Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सोमणस अभिधानराजेन्द्रः।
सोमणम भावः सौमनस्यम् । शोभने मनसि,राभ। जी० प्रा०म० मेरोः परितः स्थिते वने, नपुं०।०४ वक्षः। मेरोद्वितीयसौमनस--पुंजम्बूद्वीप मन्दरस्य दक्षिणतः देवकुरुषु अश्व- मेस्खलायां स्वनामख्याते वने, जं० १ वक्षः । सूत्र। स्कन्धसरशे वक्षस्कारपर्वते,तदधिपतौ च । स्था०२ठा०३३०। कहि णं भंते ! मन्दरए पव्वए सोमणमवणे णाम वणे दो सोमणसा । स्था० २ ठा० ३ उ०।
परमत्ते ?, गोयमा! णन्दणवणस्स बहुसमरमणिज्जाओ निषधस्य पर्वतस्योत्तरस्यां मन्दरस्य दक्षिणपूर्वस्यामाग्न
भूमिभागाओ अद्धतेवढि जोअणसहस्साई उद्धं उप्पइत्ता यदिशि मङ्गलावतीविजयस्य पश्चिमायां देवकुरूणां पूर्वस्यां
एत्थ णं मन्दरे पच्चए सोमणसवणे हामं वणे पस्पते । सौमनसो वक्षस्कारपर्वतः । ०४ वक्षः।
पञ्चजोयणसयाई चकवालविक्खम्भेणं बड़े वलयाकारकहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सोम
संठाणसंठिए जे ण मन्दरं पवयं सव्वओ समंता संपरिणसे णामं वक्खारपव्यए पालते?, गोयमा! णिसहस्स वा
क्खित्ताणं चिट्ठइ, चत्तारि जोश्रणसहस्साई दुणि य सहरपव्वयस्स उत्तरेणं मन्दरस्स पबयस्स दाहिणपुर
बावत्तरे जोअणसए अट्ठ य इकारसभाए जोअणस्स बाहिं स्थिमेणं मंगलावईविजयस्स पचत्थिमेणं देवकुराए पुर
गिरिविक्खम्भेणं तेरस जोअणसहस्साई पंच य एकारे थिमेणं एत्थ ण जम्बुद्दीवे दीवे महाविदेहे वासे सोमणसे
जोअणसए छच्च इक्कारसभाए जोअणस्स बाहिं गिरिपरिणामं वक्खारपन्चए पलत्ते, उत्तरदाहिणायए पाईणप
रएणं तिमि जोअणसहस्साई मिश्र बावत्तरे जोअणमए डीणवित्थिम्मे जहा मालवन्ते वक्खारपब्बए तहा णवरं
अट्ठ य इक्कारसभाए जोअणस्स अंतो गिरिविक्खम्भेणं सव्वरययामए अच्छे जाव पडिरूवे । णिसहवासहरपन्च
दस जोअणसहस्साई तिमि अ अउणापणे जांअणमए यंतेणं चत्तारि जोअणसयाई उड् उच्चत्तेणं चत्तारि
तिमि अइकारसभाए जोअणस्स अंतो गिरिपरिरएणं ति। गाऊ(उ)असयाई उव्हेणं सेसं तहेव सव्वं णवरं अट्ठो से
| सेणं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वा गोअमा! जाव सोमणसे वक्खारपब्बए बहवे देवा य
समन्ता संपरिक्खित्ते । वएणओ किएहे किण्होभासे जाव देवीओ अ सोमा सुमणा सोमणसे अ इत्थ देवे महिड्डीए
प्रासयन्ति एवं कूडबज्जा सच्चेव णन्दणवणवत्तव्यया जाव परिवसइ, से एएणडेणं गोअमा! जाव णिच्चे।
भाणियब्वा, तं चेव ओगाहिऊण जाव पासायव.सगा (सू०+६७)
सक्कीसाणाणं ति । (मू० १०५) 'कहि ण' मित्यादि, क भदन्तेत्यादिप्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्य उत्तरस्यां मन्दरस्य पर्वत- 'कहि ण 'मित्यादि, क्व भदन्त ! मेरी सौमनसवनं नाम स्य पूर्वदक्षिणस्याम्-आग्नेयकोण मङ्गलावतीविजयस्य पश्चि. वनं प्रसप्तम्?, गौतम! नन्दनवनस्य बहुसमरमणीयाद् भूमिमायां देवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्यतः | भागाद त्रिषष्टि; सार्द्धद्वाषष्टिरित्यर्थः,योजनसहस्राण्यूर्वमु, प्राप्तः इत्यादि सर्व माल्यवद्गजदन्तानुसारेण भाव्यम् , यत्तु स्पस्याऽत्रान्तरे मन्दरपर्वते सौमनसवनं नाम वनं प्रज्ञप्त,पञ्चसप्रपञ्च प्रथमं व्याख्याते गन्धमादनेऽतिदेशयितव्ये माल्य- योजनशतानि चक्रवालविष्कम्भेनेत्यादिपदानि प्राग्वत् , वतोऽतिदेशनं तदस्यासन्नवर्तित्वन सूत्रकारशैलीवैचित्र्य
यन्मन्दरं पर्वतं सर्वतः समन्तात् सम्परिक्षिष्य तिष्ठति. शापनार्थ, नवरं सर्वात्मना रजतमयोऽयं, माल्यवांस्तु नी- पतच्च कियता विष्कम्भेन कियता च परिक्षेपणत्याहलमणिमयः, अयं च निषधवर्षधरपर्वतान्त चत्वारि योज
'चत्तारी' त्यादि, प्रथममखलायामिव द्वितीयमस्खलायामनशतान्यूचोंच्चन्वन चत्वारि गव्यूतिशतान्युद्वेधेन माल्प
पि विष्कम्भद्वयं वाच्यं, तत्र बहिनिविष्कम्भेन चत्वारि वास्तु नीलवत्समीप इति विशेषः, अर्थे च विशेषमाह
योजनसहस्राणि द्वे च योजनशते द्विमप्तन्यधिक अzी चै‘स केटण' मित्यादि, प्राग्वत् , भगवानाह-गौतम !
कादशभागा योजनस्य, एतदुपपत्तिरवम्-धरणीतलान् सौसौमनसवक्षस्कारपर्वते बहया देवा देव्यश्च सौम्याः- काय
मनसं यावद् गमने मेरूच्छ्यम्य त्रिषष्टिसहस्रयाजनान्यनिकुचेष्टाया अभावात् , सुमनसो--मनःकालुष्याभावात् परि
कान्तानि एषां चैकादभिर्भाग लब्धम् ५७२७६ अस्मिश्च रा. वसन्ति, ततः सुमनसामयमावास इति सौमनसः, साम
शौ धरणीतलगतमेरुव्यासादशमहस्रयोजनप्रमाणाच्छोधिनसनामा चात्र देवो महर्डिकः परिवसति तेन तद्योगात्
ते जातं यथोक्तं मानमिति । बहिगिरिपरिरयण त्रयोदश योसौमनस इति । स एएणटेण' मित्यादि, प्राग्यत् , 'सौम
जनसहस्राणि पश्चयोजनशतानि एकादशानि-एकादशाधिणस' इति प्रायः सूत्रं व्यक्तम् । जं० ४ वक्षः।
कानि षट् च एकादशभागा योजनस्य, नथा उन्नगिरिविष्ककूटपृच्छा
म्भेन त्रीणि योजनसहस्राणि द्वे द्वासप्तत्यधिके योजनशते जंबुद्दीवे दीवे सोमणसे वक्खारपव्वए सत्त कूडा परमत्ता, अष्टौ चकादशभागा योजनस्य, उपपत्तिम्तु बहिगिरिवितं जहा-"सिद्धे १ सोमणसे २ तह,बोधव्ये मंगलाबईकूडे३।
एकम्भात् उभयतो मेखलाद्वयव्यास पञ्चशन २ योजनरूपऽदेवकुरु ४ विमल ५ कंचण ६, विसिटकूडे ७ य बोधव्वे"
पनीते यथोक्नं मानम् . अन्तर्गिरिपरिरयेण तु दश सहस्रबो
जनानि त्रीणि च योजनशतानि एकोनपञ्चाशदधिकानि प्रय॥१॥ (सू०+५६०) स्था० ७ ठा०३ उ०।
चैकादशभागा योजनस्यति । अथास्य वर्णकसूत्रम्-‘से गं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280