Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1206
________________ हत्थकम्म अभिधानराजेन्द्रः। गुरूणामुपदेशमन्तरेण स्वेच्छया भणतस्ततो मासिकं लघुकं | न्ति-उदकेन हस्तौ धावन्तीत्यर्थः, तत्रापि त एव चतुलघवः । तयोः प्रायश्चित्तम्। उपरितना अष्टमनवमदशमा यत्सदोषमुः | __ एसेव कमो णियमा,इत्थीसु वि होइ प्राणुपुवीए। पदेश भणन्ति तेन प्रयाणामपि मासगुरुकम् । स्थविरस्थापि पितुः पुत्रेण सह संज्ञातं प्रामं गच्छतो मासिकं गुरुकम् । चउरो य अणुग्घाया,पच्छाकम्मम्मि ते लहुगा।१२६३। तथा उक्लेन च षष्ठादिसाधूनामुपदेशेन विवृणोति एष एव सारूपिकादिकः क्रमो नियमास्त्रीणामप्यानुपूर्या वक्तव्यो भवति । तद्यथा-प्रथमो ब्रवीति सिद्धपुत्रिकया इसंघाडगादिकहणे, जंकत तं कत इयाणि पच्चक्खा । स्तकर्म कार्यताम् । एवं द्वितीयो गृहस्थपुराणिकया , तअविसुद्धो दुट्ठवणो,ण समिति किरिया से कायव्वा१२५६ सीयो मिथ्याष्टिगृहस्थया, चतुर्थः परतीर्थिकया चतुर्णासंघाटकस्यादिशब्दादन्यस्य वा हस्तकर्म कृतं मयेत्येवं मप्येवं भणतां स्त्रीस्पर्शकारापणप्रत्ययाश्चत्वारोऽनुद्धाता गुकथन कृते सति ब्रूयात्-यत्कृतं तस्कृतमेव इदानी भक्त | रुका मासाः,तथैव तपःकालविशषिताः प्रायश्चित्तम् । पश्चाप्रत्याचक्ष्व, किं ते भ्रष्टप्रतिक्षस्य जीविनेनेति । सप्तमः प्राह- कर्मणिं तु एवं चत्वारो मासा लघुकाः। तदेवं गतं वसतेअविशुद्धो दुएवणोऽप्युक्तादिकां क्रियां बिना न शाम्यति अतः दषिणति द्वारम् । दृष्ट्वा स्मृत्वा पूर्वभक्तानीति द्वारद्वयं तु यक्रिया 'से' तस्य कर्तव्या, एवं भवताऽस्य मोहोदययण- था निशीथे प्रथमोद्देशक प्रथमसूत्रे व्याख्यातं तथैवात्रास्य निर्विकृतिकावमौदरिका क्रिया विधेया , येनोपशमो प्यवगन्तव्यम् । तदेवमुक्त हस्तकर्म । बृ०४ उ.। निभवति । चू। हस्तक्रियायां परस्परं हस्तव्यापारप्रधान कलहे, सूत्र० पडिलाभणा उ सड्डी, करसीसे बंद ऊरु दोच्चंगे। १०१०१ उ० (हस्तकर्मविषयकं त्रयोदशं वृहत्कल्पसू त्रम् मेहुण' शब्द षष्ठे भागे गतम् । ) मूलादिरुयपमजण ओभट्टणे सड्डिमाणेमो ॥१२६०॥ अष्टमः प्राह-'श्राद्धी श्राविका सा प्रतिलाभनां करोति,प्र हत्थणिक्खेव-हस्तनिक्षेप- त्रिभ्यासः समर्पणं यस्य द्रव्यतिलाभयन्त्यां चोवोंः पात्रके स्थिते यथाभावेनास्यया स्य तद्धस्तनिक्षेपम् करन्यस्तद्रव्ये ,विपा०१थु०२०। चालित ऊरुमध्ये द्वितीयाङ्गादिकमवगलति,ततः सा श्राधि- हत्थताल-हस्तताल-पुं० । हस्तेन ताडने , स्था०३ ठा० का करण स्पृशन्ती वन्दते शीर्षेण वा वन्दमाना पादौ स्पृशम् , ४ उ०। ततः स्त्रीस्पर्शन बीर्यनिसर्गो भवेत् , नवमः प्राह-'मूलादि-इत्थतारण-हस्तताडन-न० । मुटयष्टयादिाभमरणानरपये' ति मूलमादिग्रहणादन्यतरद्वा तनुरूपं रुग्जातकमस्मा- क्षतयाऽऽत्मनः परस्य वा स्वपक्षमतस्य परपक्षगतस्य वा दुत्पद्यते ततः श्राद्धिका आनीयते, सा स्वतश्चेलादिकं प्रमा घोरपरिणामतः प्रहरण, पश्चा० १६ विव०। जयति 'श्रोअट्टल 'त्ति गाढतरमुर्नयति एवं बीयनिसों भवेत् , ततः श्राद्धिकामानयामः । हत्थन्दुय-हस्तान्दुक-न०। हस्तयोः काष्ठादिमयवन्धनविशेषे, सम्नायपल्लिं णेहि, मेहुणि खुडंत निग्गमोवसमो। विपा. १ श्रु० ६ ० । प्रविधितिगिच्छा एसा, पायरिकहणे विधिकारो१२६१ हत्थपाय-हस्तपाद-पुं० । करचरणरूपे युगले,प्रश्न०३ संब० द्वार। यस्य मोहोदयः समुत्पन्नस्तस्य पितरं प्रति वशमो भातसंज्ञातकपल्लि संशातकग्रामं 'ण'मित्येनमात्मीयं पुत्रं नय त्वं हत्थपायनिय--हस्तपादनिभृत--त्रिका हस्तौ पादौ च निभूती तत्र मैथुनिका मातुलदुहिता तया सह 'खुइंत' त्ति सोपहा परधनादामव्यापागदुपरतौ यत्र तत् । अदत्तादानबद्ध, सवचनैभित्रकथाभिः परस्परं हस्तसंकर्षेण च क्रीडतो प्रश्न० ३ संघ द्वार। वीर्यनिर्गमो भवेत् , ततश्च मोहोपशमो भवति । एषा सी- हत्थपायपडिच्छएण-हस्तपादतिच्छन्न-त्रिका कृत्तकरचरणे, प्यविधिचिकित्सा भणिता । यस्तु प्रवीति-प्राचार्याणां दश० अ०। गत्वा आलोचयत ततस्ते यां चिकित्सामुपदिशन्ति सा मालय-दस्तमालव--पुं०। अक्षणत्रिकाल्ये श्राभरणविकर्तव्या। एतदेवास्य साधाविधिकथनमुच्यते । अत्रैव प्रकारान्तरमाह शषे , औ०। सारूविए गिहत्थे, परतित्थिनपुंसगे य सूयणया । | हत्थलिज्ज--हस्तलीय-न०। श्रार्यरोहणनिर्गतस्य उद्दहगणचउरो य हंति लहगा,पच्छाकम्मम्मि ते चेव ॥१२६।। स्य चतुर्थे कुले , कल्प० २ अधि०८ क्षण । कश्चित् धूयात्-सारूपिकः सिद्धपुत्रस्तपो यो नपुंसक- हत्थाइधोरण--हस्तादिधावन--ना करचरणप्रभृतिशरीरावस्तन हस्तकर्म कार्यताम् । द्वितीयः प्राह-गृहस्थपुराणनपुं- यावानां कारणमुद्दिश्य प्रक्षालने , पिं०। सकेन,तृतीयो भणति-मिथ्याष्टिनपुंस केन, चतुर्थी ब्रवीति हत्थागय-हस्तागत--त्रि० । हन्ति हसति या मुखमावृत्य परतीर्थिकनपुंसकेन । एतेषां चतुर्णामपि 'सूयणय'ति हस्त अनेनेति हस्तस्तमागताः हस्तागताः। करगतेषु, उत्त०५ कर्मकरणसूचना-प्रेरणां कुर्वाणानां चत्वारो लघवः तपःकालविशेषिता भवन्ति । तत्र प्रथमे द्वाभ्यामपि लघवा, द्वि श्र० । हस्ते आगताः हस्तागताः । स्वाधीनतया पर्सतीये तपसा लघवः तृतीये कालेन लघवश्चतुर्थे द्वाभ्याम मानेषु , उत्त०५०। पि गुरव इति । अथ तेस्तकर्म कृत्या पश्चात्कर्म कर्व- हस्तायत-पि। विस्तीर्णे, पं० २०२वार। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280