________________
अभिधानराजेन्द्रः। एषु दोषानाह
एतेहि संकिलिहूं, तमहं वोच्छं समासेणं ॥१२३६ ।। एकेकवेयणातो, आणादीया य संजमे दोसा।
वसतेोषेण वा स्त्रीणां वा मालिङ्गनादिकं विधीयमानं एवं तु अणट्टाए, कम्पह अट्ठाएँ जयणाए ॥ १२३१॥ दृष्टा, पूर्वभुक्तानि वा स्त्रीभिः सह हसितक्रीडितादीनि एकैकस्माद्वेक्मादिपदादागाढानागाढादयो दोषाः संयमे प्रा. स्मृत्वा , एतैः कारणैः संक्लिष्ट-हस्तकर्म यथोत्पद्यते तदहं स्मनि च प्रागुक्ताः; संयमात्मविराधनायामेने दोषा अनर्थकं वक्ष्ये समासेन । छेदनादिकं कुर्वती भवन्ति । अथ-अर्थ:-प्रयोजनं तस्मिन्प्राप्ते
तत्र वसतिदोषं तावदाहयतनया छननादिकं करोति तदा कल्पते ।
दुविहो वसहीदोसो, वित्थरदोसो य रूपदोसो य । इदमेव द्वितीयपदं भावयति
दुविहो य रूक्दोसो,इत्थिगतणपुंसगो चेव ॥१२३७॥ असती अहाकडाणं, दसिगादिगछेदणं च जयणाए।
द्विविधा वसतिदोषो भवति, तद्यथा-विस्तरदोषो, रूपदोगुलमादि लाउणाले, कप्परभेदादि एमेव ।। १२३२ ।।
षश्च । तत्र विस्तरदायो घशालादिकं कुशीलाविसंसर्गतो यथाकृतानां वस्त्राणामभाचे दशिका छत्तव्या , आदिश- बा , रूपदोषः-स्त्रीरूपगतो, नपुंसकरूपगतश्च । स च दोषः प्वात्प्रमाणाधिकस्य वा वस्त्रादः छदन यतनया यथा से
एकैको द्विविधः-सचित्तः, अचित्तश्च; जीवविषयः अजीवयमात्मविराधना न भवति तथा कर्तव्यम् । भेदनद्वारे गुडा
विषयश्चत्यर्थः। दिपिण्डस्य, भेदं कुर्यात् , अलायु-तुम्बकं तस्य धानालमधि- भचित्तः पुनरपि द्विविधस्तत्रगत, आगन्तुकश्च । करण भिन्द्यात् । कर्णरं-कपालं तदादिना वा कार्यमुत्पशं त
उभयमपि व्याचगेतो घटग्रीवादेमंदमेयमेव यतनया कुर्यात्।
कढे पुत्थे चित्ते, दंतोवलमट्टियं व तत्थगतं । अक्खाणचंदणे वा, विघसण पीसणं तु अगतादी।
एमेव य आगंतुं, पालत्तय वेदिया जवणा ॥ १२३८॥ वग्यातीणऽभिघातो, प्रमतादि य ताव सुणगादी॥१२३३१
याः काष्ठकर्मणिवा पुस्तकर्मणि वा चित्रकर्मणि वा निर्वतिघर्षणद्वारे अक्षाः प्रसिद्धास्तेषां समीकरणाथै चन्दनस्य वा
ताःखीप्रतिमाः,यद्वा-दन्तमयमुपलमयं मृत्तिकामयं वा स्त्रीग्लानादः परिहारोपशमनार्थ घर्षणं कर्तव्यम् । पेषणद्वार
रूपं यस्यां बसती अस्ति तत् तत्रगतं मन्तव्यम् । ग्लानादिनिमित्तमेवमेव अगदादः पेषणं विधेयम् । अभिघात
तद्विषयो दापोऽप्युपचारात्तत्रगत उच्यते । एवमेव चागन्तु. हार व्याघ्रादीनामभिभवतां गोफणया धनुषा वा अभि
कमपि मम्तव्यम, आगन्तुकं नाम-यदन्यत प्रागतं ततो घातः कार्यः, अगदादेर्वा प्रताप्यमानस्य शुनककाकादयो यथा तत्र गताः स्त्रीप्रतिमा भवन्ति तथा अगन्तुका अपि अभिपतन्ती लेण्टुना भेषयितव्याः।
भवेयुः, तथा चात्र पादलिप्ताचार्यकृता 'बेट्टक' त्ति राजकबितिप उज्मण जतणा, दाहे वा भूमिदेहसिंचणता। न्यकाष्टान्तः, स चायं "पा(य)लित्तायरिएहि रनो भगिणीपडिणीगासिवसमणी,पडिमा खारो तु सेनादि।।१२३४।।
सरिसिया चंकमणुम्मेसनिमेसमयी बालविटहत्था पायस्नेहहारे द्वितीयमपयादपये प्रतीत्य स्नेहमुखरितं क्षार
रियाणं पुरतो बिया राया वि ईव पा(य)लित्तगसिणेह का
रो। धिजाइपाहि पाहि रम्रो कहियं-भगिणी ते समणपणे मध्ये प्रक्षिप्य परिष्ठापयेत् , द्रव-पानकं तस्योज्झनं यतनया | विधेयम् , दहे' तिलताया उष्णस्य चा गाढतरमभिता
अभिगोगिया!राया न पत्तियति भणिोपायच्छ वंसेसुतितो
राया पागतो पासिमा पालित्तायरियाणं रुट्टो पयोसरियो। पे प्रतिश्श्रयभूमिकायामाकर्षणं कुर्यात् , तृषाभिभूतं वा देहे
तामा प्रायरिपहिं कड त्ति विगरणीकया, राया सुट्टतरं सिञ्चत् बलानं भकप्रत्याख्यायिनं वा दाहाभिभूतं सिञ्चेत् । कायद्वारे कश्चिद् गृहस्थः प्रत्यमीकस्तस्योपशमनी
आउद्यो" पवमागन्तुका अपि स्त्रीप्रतिमा भवन्ति । 'जवणे' प्रतिमा कन्वा ततो यावसावनुकूलो भवति तायन्मन्त्रं ज
लि जयनविषये ईदृशानि स्त्रीरूपाणि प्राचुर्येण क्रियन्ते । पेत. शिवप्रशमनी वा.प्रतिमा विदध्यात् । क्षारद्वारे प्र.
व्याख्यातं द्विविधमप्यचित्तम् । अथ सचित्तं व्याख्यायते , मम्तरे परंपरेवा शुगिरे वा प्रस्तृतिशमनार्थ क्षार प्रक्षिपेत्
तदपि द्विविधम्-तत्रगतम् , आगन्तुकं च । नत्र शुधिर दर्शयति "खारोतु सल्लादि" ति सेल्ले बालमयं
तदुभयमपि व्याख्यानयतिसिन्दूरं तत्र क्षारः क्षेपणीयः किं संजातं न वेति ।
पडिवेसिग एक्कघरे, सचित्तरूत्रं तु होति तस्थगतं । उपसंहरनाह
सुमसुमघरे वा, एमेव य होति आगंतू ॥१२३६ ॥ कम्म अमंकिलिहूँ, एवमियं बलियं समासेणं ।
प्रातियेश्मिकगृहे एकयोपाश्रये कारणतः स्थितानां यत् कम्मं तु संकिलिहूं,वोच्छामि पाहाणुपुबीए ॥१२३५॥
खिया रूपं श्यते सत्तागतं सचित्तरूपं भवति । अथवाएवमिदमसंक्लिए हस्तकर्म समासन वर्णितम् । साम्प्रतं
शुन्यगृहमशून्यगृहं वा प्रविष्टेन या तत्र स्थिता स्त्री बिलोसंक्लिष्टं हस्तकर्म यथानुपूर्व पक्ष्यामि ।
क्यतेलादपि सत्रगतम् । एवमेक चागन्तुकमपि समितं तदेवाह
स्त्रीरूपं भवति , प्रतिश्रये या स्त्री समागच्छति तवागन्तुकबसहीए दोसेणं, दई सरितुं च पुग्धभुत्ताई!
मिति भावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org