Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सूरियाभ अभिधानराजेन्द्रः।
मृरियाम नीयं-सुवर्णविशेषस्तम्मच्या चालुकायाः प्रस्तट:-प्रस्तारा तरसरशाः प्राप्ताः, सेसि ण' मित्यादि तेषां तोरणानां - येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफामा सरिस्मरीयरूया रतो द्वौ द्वावादर्शको प्राप्ती. तेषां चादर्शकामामयमेतद्रगो पामाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतंसकानामन्त- वर्णावासो-वर्ण कनिवेशः प्राप्तः , तद्यथा-तपनीयमयाः प्रेभूमिवर्णनमुपयुल्लोकवर्णनं सिंहासनबर्शनमुपरिविजयदृष्य- कण्ठकाः-पीठविशेषाः, अङ्कमयानि--अङ्करत्नमयानि मण्डवर्णनं वज्राकुशवर्णनं मुक्कादामवर्णनं च यथा प्राक् यान- लानि यत्र प्रतिबिम्बसम्भूतिः 'अयोग्धसियनिम्मलाए' इति विमाने भावितं तथा भायनीयम् । तेमिण' मित्यादि, ते- अवघर्षणमवधर्पितं भावे प्रत्ययः तस्य निर्मलता-श्रववां द्वागणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या घर्षितनिर्मलता, भूत्यादिना निर्मार्जनमित्यर्थः अवधर्षितस्याद्विधा नैवेधिको तस्यां पोडश षोडश तोरणानि प्राप्तानि , भावोऽनवघर्पितः तेन निर्मला तया अनवधर्षितनिर्मलया तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णन या- छायया समनुबदा-युक्का. 'चनमण्डलपडिनिकासा 'इनि मधिमानमिव निरवशेष भावनीयम् . 'तेसि ण तोरणाणं चन्द्रमण्डल शाः 'महया महया अतिशयेन महान्तोऽईपुरो' इत्यानि, तेषां तोरणाना पुरतः प्रत्येकं वे शा- कायममाना:-कायार्द्धप्रमाणाः प्राप्ता हे श्रमण !हे आयुष्मलक्षिके, शालभञ्जिकावर्णनं प्राग्वत्, सिण' मि- न् ! तसिण' मित्यादि तेषां नोरणानां पुरतो दे द्वे बजस्यादितेषां तोरसानां पुरता द्वौ द्वौ नागदन्तको प्राप्ती, नाभे--घनमयो नाभिर्ययोस्ते वज्रनामे स्थाले प्राप्तानि तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं त- च स्थालानि तिष्ठन्ति, · अच्छतिच्छडियतंदुलनहसंदट्टपथा वक्तव्यं , नवरमत्रोपरि नागदन्तका न वक्तव्या अभा- डिपुन्ना इव चिटुंति' अच्छा--निर्मलाः शुद्धाः स्फटिकव . यात् . 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ त् त्रिच्छटिता:-त्रीन् वारान् छटिताः अत एव 'नवसन्दहयाटौ , सहाटशब्दो युग्मवाची यथा साधुसंघाट । टाः'नखा:-नस्त्रिकाः सन्दष्टा मुशलादिभिः छटिता येषां त्यत्र , ततो दे द्वे हययुग्मे इत्यर्थः , एवं गजनरकिनारकि- ते तथा सुखादिदर्शनात् कान्तस्य परनिपातः अच्छै स्त्रिपुरुषमहोरगगन्धर्ववृषभसंघाटा अपि याच्याः , एते च क- च्छटितैः शालितण्डुलै खसन्दकैः परिपूर्णाः, पृथ्वीपरिणामथम्भूताः ? इत्याह-सव्वरयणामया अच्छा सराहा' इ- रूपाणि तानि तथा केवलमेवमाकागणीन्युपमा, तथा चाहत्यादि प्राग्बत् . यथा चामीयों हयादीनामष्टानां संघाटा
'सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा उनास्तथा पङ्कयोऽपि वीथयोऽपि मिथुनकानि च वाच्य
सराहा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन मनि , तत्र संघाटाः-समानलिङ्गयुग्मरूपा पुष्पावकीर्गकाश्च हान्ति रथचक्रसमानानि प्राप्तानि हे श्रमण ! हे आयुष्मन् ! एकदिगव्यवस्थिताः श्रेणिः-पङ्किरुभयोः पाश्वयोरे कैक)- तसिण' मित्यादि तेषां तोरणानां पुरतो ' पाईओ' णिभायेन यत् श्रेणिद्वयं सा वीथिः स्त्रीपुरुषगुग्मं मिथुनकं । इति पाश्री प्रशप्ते, नाश्च पाव्यः 'सच्छोदगपडिहन्थाओ' 'तेसि णमित्यादि , तेषां तोरणानां पुरतो वे दे पद्य- इति स्वच्छ पाभीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स लते यावत्करणात्-द्वे द्वे नागलते द्वे वे अशोकलते द्वे द्व बहुपडिपुनाविवे' ति अत्र पष्टी तृतीयार्थे 'बहु पडिपून' ति चम्पकलते देदे चूतलते द्वे हे वासन्तीलसे हे कुन्दल- चैकवचनं प्राकृनत्वात् , नानाविधैः फलहरितै हरितफलैर्वहुते अतिमुक्कलते इति परिगृह्यते, द्वे द्वे श्यामलते , प्रभूतं प्रतिपूर्णा इव तिष्ठान्त न खलु तानि फलानि किन्तु ताश्च कथम्भूता इत्याह 'णि कुसुमियाओ' इत्यादि तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणामास्ततः उपयावत्करणात्-‘नि मरलियाओ निच लवड्याश्रो निच्च मानभिति, 'सव्यायणामईओ' इत्यादि प्राग्वत् , 'महये 'ति थवायाभो निच्चं गुछियाश्रो निरचं जमलियाश्री निरचं अतिशयेन महत्यो गोकलिअगचक्रसमानाः प्राप्ताः हे श्रमजुयलियाओ निच्च विनमियाओ निच्चे पणमियाओ निच्वं ण! हे आयुष्मन् ! , तेन्सि ण 'मित्यादि तेषां तोरणानां पु. सुविभत्तपिण्डमजरिवडिसगरीश्रो निच्च कुसुमियमउ- रता द्वौ सुप्रतिष्ठको-आधारविशी प्रशप्ती, ते च सुतिलियलवायथवायगुलइयगोच्छियविणमियपणमियसुविभ- काः सुसर्वोपधिप्रतिपूर्णा नानाविधैः पञ्चवर्गः प्रसाधनसपरिमजरियडिंसगधरीो' इति परिगृह्यते , अस्य व्या. भाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति , उपमाभावना प्राम्बत् , ण्यानं प्राग्यत् . पुनः कथम्भूता इत्याह-'सब्बरयणामया
'सव्वरयणामांनो' इत्यादि तथैव, नेसि ण' मित्यादि ते. जाय पडिला' इति, अत्रापि यावत्करणास्-'अच्छा स
पां तोरणानां पुरतो वे द्वे मनोगुलिका नाम पीठिका. उक्तं एहास्यादियिशपरणसमूहपरिग्रहः, स च प्राग्वद्भावनीयः, च जावाभिगममूनाका
च जीवाभिगममूनटीकायाम्--"मनांगुलिका नाम पीठिक" 'तसि रण' मित्यादि . तेषां तोरणानां पुरतः प्रत्येकं द्वौ ति, ताश्च मनोगुलिकाः मचात्मना बड्यमय्यः 'अच्छा इदी विक्सौवस्तिकौ-दिक्योक्षको ते च सर्वे जाम्बूनदमयां, त्यादि प्राग्बत् । तासु णं मोगुलियासु बहंय' इत्यादि कचित्पाठः-'सब्वरयणामया अच्छा' इत्यादि.प्राग्वत् 'ने तासु मनोगुलिकासु सुवर्णमयानि रूल्यमयानि च फलकानि सिण' मित्यादि द्वौ द्वौ चन्दनकलशौ.प्रशप्ती, वर्गकः चन्द प्राप्तानि, तेषु सुवर्णरूप्यमयपु फलकेषु बद्दयो यजमया नकलशानां यरकमलपाटाणा' इत्यादिरूपः सर्वः प्राक्तनो नागदन्तकाः-अटकाः (सिषकेषु) तेषु च नागदन्तके वक्तव्यः , तेसि ण' मित्यादि द्वौ द्वौ भृङ्गार्ग, तेषामपि क- बहुनि रजतमयानि सिककानि प्राप्तानि, तेपु व लशानामिव वर्णका वक्तव्या , नवरं पर्यन्ते ' महयामत्तगय- रजतमयपु बहवो यातकरफा जलशून्याः करका प्राप्ताःमहामुहागिसमारणा पन्नत्ता समणा उसो! 'इति वक्तव्यम् तद्यथा' किराहसुने' त्यादि गवच्छम्-प्रारुछादनं गवच्छा 'मत्तगयमहामुद्दागिइसमागा' इति मत्तो यो गजातस्य म | साता पब्विनि गवरिछकाः । ताः) कृष्णसूत्रमयैर्गवच्छिदत्-भसिविशाल यत् मुखं तस्याकृति-भाकारस्तत्समाना:- कै (ते) रिति गम्यते, सिककेषु गरिछताः कृष्णसूब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280