Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
हत्थादाण अभिधानराजेन्द्रः।
हत्थिणार हत्थादाण-हस्तादान-न० । परस्परहम्तहान, १० ४ उ०1स्थिजाम-इम्तियाम-न। नालन्दायाः पूर्वोत्तरस्यां दिश (हस्तनाडनं दददनवस्थाप्यो भवतीति,' अणवटुप्प'शब्दे स्वनामख्याते वनखण्डे.सूत्र०२ श्र०७० । (विशेषस्त्वत्रत्यः प्रथमभागे गतम् ।)
'पेढालपुन' शब्दे पश्चमभागे गतः।) हत्थादान-हस्ताताड-पुं० । हस्तेनानाडनं हस्ताताः । ह
- हस्थिणाउर-हस्तिनापुर-न|कुरुजनपदे नागपुरनगरे, स्थान स्तताडने पूर्वोक्का), प्रशा०२ पद । वृ० ।
। १० ठा०३ उ० । उत्त। विपा० । प्रा० चू०। हत्थाभरण-हस्ताभरण-न० । हस्ताभरणालीयकादिके क
हस्तिनापुरकरणःरभूषणे, स्था०८ ठा०३ उ० ।
"सिरिसंतिकुंथुअरम-लिसामिणो गयउरट्रए नमिउं । हत्थामास-हस्तामर्ष--पुं० । हस्तेन हिरण्यस्यामर्षः-परामर्षों | पभणामि हस्थिणाउर-तित्थस्स समासो कप्पं ॥१॥"
सिरि आइनित्थेसरस्स दोएिण पुत्ता, भरहेसर-बाहुबली ग्रहो हस्तामर्षः । करण स्वर्णग्रहे, तत्परिमाणे सुवर्षे च । पा. १ श्रु०८१०
नामाणो आसि। भरहस्स सहोयरा अट्टाणउई कुमारा ।तस्थ
भगवया पव्ययंतेण भरहो निअपए । अभिसित्तो,पाहुबलियो इत्थालंब-हस्तालम्ब--पुं० । करालम्बने, हस्तालम्ब बह
तक्षसिला दिराणा। एवं सेसाण वितेसुतेसुरजाइंदिराणाई स्तालम्बस्तं हस्तालम्ब ददत् शिवपुररोधादौ तत्पश
अंगकुमारनामेणं अंगदेसो जात्रो, कुरुनामणं कुरुखित्तं । मनार्थमभिचारुकमन्त्रविद्यादि प्रयुआन इत्यर्थः स्था०३ ठा०
पसिद्धं, एवं बंगकलिंगसूरसेण अश्चंतमाइसु विभासा । कुक .४ उ० । (स च अनुदातिको भवतीति अणुग्घाइय' शम्दे
तस्स पुत्तो हत्थी नाम राया हुत्था,तेख हस्थिणारं विवेसिप्रथमभागे ३६४ पृष्ठे उक्तम् । )
अं तत्थ भागीरही महानई पवित्तवारिपूरा परिवहह । तत्थ हत्थि(ण)-हस्तिन-पुं० । कुञ्जरे,करिवरे,सूत्र०१ श्रु०६अ। सिरिसंतिकुंथुअरनाहा जहासंखं सोलसमसत्तरसमश्रहारअनु । प्राचा।
समा जिर्णिदा जाया । पंचम-छट्र-सत्तमा य कमेण चक्कवट्टी
होउंछखंडभरहवासरिडि भुजिंसुदिक्खागहणं केवलनाणंच चत्तारि हत्थी परमत्ता, तं जहा-भद्दे मंदे मिते संकिने।
तेसिं तत्थेव संजाय । तत्थेव संबच्छरमणसिश्रो भयवं उसमचत्तारि हत्थी परमता, तं जहा--भद्दे णाममेगे भदमणे, भद्दे । सामी, बाहुबलिननुअस्स सिजंसकुमरस्स तिहुणगुरुदंस. णाममेगे मंदमणे,भद्दे णाममेगे मियमणे,भद्दे नाममेगे सं
णाजायजाईसरणजणिअदाणविहिणो गेहे अक्खयतइयादिण
इक्खुरसेणं पढमपारणयमकासी । तत्थ पंच दिव्याई पाउ. किन्नमणे । चत्तारि हत्थी परमत्ता,तं जहा-मंदे णाममेगे भ
म्भूआई मल्लिसामी तत्थेव नयरे समोसढो, तत्थ विराहुहमणे, मंदे णाममेगे मंदमणे, मंदे णाममेगे मियमणे, मंदे
कुमारो महरिसी तवसत्तीए विउब्विश्र लक्खजोश्रणप्पणाममेगे संकिममणे । चत्तारि हत्थी परमत्ता, तं जहा-मिते माणसरीरो तिहिं पपहिं अकंततेलुको नमुई सासिस्था, णाममेगे भइमणे,मिते णाममेगे मंदमणे,मिते णाममेग मि- तत्थ पुरिसे णं कुमारमहापउमसुभूमपरसुरामाई महापरियमणे,मिते णाममेगे संकिममणे । चत्तारि हत्थी पपत्ता,तं
सा उप्पराणा। तस्थ पंच पंडवा उत्तमपुरिसा चरमसरीग
दुज्जोहणपमुहा य महाबलनिवा प्रणेगे समप्यराणा । तत्थ जहा-संकि नाममेगे भद्दमणे,संकिने नाममेगे मंदमणे,सं
सत्तकोडिसुवरणाहिई गंगवत्तसिट्टी, तहा सोहम्मिदस्म किने नाममेगे मियमणे, संकि साममेगे संकिन्नमणे । जीयोरायाभिओगेगण परिवायगस्स परिवेसणं काउंपवेरम्गे(सू० २८१४) स्था० ४ ठा० २ उ०।
णं नरगणसहस्सपडिवुडो कत्तियसिट्ठी सिरिमणिसुव्वयसा.
मिसावे निक्खतो । तत्थ महानयरे संतिकुंथअरमल्लि(अत्यधिस्तरः 'पुरिसजाय' शम्ने पश्चमभागे उक्तः ।)
जिणाणं चेड्याई, मणहराई, अंबादेवीए य देउलं आसि, पवहस्तिनापुरनगरनिवेशके कुरुपुत्रे गधि, ती०४८ कल्प ।
मणेगच्छरिश्रसहस्सनिहाग्गे तत्थ महातित्थे जे जिणस्वनामस्याले काश्यपगोत्रोत्पने स्थविरे, कल्प०२ अधिक
सासणपभाषणं कुणंति विहिपुब्वं, जनाममहसवं निम्मति क्षण।
से कइवयभवग्गणहि धुकम्मकिलेसा सिद्धिमुवगच्छति हस्थिकाम-हस्तिकर्ण-पुंकालवणसमुद्रस्थान्तर्वतिनि स्वनाम- ति"श्रीगजाह्वयतीर्थस्य , कल्पः स्वल्पतरोऽध्ययम् । सतां ख्याते अन्तीगे, स्था०५ ठा० १ उ०। ('अंतरदीय' शब्दे संकल्पसंपत्तौ , धत्तां कल्पहुकल्पताम् ॥१॥” इति श्रीप्रथमभागे ८ पृष्ठेऽयं व्याख्यातः)
हस्तिनापुरतीर्थकल्पः समाप्तः । ती० १५ कल्प।
"अभिवन्द्य जगद्वन्द्यान् श्रीमतः शान्तिकुन्थ्वरान् । हस्थिकप्प-हस्तिकम्प-न० । स्वनामस्याते सौराष्ट्रदेशमध्यगे
स्तुति वा स्तोष्यति स्तोमैः, स्तौमि तीर्थ गजायम् ॥ १॥ नगरे, यत्र मासिकी संलेखनां कृत्या शञ्जये पर्वते आरुह्य
शतपुड्यामभून्नाभि-सूनोः सूनुः कुरुनृपः । पञ्च पाण्डवाः सिद्धाः । शा० १ श्रु० १६ अ०।
कुरुक्षत्रमिति ख्यातं , राष्ट्रमेतत्तदाख्यया ॥२॥ इस्थिगुलगुलाइय-हस्तिगुलगुलायित-न० । हस्तिनो गुल
कुरोः पुत्रोऽभवद्धस्ती, तदुपमिदं पुरम्। गुलशब्दे, रा०'अप्पगड्या हस्थिगुलगुलाई करैति,' श्रा० | हस्तिनापुरमित्याहु-रनेकाश्चर्य सेवधिम् ॥ ३॥ म. १० । हस्तिनो यद् गुलगुलायितं शब्दविशेष एव । धीयुगाविप्रभोराचा. चोरिचुरसैरिह । प्रश्न. ३ मा०द्वार ।
श्रेयांसस्य गृहे पश्च, दिव्याघजनि पारणा ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280