतपोतँ करिती, संथारगवत्थपादेहिं ।। १२४४।
हत्यकक्रम
,
अशियादिभिः कारवैः शेषान्तर प्रतिष्ठन्तस्तान्वस्था परभाषे विस्तृतायामपि यती विनित च संस्तारकैर्यखपात्रैश्च भूमिकाम् 'श्रोत' ति ( कुर्वन्तिः पालयन्तीत्यर्थः ।
इदमेव व्य-
भूमी संथारे, श्रद्धवियड्डे करिति तह दहुं । ठातुमणा वि दिवसम्रो, न उति रचि तिमा जयणा । १२४४ विस्तीर्णायां वसतौ तथा भूम्यां संस्तारकम विवर्द्धितं ते थाना रास्थाने मनसोऽपि न तिष्ठन्ति एण दिवसतो यतना । रात्रौ पुनरियं यतना ।
वेसत्थी आगमणे, अवारखे चउगुरू व आणादी | अलोममनिगम, ठाणं असत्थ रुक्खादी ।। १२४६ ।। बेश्या स्त्री यदि रात्राद्यागच्छति भणति च श्रहमप्यत्र सामीति सावारणीया थ न धारयन्ति ततचतुर्गुरुकम् आशादयश्च दोषाः अनुलोम' अ प्रतिषेद्धा न वरपरुः सा साधूनामभ्यारूपानं दद्यादिति कृत्वा 'निग्गमणे' त्ति यदि सा वेश्या गन्तुं नेच्छति ततः साभूमिगतय्यम् अन्यस्मिन् अन्यगृहादिस्थाने स्थातव्यम् तदभावे वृक्षमूलादावपि स्थेयं न पुनस्तत्रेति ।
"
,
इदमेव करोति
1
पुढची सा सभोती, हरियतसा उवहि वासे वा सावगसरीरतेयग, फरुसादी जाव ववहारो ॥१२४७॥ यद्यपि हि पृथिवीकायः सा येश्या सज्योतिष सानिका श्रन्या वसतिः हरितकायस्त्रसप्राणिनो वा तत्र सन्ति तथापि निर्यन्तम्यम् अथ यहिरुपधिस्तेनमयं वर्ष या वर्षति, स्वापदा शरीरस्तेनका वा तत्र सन्ति, ततः परुषवचनैरपि सा बेश्या भणितव्या निर्गच्छास्मदीयप्रतिश्रयात्, आदिशब्दात्तथाप्यनिर्गच्छन्त्यां बन्धनादिकमपि विधीयते यावद् व्यवहारोऽपि करणे उपस्थितायाः कर्तव्यः । इदमेव भावयति
For Private & Personal Use Only
अम्हे दाणि वि सहिमो इड्डिमपुचलचं असहयो ऽयं । सीहि अधिग, शिवको सिरिधरोहर । १२४८ साधवी भगत वर्षमा इदानीं विविधं विशिएं वा सहामहे, ततो यस्त्वाकारवान् साधुः स दर्शनीयः, अयं तु विमपुत्रो राजकुमारदियलयान सहयोधी असहन:- कोपनो बलादपि भवन्त निष्काशयिष्यति ततः
"
मेन यदि तितो अनिछति तदा सर्वेऽपि साधव एको या बलवान् तां बध्नाति ततः प्रभाते मुख्य मुच पदि सुपस्यास्तिकं साधूमाकर्षति तदा करणे गत्या कारणिकादीनां व्यवहारो दीयते । तत्र श्रीगृहोदाहरणं कर्त्तकयम । यथा-यदि राज्ञः श्रीगृहे रत्नापहार
"
www.jainelibrary.org