Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१९७३)
अभिधानराजेन्द्रः। पथ्याश्रमदेवकुलारामवासिनो भिक्षार्थ च प्रामं प्रविश- हक्खुप्प-उत्क्षिप्-धा। ऊचे प्रक्षेपे, "उत्पिपेर्गुलगुन्बोस्थन्ति । औ०।
घालत्योभुत्तोस्सिक-हक्खुप्पाः" ४|१४४॥ इति उत्पूर्वहंसगम्भ-हंसगर्भ-पुंग हंसः-पताश्चतुरिन्द्रियो जीवविशेषः, स्थ क्षिपः हक्खुप्प इत्यादेशः। हक्खुपमा उक्लिप्पदान
गर्भस्तु तनिवर्तितः कोसिकारः , हंसस्य गर्भो हंसगर्भः। हगे-हम-वयम-त्रिका"अहं-षयमोहगे"८४१॥ मागहंसनिवर्तिते कोसिकारे, अनु। जं० । रत्नविशेष, जी० ३ ध्यामहंवयमोः स्थाने हगे इत्यादेशः। अस्मनस्यैकत्वे, प्रति०४ अधि०। सूत्रका रत्नप्रभायाः पृथिव्याः षष्ठे रत्नग- । बहुत्वे च । प्रा०४ पाद ।। र्भकाण्डे , प्रा० म०१०।शा० । स्था० । प्रशा० । हच्छंकर-हच्छङ्कर-पुं० । वनस्पतिभेदे, प्राचा० २ ० २ हंसगम्भमय-हंसगर्भमय-न। सगर्भाल्यरत्नमये, रा०।। च३० हंसतेल (ल)-हंसतैल-न । हंसपक्षिपाकतैले, "हंसा हट्ट-हट्ट-पुं० । आफ्णे, नानागृहाध्यासिते त्रिकोणे भूभागपकसी भमति, सो फाडेऊण मुत्सपुरीसाणि णीहरिजन्ति , विशेष, अनु० । पण्यशालायाम् , प्राचा०१ श्रु.६०२ ताह सो हंसो दब्वाण भरिजति, ताहे पुणरवि सो- | उ०। प्रा० म० । सीविजति । तेण तदवत्थेण तवं पञ्चति तं हंसतेलं भ- हद-दष्ट--त्रि० । हर्षिते, उत्त० १८० । विस्मयमापने, यमति । नि० चू०१ उ०।
था-अहो भगवान् तीर्थकरः समुत्पन्न इति। प्रा० म०१ हंसदीव-हंसद्वीप-पुं०। स्वनामख्याते तीर्थभेदे. यत्र भीसुम- १० । जी० । भ०। श्री० । रा० शा०मीरोगे, प्रव० तिनाथदेवपादुका । ती० ४३ कल्प।
४ द्वार । भ० । नि०चू० । स्था० । स० । तारुण्येन
समर्थ,तरुणा अपि केचिद्रागिरको निर्बलशरीराश्च भवन्ति । हंसलक्षण-हंसलक्षण-त्रि०। हंसस्येव लक्षणं स्वरूपं शु
कल्प० ३ अधिक क्षण । तुष्टानन्दिताः एकाते, लता हंसा वा लक्षण चिह्न यस्य सः। ज्ञा०१ शु०१०।। विपा०१ श्रु.१०।। शुक्त सचिहे, भ०६ श० ३३ उ०ा हंसवद्विशदे, जं०२ वक्षा
हृदुतुट्ठ-दृष्टतुष्ट-त्रि० । अतितुष्टे, शा०१ श्रु०१ १०मा०म० हंससर-हंसस्वर-त्रिका हंसस्येव मधुरः स्वरो येषां ते । । १भाभा औ०। विपा।दशाभाहतुटुचित्तमाणं
ससरशमधुरस्वरयुक्नेषु , जं०२ वक्षः। ०जी०। दिप' तुओंऽतीव तुष्टः । अथवा पोनामविसबमापी हंससरिसग्गइ-हंससदृशगति-त्रि०। सस्य सरशी गतिर्ये- यथा अहो भगवानास्ते इति तुष्टस्तोपं कृतवान् यथा भन्यमपांते । हंसतुल्यगतिषु , जी०३ प्रति ४ अधिः। भूत् यन्मया भगवानवलोकितः तोषवशादेव चित्तमामन्दि
तं-स्फीतीभूतं'टुनदि'समृद्धाविति वचनात् यस्य स चित्तानइंसासन-हंसासन-न० । येषामासनानां मध्यभागे हंसा
न्दितः सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातामव्यवस्थितास्तानि हंसासनानि । हंसाकृतिव्यवस्थितेषु मा
कारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदइयमीलनेसनषु , जं० १ वक्ष० । जी०।।
न कर्मधारयः । रा० भ०। कल्प० जी० । हंसासनसंठिय-हंसासनसंस्थित-त्रि०ा सासनवत्संस्थिते,
इड-देशी--वनस्पतिविशेष, उत्त०२२ म.. जी० ३ प्रति०२ अधिक।
इत--त्रि० । अपहते, स्थानान्तरं गमिते । कल्प. १ इंडो-हहो-अव्याहमित्यव्यक्तं जहाति हा-हो। संबोधने,
अधि०४ क्षख। दर्षे, दम्भे, प्रश्ने च । प्रा०।
हडप्प-देशी-प्राभरणकरण्डके, बा०१ श्रु. १०। इम्माहक-निषिध-धा०1प्रतिषेधे,"निषेधेईकः"बा४१३४॥ इति
विभाजने, ताम्बूलार्थ पूगफलाविभाजने, भ० ६ शक ३३ निषेधतेईक इत्यादेशः । हक्का। निसेहर । प्रा० । कुमारेण स | उ.। औला करी हक्कितः । उत्त०१३ अ०।
इडाला-हडाला-पुं० । खनामख्याते प्रामें, यत्र वस्तुपालतेइकार--हाकार--पुंज हा इति हाकारलक्षणा या नीतिः-प्रवृत्तिः | जापालाश्यां निर्मिती
सा हाकारः। मा०म०१ अप्रथमद्वितीयकुलकरदण्डनी-| हडाहड-हताहत-न० । अत्यर्थे, "फुहहडाहडसीस" विषा०१ तौ, "हकारे मकारेधिकारचेव दंडनीतीनो" प्रा०म०१०॥
मा०म०प्र० शु०१०मा० दण्डनीतिस्तावत् विमलवाहनचतुष्मत्कुलकरकाले अल्पा-डि-डि-पुं०। खोटके, औ०। विपा० । कर्म० । काष्ठघोटके, पराधित्वेन हकाररूपैयाभूत्। यशस्विनोऽभिचन्द्रस्य च
दशा०६ अाकाष्ठविशेषे, प्रश्न. ३ आश्र द्वार । काले अल्पेऽपराधे हकाररूपा महति च अपराधे मक्काररूपाथ प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्यमो हडिबंधण-हडिबन्धन-न० । खोटाक्षेपके, प्रश्न०.५ संव० स्कृष्टापराधेषु क्रमेण हक्कारमक्कारधिक्काररूप दण्डनी- द्वार । सूत्र०। तयोऽभूवन् । कल्प०१ अधि०७क्षण । ति । श्रा० म०।हा-देशी-अस्थनि, तं०। रा० प्रा०चू०।
हद-हद-पुं० । जलसहवनस्पतिविशेषे,प्रशा१पदा प्राचा। हकोद्ध-देसी-प्रमिलपि देना वर्ग:६० गांथा ।
हढकारग-हठकारक-त्रि० । हठेन कुर्वन्ति येते ठकारकाः। हमखुत्त-देशी-उत्पाटिते , दे०८ वर्ग ६० गाथा।
। हठपूर्वककर्मकर्तरि, प्रश्न. ३ श्राद्वार।
२६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280