Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सोष अभिधानराजेन्द्रः।
सोव्या मोव-स्वप्-धा। शयने, “ स्वपाषुध" ॥८।। ६४ ॥ इति सोवत्थ-देशी-उपकारे, ३० मा० ८ वर्ग ४५ गाथा। .
म्वपितेर्धातोरस्योत् । सोवह । सुवइ । स्वपिति । प्रा०१ पाद। सोवत्थिय-सौवस्तिक-पुं० । स्वस्तिकयांदके. पी०। मणिलमोवनोग-सोपयोग-पुं० । उपयोगसहिते,स्था०२ ठा०५३०।। क्षणविशेषे,रा। जाद्वी०जी०। पंचकमित्यम्य । प्रासा( उपयोगवक्तव्यता 'उयोग' शब्दे द्वितीयभागे द्रष्टव्या ।)। दविशेष इत्यपरे, शा०१श्रु०१० । श्रीन्द्रियभेदे. जी०१ सोवा -मोपक्रम-२० । सहोपक्रमेणापवर्तनाकरणास्येन
प्रति०१अधि० । प्रज्ञा प्रकारकादिषुहे. पंधितम
महाग्रह, सं० प्र०२० पाहु० । कल्प० । प्रश्न। वर्मत इति सापक्रमः । कर्मभेदे, उस०५ अ०। प्राचा० । कर्म विधा-सोपक्रम, निरुपक्रम च । तत्र यानि घेरादीनि । दो सोवस्थिया । स्था० २ ठा०३ उ० । मापक्रमसाध्यामि नाम्येव जिनातिशयादुपशाम्यति सदो-मोवस्थियकर-सौवस्तिककट-न० । पूर्वरुनकपर्वतस्य पष्ठ पधात्साध्यव्याधिवत् । विपा०१ श्रु० ३ ०।
कूटे. विद्युत्प्रभस्य वक्षस्कारपर्वतस्य तृतीये कूटे, स्था। सोवकमाउस-सोपक्रमायुष्-त्रिक। अकालमरणधर्मसहिते, श्रा ।
सोवयार-सोपचार-पुं० । वर्णाधुमितपरिणामे, विशेाभ- सोपक्रमायुद्वारमाह
निष्ठुराविरुवालज्जनीयाभिधाने, स्था. ७ ठा० ३ उ०। देवा नेरइया वा, असंखवासाउमा अतिरिमणुया।
अग्राम्याभिधाममितानियतवर्णादिपरिणामे,प्रा०म०१०। उत्तमपुरिमा य तहा, चरमसरीरा य निरुवकमा ।।७४॥ अनु० । ग्राम्यभणितिरहिते, अनु। देखा नारकाचैते सामान्य नैव असंख्येयवर्षायुषश्च तिर्या
सोवरी-शाम्बरी--स्त्री० । शम्बरासुरीये विद्याभेद, सत्र.२ नुष्या एतेन संख्येयवर्धायुषां व्यवच्छेदः। उत्तमपुरुषाश्चवादयो गृह्यन्ते । चरमशरीराचाविशेषेणैव तीर्थकरा
श्रु०२ अ०। दयः निरुपमा इत्यते निरुपक्रमायुष एवं अकालमरणर- सावाह-सापाध:पु०। म
सोवहि-सोपधि-पुं० । मायाविनि परठयंसके, वश०१०। हिता इति ।
सोवहि-सोपधिक-त्रि० । उपधीयते संगृह्यते इत्युपधिः , समा संसारत्था, भइया सोवक्कमा व इयरे वा।
द्रव्यतो हिरण्यादि, भायतो । माया सहोपधिना वर्तत इति : सोवकमनिरुवक्कम-भेओ भणिभो समासेणं ॥७॥
सोपधिकः । आचा० १७०४०१ उ० । द्रव्यभावोप
धियुक्ने, प्राचा०१ श्रु० अ०१ उ०। पुऐ,कल्प०१ अधिक शेषाः संसारस्था अमन्तरोदिनव्यतिरिकाः संख्येयवर्षा
६क्षण। युषः, अनुत्तमपुरुषा अनरमशरीराश्च । एते भाज्या-विकसपनीयाः । कथं सोपक्रमा वा इतरे वा?, कदाचित्सोपक्रमाः
सोवाग-श्वपाक-त्रि०। चाण्डाले,स्था० ४ ठा० ४ उ० । व्य० । कदाविधिपक्रमाः, उभयमप्येतेषु संभवतीति सोपक्रमनि
| पं० चू० । मार्जारे, प्राचा० १ श्रु० १०४ उ० । रुपक्रमभेदो भणितः समासन-संक्षेपेण । न तु कर्मभूमजा- | सोवागकरंडय-श्वपाककरण्डक-पुं० । चाण्डालपेट्याम् , दिविभागविस्तरेगेति । श्रा०।।
स्था०४ठा०४उ०। मोरक्कम-सोपश-त्रि० सदुःखे गृहवासे, 'सोवक्के से गिहि-सोबागी-वपाकी-स्त्री० । स्वपाकजातिप्रसिद्ध विद्याभेदे, चासे निरुवकेसे परिश्राए' उपक्लेशैः सह सक्लेशः-गृहा- सूत्र०२ श्रु०२ १०। श्रमः । दश०१चू०।
सोवाण--सोपान-न० । उन्नतारोहणमार्गविशेष, सा। सोवञ्चल-सौवर्चल-१० । लवणभेदे, सूत्र.१७०७ १०
सोवीर-सौवीर--न । सिन्धुनदप्रतिबद्धे जमपदभेवे, सूत्र प्राचा।
१ श्रु०५ अ०१ उ०। कल्प० । प्रज्ञा प्रथाउत्त०। कालिके, सोवद्वाण-सोपस्थान-त्रिकासहोपस्थानेन धर्मचरणाभासो
दर्श०४ तस्व । ग० कल्प० । पञ्चा०र्षि० । प्रष०। प्राघमेन सह वर्तन्ते इति सोपस्थानाः । घयमपि प्रजिताः । ग्माले, आना०२५०१०१०७ उ० । उत्त०।पा। सदसद्धर्मविशेषविकला इति सावद्यारम्भतया वर्ममानेषु, अम्ले, उत्स०१५ १०। स्था० मध्यमग्रामस्य षष्ठयां मूर्छप्राचा०६ श्रु०५०६ उ०।
नायाम् , स्त्री० । स्था०७ ठा० ३ उ०। सोवण-देशी-वासगृहे, दे० ना.८ वर्ग ५८ गाथा।
सोवीरग-सौवीरक-न० । मचमेदे, " सोधीरयं पिट्टयजिये सोवणिय-शौवनिक-त्रि० । ज्यभिश्चरतीति शीवनिकः ।।
जाणे "विष्यर्जितं द्राक्षाखघुरादिभिव्यनिष्पाद्यमानं रसारमेयपरिग्रहे पुरुष, सूत्र०२७०२ १० । श्वपाके,सत्र० सौवीरकं विजानीयात् । कृ. ४ उ० । सोधीरयं रसंजणं २७०२०।
वा ते पुढविपरिणामा वलिया , जेण सुवरण पणिनदि । मोबम-सौवर्म-त्रिसुवर्णमये प्राभूषणादी,स्था०६०३उ०।। नि००४ उ० । सोवाममक्खिय-देशी-मधुमक्षिकाभेदे, दे०मा०८वर्ग४६गाथा। सोवीरिणी-सौषीरिणी-स्त्री० । रसिम्या सुरायाम् , पृ. सोवमिय-सौवणिक-त्रि० । सुवर्णमये प्राभूषणादौ, जी० ३ १०२ प्रक०। प्रति०४ अधि। रास्था।
सोयमो-देशी-पतितस्ते,दे० मा० घर्ग ४५ गाथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280