________________
प
सोस अभिधानराजेन्द्रः।
सोहम्मकप्प सोस-शोष-०। स्नेहविगमने,ौ० । संथा । जी०। शरीर- कल्पवृक्ष उक्लार्थः , पयोऽयम् 'तयो'ति तपोयिशषो भवस्नेहशोषणरोगे, जी० ३ प्रति०४ अधिः।
ति कर्तव्य इति व्यकम् , इति गाथार्थः । सोसण-देशी-पवने, दे० ना०८ वर्ग ४५ गाथा ।
इहैव विधिशेषमाह
दाणं च जहासत्ति, एत्थ समत्तीऍ कप्परुक्खस्स । सोसणी-वेशी-कटपाम् , दे० ना० बर्ग ५५ गाथा।
उवणा य विविहफलहर-संणामियचित्तडालस्स ॥३६॥ सोसिम-शोषित-त्रि० ! नीरसीकृते , मा०१ श्रु०१०। दानं च साध्वादिभ्यो देयं यथाशक्ति प्रश्र तपसि , सोसियकसाय-शोषितकपाय--त्रि० । शोषिताः-कृशीकृताः
समाप्ती वाऽस्य तपसः कल्पवृक्षस्य सुवर्णतन्दुलादि
मयस्य , स्थापना चन्यासश्च । किंविधस्प ? विविधफकायाः सभेदाः क्रोधमानमायालोभाल्या येन स शोषितक
लभरण-मानाविधफलभारेण सनमिताम्यवनतीकृतानि पायः । सूक्ष्मसंपराये, ग०१ अधि० ।
चित्राणि विविधानि डालानि-शाखा यस्य स तथा सोसियप्पाण-शोषितप्राण-त्रिका शोषिताः म्लानि प्रापिताः तस्य, इति गाथार्थः। प्राणा इन्द्रियादयो येषां ते शोषितप्राणाः । तपःकृशेषु, ग०२ एए अवझोसणगा, इट्ठफलसाहगा व सहाणे । अधि०।
अमत्थजुया य तहा, विस्मेया बुद्धिमंतहि ॥३७॥ सोह-सोफ-पुं० । शरीगदिशोथे, “सोफः स्यात् पदविधो
पतानि प्रषजोषणकानि-तपोषिशेषसेवाः , फलघोरी, दोरुसिंघलक्षणः । व्यस्तैः समस्तैश्चापीह, तथा साधकामि स्वस्थाने-स्वविषये अव्युत्पन्नधिनेयलक्षण, रक्ताभिघातजः ॥ १॥" प्राचा० १७०६ ०१ उ०। अम्बर्थयुक्तानि च, तथा अम्बर्थश्चैषां प्राग्दर्शित एव । पिंहसोहंजणी-शोभाजनी-स्त्री०। स्वनामण्याते नगरीभेदे, विपा. यानि बुद्धिमद्भिः इति गाथार्थः । पश्चा० १६ विषः। १७०४ म०१ उ०। (तत्र शकटकुमार पासीत्।) सोहण-शोधन-न । मिरतिचारकरणे, उपा०१०। सोहंत-शोभमान-त्रि० । शोभत इति शोभमानः । शोभां। शोभन-त्रि० । प्रधाने, पश्चा०७विधा प्राव। मामा । विभति, प्रक्षा०२ पद । कल्प।
माले, मा०म०१० अन्वेषणे, 'भो वेवाणुप्पिया! सोसोहग्ग-सौभग्य-न० । सुभगत्वे, औ० । कंध पुण अस्थ इणपुरे गयरे चारगसोहणं करेह' । प्रा०५०१०। तस्थ सोहग्गं । दर्श०३ तत्व।
सोहणग-शोधनक--न० । कर्णशोधने , दम्तशोधने च ।
पृ० ३ उ० । पं०५०। सोहग्गप्परुक्खतव-सौभाग्यकल्पवृक्षतपम्-नासौभाग्य
सोहणदेव-शोभनदेव-पुं० । स्वनामख्यांत देयविशेषे, "अहो स्य सुभगतायाः संपादने कल्पवृक्ष व यः स सौभाग्यक
शोभनदेवस्य , सूत्रधारशिरोमणः। तचैत्यरचनाशिल्पा-माम रूपवृक्षस्तद्रपंतपः । लौकिकविशेषार्थे चित्रतपोभेदे, पश्चा।
लेभे यथार्थताम् ॥ १॥" ती०७ कल्प। बत्तीसं पायाम, एगंतरपारणेण सुविसुद्धो। | सोहणपुर-शोभनपुर-१० । स्थनामख्याते नगरे , प्रा० चू० तह परमभूसणो खलु, भूसणदाणप्पहाणो य ।।६॥ । १०।। द्वात्रिंशदायाम्याचाम्लानि एकान्तरपारणेम-पकायाम- सोहम्म-सौधर्म-पुं०। सकलबिमानसौधर्मावतंसकाभिधानव्ययहितभोजनेन सुषिशुद्धानि-निर्दोषाणि तथेति समु- विमानविशेषोपलक्षितस्थासौधर्मः। शकेन्द्रपालित प्रथम
चये, परमभूषणः खलूकशब्दार्थः । भूषणामप्रधाम जि. देवलोके, अनु०।०प्र०। उत्तप्रव० । जी०। ('ठाण' माय तिलकाचाभरणामसारः, इति गाथार्थः।
शम्ने चतुर्थभागे धैमानिकानां स्थाननिरूपणेऽयं वर्णितः ।) एवं मायइजणगो, विभो णवरमेस सम्बत्थ ।
'भगवती महावीरस्य पश्चमे गणधरे,स०। (अस्य वक्तव्यता
'सुहम्म' शम्मेऽस्मिन्नेव भागे गता!) अणिमूहियबलपिरिय-स्स होइ सुद्धो बिसेसेणं ॥३४॥
सोहम्मकप्प-सौधर्मकन्य--पुं० । प्रथमदेवलोके , रा० । चतुएथमिस्येकाम्तरितद्वात्रिंशदायामरूपम् , मायतिजनक
ईशपर्वधारिणो जघन्यतो लान्तकदेवलोकं यावद यान्ति , उनार्थः विज्ञयः , मबरं केवलमयं विशेष इत्यर्थः ,
कार्तिकष्ठिजीवस्तु चतुर्दशपूर्व्यपि सौधर्मदेवलोक गतपणेऽयं सर्वत्र-सर्यधर्मकस्येषु अनिहितबलवीर्यस्य
स्तत्र को हेतुरिति !, प्रश्नः , अत्रोत्तरम्-तत्र पूर्वविभवति शुद्धो विशेषणेति व्यक्तम् । नवरं पलं-शारीरः प्राणाः,
स्मृतिरेव हेतुः सम्भाव्यत इति ॥ १६५ ॥ सेन. ४ उ०वीर्य-चित्तोत्साहः इति गाथार्थः।
ला | सौधादिदेवलोकेषु प्रतिप्रतरं सकलबिमानानाचित्ते एगंतरमो, सव्वरसं पारणं च विहिपुव्वं ।
माधारभूतैका भूमिरस्ति न वा ? इति प्रश्नः , अत्रोत्तरम्
सकलषिमानानामाधारभूतैका भूमिर्नास्तीत्यवसीयते - सोहग्गकप्परुक्खो, एस तबो होइ णायम्यो ।। ३५॥
तो भगवत्यादौ पृथिवीप्रश्न रत्नप्रभादय ईपत्प्राम्भारपर्यऔर मासे एकाम्लरकः-एकदिनव्यवहितः उपवास म्ता अष्टावेष पृथिव्य उनाः सन्ति नत्वधिका इति ॥३५॥ इति गम्यते । सर्वरसं। सविकृतिकमित्यर्थः , पारणं च सेन० १उला सौधर्मे किल्बिपिकाणां विमानानि भोजनम् । विधिपूर्ण गुरुदानादिपूर्वकमित्यर्थः, सौमाग्य-द्वात्रिंशलतमध्येऽम्यानि वा ? वेषां चानां च. सम्यक्त्वं
२६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org