________________
सोष अभिधानराजेन्द्रः।
सोव्या मोव-स्वप्-धा। शयने, “ स्वपाषुध" ॥८।। ६४ ॥ इति सोवत्थ-देशी-उपकारे, ३० मा० ८ वर्ग ४५ गाथा। .
म्वपितेर्धातोरस्योत् । सोवह । सुवइ । स्वपिति । प्रा०१ पाद। सोवत्थिय-सौवस्तिक-पुं० । स्वस्तिकयांदके. पी०। मणिलमोवनोग-सोपयोग-पुं० । उपयोगसहिते,स्था०२ ठा०५३०।। क्षणविशेषे,रा। जाद्वी०जी०। पंचकमित्यम्य । प्रासा( उपयोगवक्तव्यता 'उयोग' शब्दे द्वितीयभागे द्रष्टव्या ।)। दविशेष इत्यपरे, शा०१श्रु०१० । श्रीन्द्रियभेदे. जी०१ सोवा -मोपक्रम-२० । सहोपक्रमेणापवर्तनाकरणास्येन
प्रति०१अधि० । प्रज्ञा प्रकारकादिषुहे. पंधितम
महाग्रह, सं० प्र०२० पाहु० । कल्प० । प्रश्न। वर्मत इति सापक्रमः । कर्मभेदे, उस०५ अ०। प्राचा० । कर्म विधा-सोपक्रम, निरुपक्रम च । तत्र यानि घेरादीनि । दो सोवस्थिया । स्था० २ ठा०३ उ० । मापक्रमसाध्यामि नाम्येव जिनातिशयादुपशाम्यति सदो-मोवस्थियकर-सौवस्तिककट-न० । पूर्वरुनकपर्वतस्य पष्ठ पधात्साध्यव्याधिवत् । विपा०१ श्रु० ३ ०।
कूटे. विद्युत्प्रभस्य वक्षस्कारपर्वतस्य तृतीये कूटे, स्था। सोवकमाउस-सोपक्रमायुष्-त्रिक। अकालमरणधर्मसहिते, श्रा ।
सोवयार-सोपचार-पुं० । वर्णाधुमितपरिणामे, विशेाभ- सोपक्रमायुद्वारमाह
निष्ठुराविरुवालज्जनीयाभिधाने, स्था. ७ ठा० ३ उ०। देवा नेरइया वा, असंखवासाउमा अतिरिमणुया।
अग्राम्याभिधाममितानियतवर्णादिपरिणामे,प्रा०म०१०। उत्तमपुरिमा य तहा, चरमसरीरा य निरुवकमा ।।७४॥ अनु० । ग्राम्यभणितिरहिते, अनु। देखा नारकाचैते सामान्य नैव असंख्येयवर्षायुषश्च तिर्या
सोवरी-शाम्बरी--स्त्री० । शम्बरासुरीये विद्याभेद, सत्र.२ नुष्या एतेन संख्येयवर्धायुषां व्यवच्छेदः। उत्तमपुरुषाश्चवादयो गृह्यन्ते । चरमशरीराचाविशेषेणैव तीर्थकरा
श्रु०२ अ०। दयः निरुपमा इत्यते निरुपक्रमायुष एवं अकालमरणर- सावाह-सापाध:पु०। म
सोवहि-सोपधि-पुं० । मायाविनि परठयंसके, वश०१०। हिता इति ।
सोवहि-सोपधिक-त्रि० । उपधीयते संगृह्यते इत्युपधिः , समा संसारत्था, भइया सोवक्कमा व इयरे वा।
द्रव्यतो हिरण्यादि, भायतो । माया सहोपधिना वर्तत इति : सोवकमनिरुवक्कम-भेओ भणिभो समासेणं ॥७॥
सोपधिकः । आचा० १७०४०१ उ० । द्रव्यभावोप
धियुक्ने, प्राचा०१ श्रु० अ०१ उ०। पुऐ,कल्प०१ अधिक शेषाः संसारस्था अमन्तरोदिनव्यतिरिकाः संख्येयवर्षा
६क्षण। युषः, अनुत्तमपुरुषा अनरमशरीराश्च । एते भाज्या-विकसपनीयाः । कथं सोपक्रमा वा इतरे वा?, कदाचित्सोपक्रमाः
सोवाग-श्वपाक-त्रि०। चाण्डाले,स्था० ४ ठा० ४ उ० । व्य० । कदाविधिपक्रमाः, उभयमप्येतेषु संभवतीति सोपक्रमनि
| पं० चू० । मार्जारे, प्राचा० १ श्रु० १०४ उ० । रुपक्रमभेदो भणितः समासन-संक्षेपेण । न तु कर्मभूमजा- | सोवागकरंडय-श्वपाककरण्डक-पुं० । चाण्डालपेट्याम् , दिविभागविस्तरेगेति । श्रा०।।
स्था०४ठा०४उ०। मोरक्कम-सोपश-त्रि० सदुःखे गृहवासे, 'सोवक्के से गिहि-सोबागी-वपाकी-स्त्री० । स्वपाकजातिप्रसिद्ध विद्याभेदे, चासे निरुवकेसे परिश्राए' उपक्लेशैः सह सक्लेशः-गृहा- सूत्र०२ श्रु०२ १०। श्रमः । दश०१चू०।
सोवाण--सोपान-न० । उन्नतारोहणमार्गविशेष, सा। सोवञ्चल-सौवर्चल-१० । लवणभेदे, सूत्र.१७०७ १०
सोवीर-सौवीर--न । सिन्धुनदप्रतिबद्धे जमपदभेवे, सूत्र प्राचा।
१ श्रु०५ अ०१ उ०। कल्प० । प्रज्ञा प्रथाउत्त०। कालिके, सोवद्वाण-सोपस्थान-त्रिकासहोपस्थानेन धर्मचरणाभासो
दर्श०४ तस्व । ग० कल्प० । पञ्चा०र्षि० । प्रष०। प्राघमेन सह वर्तन्ते इति सोपस्थानाः । घयमपि प्रजिताः । ग्माले, आना०२५०१०१०७ उ० । उत्त०।पा। सदसद्धर्मविशेषविकला इति सावद्यारम्भतया वर्ममानेषु, अम्ले, उत्स०१५ १०। स्था० मध्यमग्रामस्य षष्ठयां मूर्छप्राचा०६ श्रु०५०६ उ०।
नायाम् , स्त्री० । स्था०७ ठा० ३ उ०। सोवण-देशी-वासगृहे, दे० ना.८ वर्ग ५८ गाथा।
सोवीरग-सौवीरक-न० । मचमेदे, " सोधीरयं पिट्टयजिये सोवणिय-शौवनिक-त्रि० । ज्यभिश्चरतीति शीवनिकः ।।
जाणे "विष्यर्जितं द्राक्षाखघुरादिभिव्यनिष्पाद्यमानं रसारमेयपरिग्रहे पुरुष, सूत्र०२७०२ १० । श्वपाके,सत्र० सौवीरकं विजानीयात् । कृ. ४ उ० । सोधीरयं रसंजणं २७०२०।
वा ते पुढविपरिणामा वलिया , जेण सुवरण पणिनदि । मोबम-सौवर्म-त्रिसुवर्णमये प्राभूषणादी,स्था०६०३उ०।। नि००४ उ० । सोवाममक्खिय-देशी-मधुमक्षिकाभेदे, दे०मा०८वर्ग४६गाथा। सोवीरिणी-सौषीरिणी-स्त्री० । रसिम्या सुरायाम् , पृ. सोवमिय-सौवणिक-त्रि० । सुवर्णमये प्राभूषणादौ, जी० ३ १०२ प्रक०। प्रति०४ अधि। रास्था।
सोयमो-देशी-पतितस्ते,दे० मा० घर्ग ४५ गाथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org