Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१९८७) हरिएस अभिधानराजेन्द्रः।
हरिएम गाग्रतः स्थातुम् ॥१॥" न चैवमग्न्याधारम्भिषु कोपादिम- | ततश्च घिग् भवन्तं न वयं क्षमामहे यदित्थं भवान् घूसे त्सु च भयत्सु विरते रागाद्यभावस्य च सम्भवोऽस्ति , न सकाशे-समीप 'अम्ह' ति अस्माकम् , अपिः सम्भावना. म निश्वयनयमतेन फलरहितं वस्तु सत् , तथा च निश्चयो
याम् पसत्-परिदृश्यमानं विनश्यतु-क्यथितत्वादिना यदेवार्थक्रियाकारि तदेव परमार्थमदित्याह, ततः स्थित- स्वरूपहानिमाप्नोतु अन्नपानम्-श्रोदनकाञ्जिकादि, 'न च'मेतत्-'ताई तु 'त्ति तुरवधारण, भिक्रमश्च । ततश्च नैव 'ण' मिति वाक्यालङ्कारे ' दाहामु 'त्ति दास्यामम्ततानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापका- वहे निग्रन्थ ! निष्किञ्चन !, गुरुप्रत्यनीको हि भवान् , न्येव, न तु सुपेशलानि, क्रोधाधुपेतत्वेनातिशयपापहेतुत्या- अन्यथा तु कदाचिदनुकम्पया किश्चिदन्तप्रान्तादि दद्यामा दिति सूत्रार्थः।
पीति भाव इति सूत्रार्थः । कदाचित्ते घदेयः-वेदविद्याविदो ययमन एव च ब्राह्मण
यक्ष पाहजातयस्तत्कथं जातिविद्याविहीना इत्युक्तवानसीत्याह
समिईहि मज्झं सुसमाहियस्स, तुब्भिस्थ भो ! भारहरा गिराणं,
गुत्तीहि गुत्तस्स जिइंदियस्म । अटुं न याणाह अहिज वेए ।
जइ मे न दाहित्थ अहेसणिज्जं, उच्चावयाई मुणिणो चरंति,
किमज्ज जन्माण लभित्थ लाभं ?।। १७ ।। ताई तु खित्ताइँ सुपेसलाई ।। १५ ॥
समिनिभिः-ईर्यासमित्यादिभिर्मह्य सुष्टु समाहिनाय-सयूयमति-लोके - भो' इत्यामन्त्रणे भारं धरन्तीति
माधिमते सुसमाहिताय गुप्तिभिः--मनोगुप्यादिभिगुप्ताय भारधराः, पाठान्तरतो वा-'भारवहा' वा, कासां?-गि
जितेन्द्रियायेति च प्राग्बत् , सर्वत्र च चतुर्थ्यर्थे पष्ठी, रा-याचां, प्रक्रमाद्वदसम्बन्धिनीनाम् , इह च भारस्तासां
'यदीत्यभ्युपगमे' 'मे' मा 'मझ' तीत्यस्य व्यवहितत्वात् भूयस्त्वमेव, किमिति भारधग भारवहा वेति उच्यते, य
कियां प्रति पुनरुपादानमदुष्टमेव न दास्यथ-म वितरिष्यताऽर्थम्-अभिधयं न जानीथ-नावबुध्यध्धे ?, 'अहिज'
थ, 'अथे' त्युपन्यास अानन्तये वा, एपणीयम्-एपणात्ति अर्गम्यमानत्वादधीत्यापि वेदान्-ऋग्वेदादीन् ,
विशुद्धमनादिकं , किं न किञ्चिदित्यर्थः, 'अज' त्ति अद्य ये तथाहि--'आत्मा चार ज्ञातव्यो मन्तब्यो निदिध्यासि
यज्ञास्तपामिदानीमारब्धयज्ञानां.यद्वा-'अज' ति हे श्रार्या ! तव्यः' तथा "कर्मभिर्मेन्युमृपया निषेदुः, प्रजावन्तो द्रवि
यशानां 'लभित्थ' त्ति सूत्रत्वालप्म्यम्व-प्राप्स्यध्ये लाभणमन्विच्छमानाः, अथापरं कर्मभ्याऽमृतत्वमानशुः " परेण
पुगयप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अभ्यत्र. नाकं निहितं गुहायां, विभ्राजते यद्यतयो विशन्ति । वेदा
तु तथाविधफलाभावेन दीयमानम्य हानिरव, उक्तं हि-"दहमेनं पुरुषं महान्तं, तमेव विदित्वा अमृतत्वमति ॥१॥"
धिमधुघृतान्यपात्र, क्षिप्तानि यथाऽशु नाशमुपयान्ति । एवनान्यः पन्थाः अयनाये' त्यादिवचनानां यद्यर्थवेत्तारः स्यु
मपात्र दत्ता-नि कवलं नाशमुपयान्ति ॥१॥” इति सूत्रार्थः । स्तत्किमित्थं यागादि कुरिन् ?, ततस्तत्त्वतो बदविद्याविदो भवन्तो न भवन्ति, तत्कथं जातिविद्यासम्पन्नन्येन क्षेत्रभूताः
इत्थं तनाले यदध्यापकप्रधान प्राह तदुच्यतस्युः ? । कानि तर्हि भवदभिप्रायेण क्षेत्राणीत्याह-'उच्चाय
के इत्थ खत्ता उपजोइया वा, याई' ति उच्चावचानि-उत्समाधमानि मुनयश्चरन्ति भिक्षा
अज्झावया वा सह खंडिएहि । निमित्तं पर्यटन्ति गृहाणि,ये इति गम्यते, न तु भवन्त इव प- एवं खु दंडेण फलेण ता, चनाचारम्भप्रवृत्तयःत एव परमार्थतो वेदार्थ विदम्ति तत्रा
कंठम्मि चित्तूण खलिज्ज जो णं ॥१८॥ पि भैक्षवृत्तेरेव समर्थितत्वात् , तथा च वेदानुवादिनः 'चरेद
के 'अत्रे' त्येतस्मिन् स्थाने क्षत्रा:-क्षत्रियजातयो वर्गमाधुकारी वृत्ति-मपि म्लेच्छकुलादपि । एकानं नैव भुजीत,
सङ्करोत्पमा घा तत्कर्मनियुक्ताः 'उबजोइय' ति ज्योतिषः बृहस्पतिसमादपि ॥ १॥" यदिवोच्चायचानि-विधाविक
समीप य त उपज्योतिषस्त एबापज्योतिएका:-अग्निसमीप्रतया नानाविधानि, तपांसीति गम्यते , उच्चवतानि बा
पवर्तिनो महानसिका ऋत्विजा वा अध्यापकाः-पाठकाः, शेषनतापेक्षया महावतानि ये मुनयश्वरन्ति-भासेबन्ते, न तु यूयमियाऽजितेन्द्रिया प्रशीला बा, तान्येव मुनिलक्षणानि ।
तया उभयत्र या विकल्प 'सहे ' ति युक्ताः कः ?-'ख
रिडकैः' छात्रैः, ये किमिन्याह-एन-श्रवणकं दराडेनक्षत्राणि सुपेशलानीति प्राग्यदिति सूत्रार्थः ।
वंशयष्ट्यादिना फलेन-यित्वादिना 'ते' ति हत्याइत्थमध्यापकं यक्षण निर्मुखी कृतमवलोक्य तच्छात्राः प्राहु:
ताडयिन्या. यद्वा-' दराडेने' ति कृपराभिधानेन फलेनअज्झावयाणं पडिकूलभासी,
च मुष्टिप्रहारेणेति वृद्धाः, ततश्च कण्ठे-गले गृहीत्यापभाससे किन्नु सगासि अम्हं ? ।
उपादाय 'खलेज' ति स्खलयेयुः-निष्काशययुः, यो' अवि एवं विणस्सउ अन्नपाणं,
ति वचनब्यत्ययाद्ये इत्थमतदभिघाते निष्काशने वा शक्ताः, न य णं दाहामु तुमं नियंठा! ॥ १३ ॥
* गामि' वाक्यालङ्कारे, इतिसूत्रार्थः । अध्यापयन्ति-पाठयन्तीत्यध्यापकाः-उपाध्यायास्तेषां प्रति
अत्रान्तरे यदभूतदाहफल-प्रतिलोम भाषते वक्तीत्येवंशीलः प्रतिकृलभापी सन्
अज्झावयाणं वययं सुणित्ता, प्रकर्षेण भाषसे-ब्रूप प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमा यां, उद्धाइया तत्थ बहू कुमारा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280