Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1209
________________ हरहरा २४४ ॥ इति यस्य द्विरुक्लो मो वा यस्य च लुक । हम्मर । हयरस्सि हयरश्मि-पुं० । खलीने, दश० १ चू० । इम्यते । प्रा० ४ पाद । 3 हर्म्य-५० शिखररहिते धनयां भवने जी०३ प्रति इयलक्ख-हयलक्षण १० । दीर्घग्रीवाचिकूटेत्यादि श्वलक्षणविज्ञाने, जं० २ पक्ष० । ज्ञा० । कल्प० । ४ अधि० । हयलाला - हयलाला - स्त्री० । अश्वमुखजले, जं० ३ वक्ष० । श्री० इयलाला पेलवाइरेगे जी० प्र० । हयवर- हयवर न० । अश्वानां मध्ये प्रधाने, डा० १ ० सूत्र० १ ० १ ० १ ३० । हमियतलतल १० हम्ममाण- हन्यमान--पुं० | कशाभिः (सूत्र० २ श्रु० १ ० ।) लिकुडारिभिः सू० १ ० अ०) सोचमाने, ० २ ० १ ० २ ( ११८२ ) अभिधानराजेन्द्रः । " हा अ० १ ३० । हम्मीरमहम्मद--पुं० पारसीकोऽयं शब्दः, विक्रमादित्यस्य वनराजी०३४ कापते भाद्रपदस्य मायवर सोपे दशम्यां तिथी श्रीहम्मीरमहम्देशित अन्धोऽयं परिपूर्णता भी योगिनीपत ॥ १ ॥ ० हय--हत-त्रि० । यष्ट्यादिभिस्ताडिते, उत्त० २ ० | भावा० शा० । 'हयमहियपरवीरघाइय' भ० ७ श० ६ उ० व्यवच्डि के विशे० उ० ३२ ० "त्यू हा मार्गाः प रिहासहतास्त्रियः । मन्दबीजं हतं क्षेत्रं, हतं सैम्यमनायकम् ॥ १ ॥ " पृ० १ ३०२ प्रक० । , - पुं० । अश्वे प्रश्न० १ प्राश्र० द्वार। तुरगे, अनु० । इयकंठग--हयकयठक-पुं० [ इकडप्रमाणे रामविशेषे रा० 1 -- जी० । इयका हक पु० समुद्रस्यापविशेषेक कर्म० ५ कर्म० । उत० नं० । स्था० (अस्य व्याख्या 'तरदीय ' शब्दे प्रथमभागे व पृष्ठे उक्ता । ) भार्यदेशविशेषे, प्रथ० २७४ द्वार । हयगय Jain Education International 1 मे १३० रजामणपुराधिये गत ५० अश्वाकडे ०। -- | हाय-हयूविकस्थान-१० इयोऽश्यः तेषां पर स्परतो पूर्व पत्र पश्चात्सधिक्रियते ताखाने नि० च्० १२ उ० । आचा० । 1 हयजोह - हतयोध-- पुं० । हता- विनाशिना योधा अश्वारोहादोस्तयोधाः विनानिधेषु प्र०३ ० द्वार हयजोहि (ण) - हययोधिन्--पुं० । हयेन युध्यते इति हय्यांधी । [झा० १ ० १ ० रा० । अश्वारोहेण युध्यमाने, भौ० । इयधी- इतभी श्री० मूलो बुद्ध बहुवीहिसमासे तु तादृशबुद्धियुक्ते. त्रि० । प्रति० । हयपर इसपर पुं० [हता अथमा ये परे तीर्थान्तरीयास्ते , तथा । कुतीर्थिकेषु स्था० । पुव्व । १ हतपूर्व० पूर्वड ०१० ० ३ ० इयमहिय इतमधित त्रि० महारतो ते मानमन्धनात् मथिते शा० १५० १६ प्र० । मुख-५० पापविशेषे उत ३६ अ० | ('अंतरदीय' शब्दे प्रथमभागे ८ पृष्ठे वक्तव्यवक्का । ) अनार्यदेशविशेषे, प्रब० २७४ द्वार १७ अ० । इयविलंबिय- इयविलम्बित- म० । चतुर्विंशतितमनापदिधौ. रा० हयवीहि हयपीथि श्री० शुक्रस्य महामहस्य भागवीथीस्वभ्यत्र प्रसिद्धे शुकारिग्रहचारयोग्यक्षेत्र भागे, ""भरणीस्थास्यानेयं नागावया वीथिरुत्तरे मार्गे " स्था० ६ ० ३ ३० । हयसंघाडग हयसंघाटक पुं० संघाटको युग्मवाची यथा साधुसंघाटक इत्यत्र ततो द्वे द्वे इययुग्म हयसंघाटक इत्युच्यते । रा० जी० । जं० । हयसंठिय-हयसंस्थित-पुं० । अश्वाकारे, भ० १ ० २४० ॥ [यहसिय- इयहसित न० इयविशेषे ०१ - अ० द्वार। औ० । प्रा० म० । जं० । इयाशीय हयानीक घटककटके, उ०१७ ० । हर-हर-० हर-कालः स मनुष्य हरति प्राणिमामायुरिति हरः । दिपसरजम्यात्म के काले, उत्त० १४ प्र० । रुद्रे, अनु० । -धा० | हरणे, " व्यञ्जनादनन्ते " ॥ ८ । ४ । २३६ इति अम्लेऽकारः । हरह। हरति । प्रा० ४ पात्र । ग्रह-धाग्रहणे, "ब्रो लगेर यह निवाराहिप||८४२०६॥ इति हर इत्यादेशः । हरति। गृह्णाति । प्रा० । - हरडई हरीतकी स्त्री० हरीतक्यामीतोऽस्" ॥। १॥ ६२॥ इति श्रादेकारस्याऽद्भवति, " प्रत्ययादौ डः " ॥ ८ | १ | २०६ ॥ इति तस्य डः । हरड हरीतकी । स्वनामख्याते वृक्षे, तत्फले च । प्रा० १ पाद । हरण - हरण - न० । हृतौ " हारो ति या हरणं तिवा हर ति वा एगट्ठा हारः हस्तरणं हियते इति वा एकार्थः इत्यर्थः । व्य० १ ३० । परद्रव्यस्य हतौ प्रश्न० " For Private & Personal Use Only , ३ आश्र० द्वार । हरतणु - हरतनु-पुं० । तृणाम्रव्यवस्थिते जलबिन्दी, सूत्र० २ ॐ० ३ अ० । पं० ब० । ध० । यो भुषमुद्भिद्य गौधूमाहुरामादिषु यो बिन्दुरुपजायते। बादामज्ञा० १ पत्र कल्प० । दश० जी० । हरय-हद-५० महागाथले आचा० १ ० ६० | १ उ० । उत्त० । भ० । स्था० जी० । १० । हरहरा - हरहरा-० अती भिक्षाप्रस्तावे "निजूम च मार्म, महिला व मीच काया ति जाम भिक्वस्स हरहरा || २०६४ || ” विशे० | ( इयं निर्युक्तिगाथा 'देसकाल ' शब्दे ४ भागे व्याख्याता । ) " www.jainelibrary.org

Loading...

Page Navigation
1 ... 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280