Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हरिएस अभिधानराजेन्द्रः।
हरिएस जातिमदो- जातिदप्पों यदुत ब्राह्मणा वयमिति तेन प्र-। घर्तते, ततोऽयमर्थः-अस्मदरएिपथादपसर,तथा किमिह स्थिनिस्तब्धाः पाठान्तरतः प्रतिबद्धा वा येते तथा. हिंसकाः- तोऽसि त्वं ?, नैवेह त्वया स्थातव्यमिति भाव इति सूत्रार्थः । प्रासयुपमईकारिणः अजितेन्द्रियाः-न वशीकृतस्पर्शनाद- एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजयोऽत एवाब्रह्म-मैथुनं तश्चरितुम्-प्रासेवितुं शरिल धर्मो वा
स्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचएत तदाहयेषां तेऽमी अब्रह्मचारिणः, वर्ण्यत हि तन्मते मैथुनमपि'धर्मार्थ पुत्रकामस्य, स्वदारेष्यधिकारिणः । तुकाले वि
जक्खो तहिं तिंदुयरुक्खवामी, धानेन, तत्र दोषो न विद्यते ॥१॥' तथा 'अपुत्रस्य गति
ऽणुकंपभो तस्स महामुणिस्स । मास्ति' इत्यादि , अत एव बाला इव पालक्रीडितानुकारिष्य
पच्छायइत्ता नियगं सरीरं, मिहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं
इमाई वयणाई उदाहरित्था ॥८॥ कर्म, बालक्रीडेति लक्ष्यंत" ईशास्त किमित्याह इदं
पक्षो-व्यन्तरविशेषः तस्मिन् अवसर इति गम्यते, तिन्दुवयमाणलक्षणं वचनं-बचः 'अब्बवि' त्ति आर्षत्वाचनव्यत्ययेन अब्रुवन्-उक्तवन्तः । किं तदित्याह-'कयरे '
को नाम वृक्षस्तद्वासी. तथा च सम्प्रदायः-"तस्स तिदुग
वणस्स मज्झे महंतोनिदुगरुक्खो, तहि सो वसति तस्सेव ति कतरः, एकारस्तु प्राकृतत्वात् , तथा च तल्लक्षणम् 'ए
हटाचे, जन्थ सो साह चिति।" 'अणुकंपो' त्ति होति अयारते' इत्यादि, एवमन्यत्रापि, प्रागच्छति-श्रा
अनुशब्दोऽनुरूपार्थे ततश्चानुरूप कम्पते-नेटत इत्यनुकम्पयाति , पठ्यते च 'कोरे पागच्छ।'त्ति. ते ह्यन्योऽन्यमा
कः-अनुरूपक्रियाप्रवृत्तिः, कस्येत्याह-तस्य-हरिकेशवहुः कोऽयमीहक 'रे' इति लघोरामन्त्रणं साक्षेपवचनेषु चरश्यंत, दित्तरूव' ति दीसं रूपमस्येति दीप्तरूपः, दीप्त
लस्य महामुनेः-प्रशस्यतपस्विनः प्रच्छाद्य-प्रकर्षणावृत्त्य
निजकम्-श्रात्मीयं शरीरं, कोऽभिप्रायः ? , तपस्विशरीर वचनं त्यतिबीभत्सोपलक्षकम् , अत्यन्तदाहिषु स्फोटकेषु
एबाविश्य स्वयमनुपलक्ष्यः सन्त्रिमानि वक्ष्यमाणानि-वचनाशीतलकव्यपदेशवत् , विकृततया वा दुर्दर्शमिति दीप्तमिव
नि वचसि उदाहरित्थ' ति उदाहादुदाहतवानित्यर्थः, दीप्तमुच्यते , कालो वर्णतो विकरालो दन्तुरतादिना भया
इति सूत्रार्थः। नकः पिशाचयत् स एव विकरालकः,' फोक' सि देशी
कानि पुनस्तानि ?, इत्याहपदं, ततश्च फोका अग्रे स्थूलोन्नता च नासाऽस्येति फोकनासः, अघमानि-प्रसारास्मि लघुन्यजीत्यादिना चेलानि
समणो अहं संजो बंभयारी, यस्त्राण्यस्येत्यवमचेलकः, पांशुना-रजसा-पिशाचबद्भूनो
बिरनो धणपयणपरिग्गहायो। जानः पांशुपिशाचभूतः, गमकत्वात्समासः, पिशाचो हि परप्पवित्तस्स उ भिक्खकाले, लौकिकानां दीर्घश्मथुनखरोमा पुनश्च पांशुभिः समयिध्वस्त
अनस्स अट्ठा इहमागमो मि ॥ ॥ इष्टः, ततः सोऽपि निष्परिकर्मतया-रजोदिग्धदेहतया चैवमुच्यते, 'संकरे' ति सङ्करः, स चेह प्रस्तावालणभस्मगोम
वियरिजइ खाइ भुजई य, याहारादिमीलक उकुकडिकेति यावत् तत्र दृष्य-वर सङ्कर
अनं पभूयं भवयाणमेयं । दृष्य, तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि तल्लोकैरुत्सृज्यते
जाणाहि मे जायणजीविणु त्ति, ततस्तत्प्रायमम्यदपि तथोक्न, यद्वा-उज्झितधर्मकमेवासी
सेसावसेसं लहरो तवस्सी ॥१०॥ गृहातीत्येवमभिधानं. 'परिहरिय'ति परिहत्य , निक्षिप्येस्यर्थः, क्य-कएठे-गले , स निक्षिप्तोपकरण इति
श्रमणो-मुनिः 'अह ' मित्यात्मनिर्देशः, किमभिधानत स्थमुपधिमुपादायैव भ्राम्यति, अत्र कएठेकपार्श्वः कराठशब्द
एवेत्याशपाह-सम्यग् यतः संयतः-प्रसधापारेभ्य उइति कण्ठे परिहस्येत्युख्यत इति सूत्रस्यार्थः।।
परतः, मत एव च ब्रह्मबारी-ब्रह्मचर्यवान् , तथा बिरतो
निवृत्तः, कुतो?-धनं च पचनं च परिग्रहश्च धनपचनपरिइत्थं दूरादागच्छन्नुक्तः, सन्निकृष्टं चैनं किमूरिस्याह
प्रहमिति समाहारः तस्मात् , तत्र धनं चतुष्पदादि, पचनमाकयरे तुम इय प्रदंसणिज्ले?
हारनिष्पादनं, परिग्रहो द्रव्यादिषु मूर्छा, अत एव च परस्मै काए व भासा इहमागभोऽसि ।
प्रवृत्त परैः स्वार्थ निष्पादितत्वेन परप्रवृतं तस्य, तुरषधारणे,
ततः परप्रवृत्तस्यैव, न तु मदर्थ साधितस्येति भावः, भिभोमचेलगा पंसुपिसायभूया,
शाकाले-भिक्षाप्रस्तावे,कदाचिरकालोऽयं घूयादित्येषमुक्तम् , गच्छ स्खलाहि किमिहं ठिभोऽसि ॥७॥
मनस्य-प्रशनस्य 'मह' ति सूत्रत्यावर्थाय , भोजनार्थकतरस्त्वं, पाठान्तरम-को रे त्वम्, अधिक्षेपे रेशम मिति भावः, रह-अस्मिन् यज्ञबाटके मागतोऽस्मि, भनेन 'ती' स्येवमदर्शनीयो-द्रष्टुमनईः, 'कया था' किंरूपया यदुनं-कतरस्त्वं किमिहागतोऽसि ?. तत्प्रतिषचनमुक्तम् . था?,'मासा हमागमोऽसि ' ति 'भचां सन्धिलापौ- एयमुक्त व ते कदाचिदभिवण्युः-मह किश्चित् कस्मैचिहीयपाल' मिति पचनाकारलोपो, मकारभागमिका, तत तेनषा देयमस्त्यत माह-वितीर्यते-दीयते दीनानाथादिभाशया पाम्छया बह-अस्मिभ्यापके भागतः-प्राप्तोऽ भ्यः साचते खण्डवाचादिः, भुज्यत च भनसूपादि, भात सि-भवसि, अवमचेलका पांसुपिशाचभूत इति च प्राग्बत् , इत्यनं स सर्वमपि सामान्ये नीच्यते, तदप्यल्पमेव स्यादत पुनरनयोरुपादानमत्यस्ताधिक्षेपवर्शनार्थ, गच्छ प्रवज, प्रक माह-प्रभूत-बहु, प्रभूतमपि परकीयमेव स्यात् , अत मामादितो-यावाटकात, 'खलाहि'त्ति वेशीपदमपसरेस्यस्यार्थे । -भवतां-युष्माकमेव सम्बन्धि 'एतदि' ति प्रत्यक्ष, स
२९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.

Page Navigation
1 ... 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280