Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१९८१) हथिणार
अभिधानराजेन्द्रः। जिनारखयोऽत्र जायन्ते, शान्तिः कुन्थुररस्तथा।
हस्थिपाल-हस्तिपाल-पुं० । पापायां मध्यमायां नगर्या स्वश्राहिमाद्भसार्वभौमा, द्विभुजस्ते महीभुजः ॥५॥
नामख्याते राजनि , यस्य शालायां कीरजिनो निर्वृतः। स. मल्लिव समवासार्षी-तेन चैत्यचतुपयी।
५५ सम० । ती०। अत्र निर्मापिता श्राद्धे-/चयते महिमा ऽद्भुता ॥ ६॥ इस्थिपिप्पली-हस्तिपिप्पली-स्त्री०। गजपिप्पल्याम् , उत्त० भासतऽत्र जगन्नेत्र-पवित्रीकारकारणम् । • भवनं चाम्बिकादव्या, यात्रिकोपलवच्छिदः॥७॥
३४०।
हत्थिबंधणखंभ-हस्तिवन्धनस्तम्भ-पुं०। हस्तिनां बम्धनजाहवी क्षालयत्येत-चैत्यभित्तीः स्ववारिभिः। कल्लोलोच्छालितैर्भूयो, भक्त्या स्नात्रचिकीरिष ॥॥
भूते स्तम्भे, पाह. ना. २०३ गाथा।। सनत्कुमारः सुभूश्रो, महापद्मश्च चक्रिणः ।
हत्थिभूइ-हस्तिभूति-पुं० । हस्तिमित्रपुत्रे, उत्त०१०। अत्रासन् पाण्डवाः पञ्च. मुक्तिश्रीजीवितेश्वराः॥६॥ हस्थिमित्त- हस्तिमित्र-पुं०। उज्जयिन्यां स्वनामख्याते गृहपगादत्तः कार्तिकश्च, भ्रष्टिनी सुवतप्रभोः ।
तौ , उत्त० २ ०। शिष्यावभूनां विष्णुश्च, नमुनेत्र शासिता ॥१०॥
हत्थिमुह-हस्तिमुख--पुं०। लवणसमुद्रस्यान्तीपे, स्था० ४ कलिदाहृतं स्फीत-सङ्गीतां सद्वसुव्ययाम् ।
ठा०२ उ०। प्रशा। नं० । उत्त। ( स च . .यात्रामासूत्रयन्त्यत्र, भव्या निाजभनयः ॥ ११ ॥
अंतरदीव '
शब्दे प्रथमभागे ८६ पृष्ठे विशेषतो व्याख्यातः।) ..., शाम्तेः कुन्धोरथ चतुः-कल्याणी चात्रपत्तने। .. जज्ञ जगजनानन्दा, सम्मेताऽद्रौ च निवृतिः ॥ १२॥
हस्थिरयण-हस्तिरत्न-नाउत्कृष्ट हस्तिनि, स्था०७ठा०३उ०। भाद्रस्य सप्तमी श्यामा, नभसो नवमी शितिः ।
हत्थिराय--हस्तिराज--पुं० । हस्त्यनीकाधिपती, स्था०४ ठा० द्वितीया फाल्गुनस्यैषां , निथ्योऽभूवन् दिवश्च्युतेः॥१४॥ २ उ०। स०। ज्येष्ठे त्रयोदशी कृष्णा, माधये च चतुर्दशी।
हत्थिलावय-हस्तिलावक-पुं०। हस्ती च शालीनां लावमार्गे च दशमी शुक्ला, तिथयो जनुषस्तु वः ॥ १४ ॥ काश्च हस्तिलायकाः । करिणी बीहिच्छेदकेषु च व्याक्षेप , शुक्ला चतुर्दशी श्यामा, गंध बहुलपञ्चमी ।
व्य०६ उ०। साहस्यैकादशी शुभ्रा, जजुर्वीक्षादिनानि च ॥ १५ ॥
हत्थिवाउय-हस्तिव्यापृत-पुं० । महामात्रे, श्री.।" पौषस्य नवमी श्वेता, तृतीया धवला मधोः।. ऊर्जस्य द्वादशी श्वेता, ज्ञानोत्पत्तरहानि वः ॥ १६ ॥
हत्थिवाहण-हस्तिवाहन-पुं० । नन्दीश्वरखीपदेवे , सू० प्र० शुक्ने त्रयोदशी कृष्णा, वैशाख पक्षतिः शितिः।
१६ पाहु०। मार्ग बलक्षा दशमी, मुक्तवस्तिथयः क्रमात् ॥ १७ ॥ हत्थिसिक्खा-हत्थिशिक्षा-स्त्री० । कलाविशेषे, स० ७२ भवादशानां पुरुष-रत्नानां जन्मभूरियम् ।
सम। हस्तिदमने औ०। स्पृशाऽप्यनिष्ट शिष्टानां, पिनष्टि किमुत स्तुता ॥१८॥ हत्थिसीसग-हस्तिशीर्षक-नास्वनामख्याते नगरे, मा०११० ताहग्विधैरतिशयैः पुरुषप्रणीतै
१७ अका"इहास्ति भरतक्षेत्रे, नगरं हस्तिशीर्षकम् । सुवृत्तरविभ्राजितं जिनपरि(र)त्रितयमहैश्च ।
अमुक्नेदं,हस्तिशीर्षमिवोद्यतम् ," श्रा० क० १ ० श्रा० मा भागीरथीसलिलसलपवित्रमेत
शा। 'हत्थिसीयं नगरं तत्थ दमयन्तो राया' प्रा०म०१ अ० जीयाश्चिरं गजपुरं भुवि तीर्थरत्नम् ॥ १६ ॥ इए पृथक्त्वविषयार्कमित शकायदे,
हत्थिसुंडिया-हस्तिशुण्डिका-स्त्री० । यत्र पुताभ्यामुपविष्टः वैशाखमासि शितिपक्षगषष्ठतिथ्याम् ।
सन् एकं पादमुत्पाटपास्ते सा हस्तिशुण्डिका । निषद्याभेदे , यात्रोत्सवोपनतसङ्घयुतो यतीन्द्रः,
स्था०५ ठा०१ उ०।। ... स्तोत्रं व्यधात् गजपुरस्य जिनप्रभाख्यः॥ २०॥" हत्थिौडा-हस्तिशुण्डा-स्त्री० । त्रीन्द्रियजीवभेदे, प्रशा०१
श्रीहस्तिनापुरस्तवनकृतिः श्रीजिनप्रभसूरिणाम् ॥ ती० पद । जी। .४८ कल्प । स्था० । शा० । कल्प।
हत्थुनरा-हस्तोत्तरा-स्त्री० । हस्तोपलक्षिता उत्तरा, यासा
ता हस्तोत्तराः । उत्तराफाल्गुनीषु , स्था०५ ठा० १ उ० । हत्थिणिया-हस्तिनिका-स्त्री०। करेणुकायाम ,प्रा०म०१०
श्राचा० । श्रा० म०। कल्प० । हत्थितावस--हस्तितापस--पुं० । तापसविशेषेषु,ये हस्तिनं मा
हत्थुल्ल-हस्त--पुं० । “ स्वार्थे कश्च वा"॥ ८।२।१६४ ॥ ' रयित्वा तेनैव बहुकालं भोजनतो यापयन्ति । भ० ११ श०
इति स्वार्थे उल्लप्रत्ययः । हत्थुल्लो । करे , प्रा०२ पाद । .. उ० । १० । नि० । हस्तिनं व्यापाद्याऽऽत्मनो बृ
हदण--हदन-पुं० । स्वनामख्याते स्त्रीवशवर्तिनि , (हदत्ति कल्पयत्तु बौद्धसाधुषु, सूत्र० २ श्रु० ६ ० ।
- नव्याख्या 'माणपिंड' शब्द षष्ठे भागे गता।) (' अहगकुमार ' शब्दे प्रथमभागे ५६० पृष्ठे हस्तिता
हद्धी-अव्यक। " हद्धी, निर्वेदे"॥८।२।१९२ ॥ हद्धी इत्यपसमतं व्याख्यातम् ।) हत्थिदीव-हस्तिद्वीप-पुं०। राजगृहनगरबाहिरिकाया ना
व्ययमत एव निर्देशात् , हाधिकशब्दादेशो वा निर्वेदे प्रयो-- लन्दाभिधानाया उत्तरपूर्वस्यां दिशि खराडे , स्था० । ठा०
क्लव्यम् । हद्धी । निर्वेदे , प्रा०२ पाद । हम्म-हन-धा। हिंसायाम् , "हम्खनोऽम्त्यस्य"011
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280