________________
( ११६७ ) अभिधान राजेन्द्रः ।
मोरियदत्त
दत्तस्स णीहरणं करेंति लोइयमबाई किचाई करेंति, अन्नया कयाइ सयमेव मच्छंधमहत्तरमत्तं उवसंपत्ति वि हरति । तए गं से सोरियए दारए मच्छंधे जाते अहम्मिए • जाव दुष्पडियाणंदे । तते गं तस्स सोरियमच्छंधस्स बहवे पुरिसा दिनभति० कल्ला कल्लं एगडियाहिं जउणामहानदि श्रगाहिंति बहूहिं दहगालणेहि य दहमल हि य दहमहणेहिं दहवहणेहिं दहपवहणेहि य पुलेहिय पंचपुलेहिय मच्छंधलेहि य मच्छपुच्छे हि य जंभाहि य तिसिराहि य भिसिराहि यधिसराह य विसराहि य हिल्लिरीहि य झिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंध रोहि य सुत्तबंधणेहि य बालबंधणेहि य बहवे सण्डमच्छे य ०जाव पडागातिपडागे य गिरहंति एगडियाओ नावा भरंति कूलं गाहंति मच्छखलए करेंति श्रायवंसि दलयंति, अन्ने य से बहवे पुरिसा दिन भइभत्तवेयणा आयवतत्तएहिं सोले हि य तलेहि य भजेहि य रायमम्ांसि वित्तिकप्पेमाणा विहरंति | अप्पणा वि य णं सोरियदत्ते बहूहिं सहमच्छेहि य ०जाव पडागा० सोलेहि य भजेहि य सुरं च०६ आसाएमाणे० ४ विहरति । तते गं तस्स सोरियदत्तस्स मच्छंधस्स श्रनया कयाई ते मच्छसोल्लेतले भजे हारेमाणस्स मच्छकंटए गलए लग्ग आविहोत्था । तए णं से सोरियमच्छंधे महयाए वेयणाए अभिभूते समा कोचियपुरिसे सद्दावेति २ वेत्ता एवं क्यासी- गच्छह गं तुम्हे देवाणुप्पिया ! सोरियपुरे नगरे सं घाडग ०जाव पसु य महया २ सद्देणं उग्घोसेमाणा २ एवं वयह, एवं खलु देवाप्पिया ! सोरियस्स मच्छकंटए ग ले लग्गे तं जो णं इच्छति विजो वा० ६ सोरियमच्छियस्स मच्छकंटयं गलाओ नीहरित्तते तस्स गं सोरियदत्ते विउलं अत्थसंपयाणं दलयति । तते गं ते कोटुंबिय पुरिसा जाव उग्घोसंति । तए णं तं बहवे विजा य० ६ इमेयारूवं उग्घोसणं उग्घोसिअमाणं निसामेति २ मित्ता जेणेव सोरियद से गेहे जेणेव सोरियमच्छंध तेणेव उवागच्छंति बहूहि उप्पत्तियाहिं० ४ बुद्धीहि य परिणममाणा वमणेहि य छडणेहि य उन्चीलहि य कवलग्गाहेहि य सल्लुद्धरणेहि विलकरणेहि य इच्छंति सोरियमच्छंधे मच्छकंटयं गल ओ नीहरित्तए, नो चेत्र णं संचाएंति नीहरितए वा विसोहित्तए वा । तते गं बहवे विजा य० ६ जाहे नो संचाएंति सोरियस्स मच्छकंटगं गलाओ नहि रित्तर ताहे संता जाव जामेव दिसिं पाउन्भूया तामेव दिसिं पडिमया । तते गं से सोरिष० मच्छ० विज० प
|
Jain Education International
For Private
सोशिय डियारनिविएणे तेणं दुक्खेणं महया अभिभूते सुके •जाव विहरति । एवं खलु गोयमा ! सोरियदत्ते पुरापोराणासं • जाव विहरति । सोरिए गं भंते! मच्छंधे इओ य कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उत्रत्रजिह्निति ९, गोयमा ! सत्तरि वासाई परमाउयं पालहत्ता कालमासे कालं किवा इमी रयणप्पभाए पुढवीए संसारो तहेव पुडीओ हथियाउरे गगरे मच्छत्ताए उववशे । से गं ततो मच्छिएहिं जीविया ववरोविए तत्थेव सेडिकुलंसि बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति । निक्खेवो ॥ ( सू० २६ ) विपा० १ श्रु० ८ श्र० । स्वनामख्याने अध्ययने, विपा० १ श्रु० ८ श्र० । सोरियपुर- शौर्यपुर-न० । कुशावर्तजनपदप्रधाननगरे, प्रव० २७३ द्वार | सूत्र० । उत्त० प्रा० क० विपा० । नि० चू० । आव० । ती० ।
सोलग - सोलक - पुं० । तुरगचिन्ताभियुक्ते, वृ०१ उ०२ प्रक० । सोलस षोडशन्- त्रि० । षडधिकदशसंख्यायाम्, प्रज्ञा० १५ पद | रा० । सूत्र० । आगमैकदेशत्वादस्य षोडशकस्यापि नामस्थापनाद्रव्यक्षेत्र कालभावभेदात् घोडा निक्षेपः । तत्र नामस्थापने सुरंग । द्रव्यषोडशकं शशरीभव्यशरीरविनिर्मुक्तं सचितादीनि षोडश द्रव्याणि । क्षेत्र षोडशकं पोडशाकाशप्रदे शाः, कालषोडशकं षोडश समया पतत्कालावस्थायि वा द्रव्यमिति भावषोडशकमिदमेवाध्ययनघोडशकं क्षायोपशमिकभाववृत्तित्वादिति । सूत्र० १ ० १ ० १ उ० सालम बीसवासपरमारस" इह कदाचित्पोडशवर्षाणि कदाचि विंशतिवर्षाणि परमायुर्येषां ते तथा । भ० १ ० ५३० । षोडश - त्रि० । षोडशसंख्यापूरणे, प्रज्ञा० १५ पद । सोलमखुनो-- षोडशकत्वम् अव्य० । षोडशभेदानाश्रित्येत्यथे, भ० ३५ २० १ ३० ।
सोलसम- षोडश त्रि० । षोडशसंख्यापूरणे, स्था०३ठा०४०। सोलसिया - षोडशिका - स्त्री० । माणिकाया एव षोडशभाग
बर्त्तित्वात् षोडशपलप्रमाणा षोडशिका | अनु० | बोडशभागमान मानविशेषे भ० ७ ० ८ उ० ।
सोलहविह- षोडशविध - त्रि० । षोडशप्रकारे, स्था० १० डा०
३ उ० ।
सोल्ल- पच्-धा० । श्रोदनादिरन्धने विषा० १ ० ३ ० । "पत्रे : सोल्ल-पउझी ॥४०॥ इति पत्रेः सोलादेशः । सोलर । पचति । प्रा० । त्रिपा० ।
क्षिप - धा० । प्रेरणे, "क्षिपेर्गलत्थादुक्खसाल पेठ-गोलछुद्र हुल परीघनाः ||८|४|१४३॥ इति क्षिपतेः सोज्ञादेशः । सोल। क्षिपति । प्रा० मांसे. पुं० । ३० ना० ८ वर्ग ४४ गथा । सोलिय- शौल्य- त्रिशूल संस्कृते, शूलिभिश्च घृतादिनाऽश्री संस्कृत, उपा०८ ० शूलपके, विपा० १ ० ८ श्र० कुसुमविशेषे, नपुं० । श्र० ।
Personal Use Only
www.jainelibrary.org