________________
सोहम्मकप्प
अभिवानराजेन्द्रः। भवति म बा १ तथा नत्र प्रतिमास्सन्ति नयेति । ते, तथा नृणां सा कथं न भवतीति !, प्रश्नः। अत्रोत्तरम् निप्रश्नः , अत्रोत्तरम्-सौधम्में द्वात्रिंशलक्षविमानानि.- रश्चां गुरुसमक्ष प्रायश्चित्तं विना शुद्धिर्भवति, तथाविधबलोकमध्ये , किल्बिषिकविमानानि तु स्वर्लोकावधः सं- सामध्यभावात् मनुष्याणां प्रायः तथाविधसामग्रीसद्धाप्रहिण्यादौ प्रतिपादितानि सन्ति , तथा तेषां सम्यक्त्व- वात् तद्विना न शुद्धिः, अत एव गुर्वाधयोगे तरपरिणापूजाप्रतिमाक्षराणि शारधानि न स्मरन्नीनि ॥ १३६॥ मवतां तदग्रहणेऽपि शुद्धिः , तद्योगे च तदगृहां नरपसन०३ उमा। ('डाण' शम्दे ४ भागे सौधर्मकल्पविशेषः ।)। रिणामाभायावशुद्धिरिति ॥ १०६ ॥ सेन० २ उमा० । सोहम्मवडिसय-सौधर्मावतंसक-पुoा सौधर्मदेवलोकस्य म
पाक्षिकप्रतिक्रमणमुखपत्रिकाप्रतिलेखनानन्तरं पौषधिक
बिना प्रतिक्रमणसूत्रादेशो इत्तः शुद्धपति नवा इति ? प्रश्नः, ध्यभागवर्तिनि शक्रमिवासभूते प्रधानविमाने, स०।
भत्रोत्तरम्-मुख्यवृत्या पौषधिकस्य दीयते रिशं वृद्धयचो. सोहम्मवसियस्स पं विमाणस्स एगमेगाए बाहाए | ऽस्ति, परमेकाम्ती शातो नास्तीति ॥१२०॥ सेन० २ उमा। पणसहि पणसडिं भोमा पहना । (सू० ६५४) तथा-सिंहादिसस्कातित्रयमध्ये तथा पर्मितमासमध्ये 'सोहम्मे त्यादि मौधर्मावतंसक विमान सौधर्मदेवलोकस्य
कानिकर्मकार्याणि गुजयति कामिति प्रश्नः मत्रो. मध्यभागवति शनिवासभूतम् ' एगमेगाए 'सि एफैकस्या
तरम्-दीक्षाप्रतिष्ठादिमशुपति, अग्यानिशुअपम्तीदिशि प्राकाराभ्यर्णवर्तीनि भौमामि नगराकाराणि विशि
ति॥२४॥ तथा-विक्रयकारिसमुच्छेवितमामलान्छनामा प्रतिस्थानानीस्थेके । स०१५ सम । सौध करणे चतुर्विध
ष्ठिताईस्प्रतिमामा पुनर्लचमादिकरणं गुजपति मवेति ? प्रश्ना, बस्वारि विमानानि मध्ये पश्मः सौधर्मावतंसक, पुंसवंग
भत्रोत्तरम्-तासामभिधानलबमाविकरणं प्रायो न गुजपमारुतत्वात् । रा॥
नि, कदाचित्कारणे ययावश्यकं कर्तव्यं स्यात् तदा त
विधानानम्तरं प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति धीसोहम्मिद-सौधर्मेन्द्र-पुं० । शके , प्रशा०२ पद ।
भगवत्पादानामनुशिष्टिरिति ॥ २५ ॥ सन० ३ उमा० । सोहय-शोधक-त्रि०ा शोधयतीति शोधकः । भनेकजम्मभा
तथा-उपवासी श्राद्धः सन्ध्यायां सामायिकं विधाय विकर्मावितापने, मा०म०१०।
मुखपत्रिका प्रतिलिक्य प्रत्यास्यान करोस्यम्यथा वा . यदि सोहा-शोमा-स्त्री० । "ख-च-च--भाम्" ॥८1१1१७॥ तथैव तदा बम्मनकदाननिषेधः कस्मादिति ?. प्रश्ना, अत्रीइत्यनेन भस्थ हः प्रा० । झारे,मा० १५०१०। प्रभा
तरम्-सामाचारीप्रमुखप्रथेषु भोजनविषसे बननकदायाम्,शा०१०म०।
नानन्तरं प्रत्याख्यानकरणाक्षराणि सन्ति, परमुफ्षासदिने सोहि-शुद्धि-खी। राध-शौचे, नियां लिन् । शोध - बम्बमकदानानन्तरं प्रत्याख्यामकरणविधि स्ति, मुखपो
सिका तु प्रतिलेखिता युज्यते यस्माता विना प्रत्याश्याशिः। विमलीकरणे, भाय।
नंग गुरुपतीति सामाचार्यस्ति , तथोपधानेऽपि तथैव इवानी राशिः 'गुष'शीचे,मस्य खियो क्लिन् ,शोधन शुद्धिः
करणाविति ॥७६0 सेम०३ उझा। तथा-रुतगृहसाकविमलीकरणमित्यर्थः , सा च नामादिभेदतः पादेव , तथा
प्रस्थाश्यामः भाखो गृहे गस्थाऽन्यत्र भोजनं करोति न
दा शुखयति किंवा तत्र दन्तधावन विधायति ? प्रश्नः , नाम ठवणा दविए, खित्ते काले तहेव भावे य।।
अनोतरम्-कृतगृहसत्कप्रस्याख्यानः भावको गृहे गन्या एसो खलु सुद्धीए, निक्लेवो छविहो होइ ।। १२४१ ।। पारितगृहसत्कप्रत्याख्यानो. दम्तधावनकरणमन्तराऽप्यम्यत्र नत्र नामस्थापने गतार्थे द्रव्यशुजिस्तापसानीनां स्वगु- भुक्त तदा शुद्धपतीति वृद्धाः ॥६३॥ सेन० ३ उज्ञा० । बोलोचनादिना अनुपयुक्तस्य सम्यग्रऐरुपयुक्तस्य वा निव- तथा-चैत्रमासीयकायोत्सर्गविस्मृती यत् स्वयं यांगोदभ्य वनसुवर्णादेर्वा जलक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र व्या- हनं न कल्पते, तथा अन्यषां योगक्रियाप्रवेदनादिकं कारपर्यते क्रियते या क्षेत्रस्य वा कुलिकादिनाऽस्थयाविशल्यो- यितुं शुद्धपतीति न वा?, तथा कालग्रहणं दरिडकाधारण सरणमिति, कालशुद्धिर्यत्र ब्यावर्यते क्रियते वा शक्क्या- दिगालोकश्च शुद्धयतीति नवेति ? प्रश्नः, भत्रोत्तरम्-चैत्रस. दिभिर्वा कालस्य शुद्धिः क्रियते इति । भावजिबिधा- म्बन्धिकायोत्सर्गाऽकरणे तस्य योगसम्बन्धिनी क्रिया स्वयं प्रशस्ता, अप्रशस्ताव । प्रशस्ता सानादेरप्रशस्ता बाशुखम्य कर परेषां कारयितुंचन कल्पत इति ॥ १५ ॥ सेन०३ मतः क्रोधादेमस्याधानं-स्पषतापादनमित्यर्थः, अथवी- उल्ला तथा प्रयालायतमाला प्रतिक्रान्तिः शुद्धयतिम येबन एवोपयुक्तस्य सम्यग्रष्टेः प्रशस्ता, तयेहाधिकारः, ति प्रश्ना,मत्रोत्तरम्-सूत्रीयनिश्चलमणिकाक्षमालाले स्थापन. प्रतिकमणपर्यायता बास्थाः स्फुटा, एवं प्रतिक्रमणमधा पुरःसरक्रियाकरणविधिर्टश्यते परम्परयेति ॥ १२५।। सेन०३ भवतीति गाथार्थः । श्राव०१०। भा०म० प्रा०प० । उल्ला। तथा सूर्यग्रहणं यद्भवति तदस्वाध्यायिका कुत दोषविनाशने, मा००१ मा शल्योशारणे. घ.२ अधिक। भारभ्य कियद्यावयति ? तथा यौगिकानां कियन्ति प्रवेदमि००प्रायश्चित्ते, व्य० १ उ०। मालोचना व्यवहारः मानिन शुनयन्तीति ? प्रश्नः, अत्रोत्तर-यत्सूर्यग्रहणं भवति प्रायश्चितं शुचिरिति पर्यायाः। व्य० उ०मा०चा स्था। तत भारभ्याहोरात्रं यावदस्वाध्यायिका, सवनुसारेबैकं प्रवे. दुष्कर्मनाशस्वरूपायां लघुकर्मतायाम् , उत्स०१उ० विशे दनमशुखं बायत इति ॥२१॥ सेम०३ उल्ला० । तथामिथ्यास्वममस्थापगमात्सम्यकत्वं शुद्धिरुच्यते । विशे० । जिनालये प्रत्याख्यानं पारयितुं शुद्धधति नवेति',प्रश्नः मत्रो. पथा तिरश्चा गुरुसमक्षं प्रायश्चित्तं विनाऽपि शुद्धिर्जाय- | चरम्-शुद्धपतीनि सम्प्रदाय इति ॥ १८४ । सेन०२ उमा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org