Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1175
________________ (१९४८) सेयंवर अभिधानराजेन्द्रः। सेयंबर निरुवहयलिंगभेदे, गुरुगा कप्पंति कारणज्जाए। र्दिष्टः । च-पुनः पार्श्वजिनेन महायशमा प्रयोविंशतितमगेलामलोयरोगे, सरीरवेतावडियमादी ॥ २६२ ।। तीर्थकरेण योऽयं धर्मः सान्तरुत्तर:-पञ्चवर्णः बहुमूल्यप्रटीका-निरुपहतो नाम नीरोगस्तस्य लिङ्गभदं कुर्वत माणरहितवस्त्रधारणात्मकः साध्याचारः प्रदर्शितः हे मेंश्चतुर्गुरुकाः। अथवा-निरुपहतं नाम यथाजातलिङ्गं तस्य भेद धाविन् ! एककार्यप्रतिपन्नयोः श्रीवीरपाश्वयोविशेषे भेदे-कि चतुर्गुरु। वृ०(व्याख्या 'अचेलग'शब्दे भागे १८८ पृष्ठे उक्ना।) कारण-को हेतुः। हे गौतम! द्विविध लिङ्गे-द्विप्रकारके सापुनरपि तदेवाह धुवेषे 'ते'-तब कथं कि विप्रत्ययो न उत्पद्यते-कथं संदेहो न जे भिक्ख वणमंतं विवमं करेइ करतं वा साइज्जइ ।१०। जायते । उभौ अपि तीर्थकरौ मोक्षसाधको कथं ताभ्यां - पभेदः प्रकाशितः , इति कथं तवायं संशयो न भवति । जे भिक्खू विवयं वममंतं करेइ करतं वा साइञ्जइ । ११ ।। उत्त०२३ १०। (इत्युपक्रम्य महावीरसमयादनन्तरं साधना जे भिक्खू णवए मे वत्थे लद्धे ति कट्ट तेल्लेण वा घ-| श्वेतवस्त्रधारणमेयोचितमिति अचेलकपदेन सूचयता ग्रन्थएण वा वसाए वा णवणीएण वा मंखेज्ज वा भिलिंगे कारेण तदेव व्याचक्षाणेन टीकाकारेण च स्थिरीकृतम् । अ वा मंखतं वा भिलिंगतं वा साइअइ।१२। जे भिक्खू आवश्यकवृत्तावपिणवए मे वत्थे लद्धे त्ति कट्टु लोद्धेण वा कक्केण वा एहा- | अचेलकश्चोकन्यायेन अविद्यमानचेलकः कुत्सितचेलको या यो धर्मों वर्द्धमानेन देशित इत्यपेक्षते । तथा 'जो हमो त्ति । णेन वा चुम्मेण वा उल्लोलेज वा उचलेज वा उल्लोलतं पूर्ववत् । यश्चार्य सान्तराणि वर्धमानस्वामिसत्कयतिवस्त्रावा उव्वलंतं वा साइजइ । १३ । जे भिक्खू णवए मे व-| पेक्षया कस्यचित्कदाचिन्मानवर्णविशेषतः सविशेषाणि, उत्तत्थे लढे त्ति कटु सीओदगवियडेण वा उसिणोदग- राणि च महाधनमूल्यतया प्रधानानि प्रक्रमावस्त्राणि यस्मि. वियडेण वा उच्छोलेज वा पधोएञ्ज वा उच्छोलंत या प- पसौ सान्तरुत्तरो धर्मः प्ररूपितः । (इत्यादिना स्फुटीकृतमबांयंत वा साइज्जइ ॥ १४ ॥ जे भिक्खू गवए मे व सन्महावीरदेशनाप्रवृत्तानां साधूनां श्वेतमानोपेतवनधारण मेवोचितमिति दिक् ।) श्राव। त्थे लद्धे त्ति कट्ट बहुदिवसिएण तेल्लेण वा पएस वा भगवतीसूत्रेऽपिवमाए वा णवणीएण वा मंखेज्ज वा भिलिंगेज्ज वा लिंगंतरेहिं । भ० । मंखंतं वा भिलिंगंतं वा साइज्जइ १५,१६,१७। जेभिक्खू तद्वत्तावपिरणवए म वत्थ लद्ध ति का बहादवासरण लाक्षण लिङ्गं साधुवेषस्तत्र च यदि मध्यमजिनर्यथालव्धयनरूपं वा कंकण वा पउमेण वा पउमचुप्मेण वा वरमेण वा उल्लो लिङ्ग-साधूनामुपदिष्टं तदाकिमिति प्रथमचरमजिनाभ्यां सलेज वा उबट्टेज्ज वा उल्लोलंतं वा उव्वद॒तं वा साइजइ | प्रमाणधवलवसनरूपं तदेवोक्तं सर्वज्ञानामविरोधिवचनत्वा॥ १८ ॥ नि० चू०१४ उ० । दिति ? प्रश्न ऋजुजडवक्रजडऋजुप्रशशिष्यानाश्रित्य भग(पुनरपि निशीथचूणों अष्टादशे उद्देशे चतुर्दशोद्देशकवत् | वतां तस्योपदेशस्तथैव तेषामुपकारसभवादिति । भ० । धमादिग्रहणविधिरित्युक्तम् ।) कल्पसूत्रेऽपिकिरणावलीवृत्ती. "जो वत्थं किणति किणावति कीयमाह दिजमायं प- अचेलककल्पाधिकारे बीरजिनसाधूनां श्वेतमानाद्युपेतवडिगाहेति" स्नाधारित्वेनाचेलकत्वमित्याद्युक्तम् । पुनस्तत्रैव श्री ऋषभवी रतीर्थयतीनां च सर्वेषामपि श्वतमानोपेतीर्णप्रायवनधाइत्यादि सुत्ताणि पणुवीसं उच्चारेयवाणि जाव समत्तो रित्वेनाचेलकत्वमेव । उमगा । एतेसिं प्रत्थो चोइसमे जहा , चोइसमे पाद कल्पकिरणावलीवृत्तेः प्रशस्तौभणितं तहा अट्ठारसमे पत्थं भाणियव्यं । नि. चू. १८ उ०। ( इति तत्र'पात्र ' पदस्थाने वस्त्रपदोश्चारणपुरस्सरं तेषां पट्टे संप्रति, विजयन्तो हीरविजयसूरीशाः । मकल सूत्रं पठितव्यम् , ततश्च पात्ररञ्जननिषेधात् वस्त्रर ये श्वेताम्बरयतिनां, सर्वेषामाधिपत्यभृतः ॥ अनिषधः प्रतिफलति ।) इति जैनसाधूनां श्वेतवस्रमेयोपयुज्यते। पुनरपि तदेवाह विनयविजयकृतकररासुबोधिकायामगिअचेलगो य जो धम्मो, जो इमो संतरुत्तरो। प्रथमकल्प श्वेतमानोपेतवस्त्रधारित्वेन साधूनामचेलकत्वदेसिनो बद्धमाणेण, पासेण य महायसा ॥२६॥ मपीति । तथा हेमविमलमरिकृतटब्बा-उपरपण्डितोपाध्या. एककजपवनाणं, विसेसे किं नु कारणं । यजनकल्पसूत्रटब्या-वालावबोधप्रमुखेषु बहुषु ग्रन्थेषु सर्वत्र अचेलकावं श्वेतमानोपेतवस्त्रधारित्वमिति स्थिरीकृतम्। लिगे दुविहे महावी, कहं विप्पच्चो न ते ॥ ३०॥ विवेकविलासेऽपि अष्टमोल्लासेलक्ष्मीवल्लभ्यामपि सरजाहरणा भैक्ष-भुजो लुञ्चितमूर्धजाः । वर्धमानेन-चतुर्विंशतितमतीर्थकरेण यो धर्मोऽचेलकः । श्वताम्बराः क्षमाशीला, निःसङ्गा जैनसाधयः ।। प्रमाणोपेत जीर्णप्रायधवलयनधारणात्मकः साध्वाचारो नि संबोधसत्तरीनन्थेऽपि1--पुस्तकान्तरे 'पडिग्गः' इति । “सेयंवरो य भारी बरो य बुद्धो य अब अन्नो वा",इत्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280