Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1205
________________ हत्थकम्म श्रभिधानराजेन्द्रः। कुर्वन् कश्चिच्चौरः प्राप्यत ततस्तस्य कं दण्डं प्रयच्छथ? कार- स्नाऽपि पुरुषो हियते, विजले घा-कईमाकुले वजन् प्रयत्न गिका प्राहुः-शिरस्तदीयं गृह्यते । साधवी भणन्ति अस्मा- कुर्वाणोऽपि अवशः पतनं यथा प्राप्नोति, तथा श्रमणसुकमप्येषा रत्नापहारिणी अव्यापादिता मुधैव मुक्ला । ते प्राहुः विहितानां सर्वप्रयत्नेनापि निर्विकृतिकविधानवाचनाप्रदानाकानि युष्माकं रत्नानि ? , साधयो भणन्ति-शानादीनि । कथं दिना यतमानानां वसतिदोषेण अनाचारदर्शनान्मोहोदयः तेषामपहारः?, अनाचारप्रतिसेवनादपध्यानगमनादिनेति । संजायत , ततश्च कर्मोदयप्रत्ययिका कस्यचिद् नवचारित्रअथ सनीकः पुरुषः समागच्छेत् सोऽपि वारणीयः। विराधना भवेत् । पञ्चमासादुदीर्णमोहो धृतिदुर्बलश्च उदतथा चाह यमधिसोदुमशक्को हस्तकर्म करोति । अहिकारोवारणम्मि, जत्तिय अप्फुम तत्तियावसही। तत्र प्रायश्चित्तमाह पढमाएँ पोरिसीए, बितियाततियाएँ तह चउत्थीए । अतिरेगदोस भगिणी,रत्तिं पारद्धे णिच्छुभणं।१२४६। मलं छेदो छम्मा-समेव चत्तारिया गुरुगा॥१२५४ ।। यत्र केवला पुरुषमिश्रीभावा स्त्री समागच्छति तत्र सर्व- प्रथमायां पौरुध्यां हस्तकर्म करोति मूलं, द्वितीयायां छेदः, त्रापि वारणायामधिकारः, साऽपि कर्तव्येति भाव अत एव तृतीयायां षण्मासा गुरवः , चतुर्थी चतुर्मासा गुरवः । चोत्सर्गतो घशालायां न वस्तव्यं, किंतु यावद्भिः, साधुभिः ___ एनामेव नियुक्निगाथां (भाष्यकारः) व्याचष्टेसा 'अप्फुस्म.' त्ति व्याप्ता भवति तावती-तावत्प्रमाणा वसतिरन्वेषणका । अथातिरिक्लायां वसतौ बन्ति सतो निसि पढमपोरिसीए, अदढधिती सेवणे भवे मूलं । दोषाः पूर्वोक्ता भवन्ति । कारणतस्तस्यामपिस्थितानां कश्चि. पोरिसी पोरिसी हसणे, एकेकं ठाणगं हसई ॥१२५५।। त्पुरुषः स्त्रीसहितः समागच्छति, सचानुरकटैर्वचोभिर्वारणी- | निशि-रात्रौ प्रथमपौरुष्यां मोहाद्भवोऽजनि यतस्तस्यामेयः, वार्यमाणश्च ब्रूयात्-एषा मे भगिनी संरक्षणीया, साधू- वाढधृतिर्यदि हस्तकर्म सेवते तदा मूलम् । अथ प्रथमपौरुनां समीप वा न शङ्कनीया इति छद्मना भणित्वा स्थितः, 'पीमतीत्य द्वितीयायां सेवते छेदः, द्वे पौरुष्यावधिसह्य रात्रौ च प्रारब्धवांस्तां प्रतिसेवितुम् , ततः साधुभिर्वक्तव्यः, तृतीयायां सवते षड्गुरवः, मिश्रपौरुषगधिसह्य चतुया श्रर ! निर्लज! किमस्मान् स्थितान् न पश्यसि ,यदेवमकार्य सेवमानस्य चतुर्गुरुकाः । एवं पौरुषी पौरुषीम् एकैकपौरुषीकरोषि एवमुक्त्या निष्काशनं तस्य कर्त्तव्यम्। हसन प्रायश्चित्तस्थानं हसति । अथासौ निष्काश्यमानो रुष्येत् , रुषश्च वितियम्मि वि दिवसम्मि, पडिसेवंतस्स मासियं गुरुभं। श्रावरितो कम्महि, सत्तू विव ऽवद्वितो थरथरंतो। छट्टे पञ्चक्खाणं, सत्तमणे होति तेगिच्छं ।। १२५६ ।। मुंचति य मेंडिता तो, एक्केकं ते निवादमि ।। १२५०॥ एवं रात्री चतुरो यामानविसह्य द्वितीय दिवस प्रथमपौरुकर्मभिः-कषायमोहनीयादिभिरावृतः-अाच्छादितः सा- ध्यां प्रतिसेवमानस्य मांसगुरुकं,ततः परं सर्वत्रापि मासगुरूं, धूनामुपरि शत्रुरिव रोषेण 'थरथरंतो 'त्ति भृशं कम्पमानः | लघूनि तु प्रायश्चित्तानि पत्र न भवन्ति, अत एवेदं हस्तकर्म। प्रहारं दातुमुत्थितो वाग्योगेन च भेदिकां गिरं महता शब्दे- सेवनमनुद्धातिकमुच्यते, एवमसौ प्रतिसेव्य सावाटिकस्यान मुश्चति , यथा-युष्माकमेकैकं निपातयामि । न्यस्य वा कस्याप्यालोचयेत् । स च प्रामुक्तहस्तकर्मकारक . निग्गमणं तह चेव य, णिसे सदोसनिग्गमे जतणा। साधु पञ्चकापेक्षया पष्ठः साधुस्तं प्रति ब्रवीति । यत्कृतं यदकृतं न भवति, संप्रति भक्तप्रत्याख्यानमङ्गीकुरु । सप्तमको - सज्झाए झाणे वा, आवरणे सद्दकरणे य ।। १२५१॥ चैकित्स्यं भवति । इयमत्र भावना-सप्तमा चीति, अस्य मो. एवं तस्मिन् विरुद्ध तस्या धमतः साधुभिर्निर्गमन तथैव होदयस्य निर्विकृतिका वाऽमौदरिकादिरूपा चिकित्सा कर्तव्यम्, यथा पूर्व वेश्यास्त्रियामुक्तं यदि बहिर्निदोषम् , कर्तव्या। श्रथ सदोषं ततः अनिर्गमे अनिर्गच्छतामियं यतना-स्वाध्या. यो महता शब्देन क्रियते. ध्यानं या ध्यायते, यस्य स्वाध्याये पडिलाभणऽट्ठमम्मि, णवमे सड्डी उबस्सए फासे । . ध्याने वा लब्धिर्न भवति स श्रावरणं-कर्णयोः स्थगन वि। बधाति, शब्दकरणं या महता शब्देन बोली विधीयते । एव- दसमम्मि पिता पुत्ता, एक्कारसमम्मि प्रायरिए।।१२५७।। मपि यतमानस्य कस्यापि तत्प्रतिसेवनं दृष्टा कर्मोदयो भ- अष्टमसाधोः प्रतिलाभनायाः उपदेशो भवति, नवमी व्रत बत् धाद्धिका उपाश्रय समानीयत सा भवतः शरीरं स्पृशेत् , कथम् ? इति बेदुच्यते दशमसाधोः पितापुत्रौ युवां संज्ञानिकग्राम गवा चिकित्सा कुरुतमित्युपदेशो भवति, एकादशस्य साक्षाटिकसाधोः श्रा वडपादवउम्मूलण , तिक्खम्मि वि विजलम्मि वचंतो। चार्या इत्युल्लखनोपदेशो भवति । किमुक्नं भवति-एकादशाकुणमाणो वि पयत्तं, अवसो जह पावती पडणं ।१२५२।। ब्रवीति-यदानायां आदिशन्ति द्विधेहि , अयं शुद्धः । तह समणसुविहियाणं, सयपयत्तेण वी जतंताणं ।। शेषेषु प्रायश्चित्तमाहकम्मोदयपश्चइया, विराधणा कस्स वि इवेजा ॥१२५३॥ छट्ठो य सत्तमो य, अह सुद्धा तेमि मासियं लहुयं ।। यथा षटपादपस्याउनेकमूल प्रतिबद्धस्यापि गिरिनदीसलि- उवरिल्ल भणंती, थेरस्स वि मासियं गुरुग्रं ॥१२५८।। "नवेगेनोग्मूलनं भवति, यथा वा-तीपणेन नदीपूरेण कृतप्रय- षष्ठसप्तमौ यथा शुद्धौ न. , दोपयुक्नादेश ददाते; यतश्च तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280