________________
(१९७३)
अभिधानराजेन्द्रः। पथ्याश्रमदेवकुलारामवासिनो भिक्षार्थ च प्रामं प्रविश- हक्खुप्प-उत्क्षिप्-धा। ऊचे प्रक्षेपे, "उत्पिपेर्गुलगुन्बोस्थन्ति । औ०।
घालत्योभुत्तोस्सिक-हक्खुप्पाः" ४|१४४॥ इति उत्पूर्वहंसगम्भ-हंसगर्भ-पुंग हंसः-पताश्चतुरिन्द्रियो जीवविशेषः, स्थ क्षिपः हक्खुप्प इत्यादेशः। हक्खुपमा उक्लिप्पदान
गर्भस्तु तनिवर्तितः कोसिकारः , हंसस्य गर्भो हंसगर्भः। हगे-हम-वयम-त्रिका"अहं-षयमोहगे"८४१॥ मागहंसनिवर्तिते कोसिकारे, अनु। जं० । रत्नविशेष, जी० ३ ध्यामहंवयमोः स्थाने हगे इत्यादेशः। अस्मनस्यैकत्वे, प्रति०४ अधि०। सूत्रका रत्नप्रभायाः पृथिव्याः षष्ठे रत्नग- । बहुत्वे च । प्रा०४ पाद ।। र्भकाण्डे , प्रा० म०१०।शा० । स्था० । प्रशा० । हच्छंकर-हच्छङ्कर-पुं० । वनस्पतिभेदे, प्राचा० २ ० २ हंसगम्भमय-हंसगर्भमय-न। सगर्भाल्यरत्नमये, रा०।। च३० हंसतेल (ल)-हंसतैल-न । हंसपक्षिपाकतैले, "हंसा हट्ट-हट्ट-पुं० । आफ्णे, नानागृहाध्यासिते त्रिकोणे भूभागपकसी भमति, सो फाडेऊण मुत्सपुरीसाणि णीहरिजन्ति , विशेष, अनु० । पण्यशालायाम् , प्राचा०१ श्रु.६०२ ताह सो हंसो दब्वाण भरिजति, ताहे पुणरवि सो- | उ०। प्रा० म० । सीविजति । तेण तदवत्थेण तवं पञ्चति तं हंसतेलं भ- हद-दष्ट--त्रि० । हर्षिते, उत्त० १८० । विस्मयमापने, यमति । नि० चू०१ उ०।
था-अहो भगवान् तीर्थकरः समुत्पन्न इति। प्रा० म०१ हंसदीव-हंसद्वीप-पुं०। स्वनामख्याते तीर्थभेदे. यत्र भीसुम- १० । जी० । भ०। श्री० । रा० शा०मीरोगे, प्रव० तिनाथदेवपादुका । ती० ४३ कल्प।
४ द्वार । भ० । नि०चू० । स्था० । स० । तारुण्येन
समर्थ,तरुणा अपि केचिद्रागिरको निर्बलशरीराश्च भवन्ति । हंसलक्षण-हंसलक्षण-त्रि०। हंसस्येव लक्षणं स्वरूपं शु
कल्प० ३ अधिक क्षण । तुष्टानन्दिताः एकाते, लता हंसा वा लक्षण चिह्न यस्य सः। ज्ञा०१ शु०१०।। विपा०१ श्रु.१०।। शुक्त सचिहे, भ०६ श० ३३ उ०ा हंसवद्विशदे, जं०२ वक्षा
हृदुतुट्ठ-दृष्टतुष्ट-त्रि० । अतितुष्टे, शा०१ श्रु०१ १०मा०म० हंससर-हंसस्वर-त्रिका हंसस्येव मधुरः स्वरो येषां ते । । १भाभा औ०। विपा।दशाभाहतुटुचित्तमाणं
ससरशमधुरस्वरयुक्नेषु , जं०२ वक्षः। ०जी०। दिप' तुओंऽतीव तुष्टः । अथवा पोनामविसबमापी हंससरिसग्गइ-हंससदृशगति-त्रि०। सस्य सरशी गतिर्ये- यथा अहो भगवानास्ते इति तुष्टस्तोपं कृतवान् यथा भन्यमपांते । हंसतुल्यगतिषु , जी०३ प्रति ४ अधिः। भूत् यन्मया भगवानवलोकितः तोषवशादेव चित्तमामन्दि
तं-स्फीतीभूतं'टुनदि'समृद्धाविति वचनात् यस्य स चित्तानइंसासन-हंसासन-न० । येषामासनानां मध्यभागे हंसा
न्दितः सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातामव्यवस्थितास्तानि हंसासनानि । हंसाकृतिव्यवस्थितेषु मा
कारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदइयमीलनेसनषु , जं० १ वक्ष० । जी०।।
न कर्मधारयः । रा० भ०। कल्प० जी० । हंसासनसंठिय-हंसासनसंस्थित-त्रि०ा सासनवत्संस्थिते,
इड-देशी--वनस्पतिविशेष, उत्त०२२ म.. जी० ३ प्रति०२ अधिक।
इत--त्रि० । अपहते, स्थानान्तरं गमिते । कल्प. १ इंडो-हहो-अव्याहमित्यव्यक्तं जहाति हा-हो। संबोधने,
अधि०४ क्षख। दर्षे, दम्भे, प्रश्ने च । प्रा०।
हडप्प-देशी-प्राभरणकरण्डके, बा०१ श्रु. १०। इम्माहक-निषिध-धा०1प्रतिषेधे,"निषेधेईकः"बा४१३४॥ इति
विभाजने, ताम्बूलार्थ पूगफलाविभाजने, भ० ६ शक ३३ निषेधतेईक इत्यादेशः । हक्का। निसेहर । प्रा० । कुमारेण स | उ.। औला करी हक्कितः । उत्त०१३ अ०।
इडाला-हडाला-पुं० । खनामख्याते प्रामें, यत्र वस्तुपालतेइकार--हाकार--पुंज हा इति हाकारलक्षणा या नीतिः-प्रवृत्तिः | जापालाश्यां निर्मिती
सा हाकारः। मा०म०१ अप्रथमद्वितीयकुलकरदण्डनी-| हडाहड-हताहत-न० । अत्यर्थे, "फुहहडाहडसीस" विषा०१ तौ, "हकारे मकारेधिकारचेव दंडनीतीनो" प्रा०म०१०॥
मा०म०प्र० शु०१०मा० दण्डनीतिस्तावत् विमलवाहनचतुष्मत्कुलकरकाले अल्पा-डि-डि-पुं०। खोटके, औ०। विपा० । कर्म० । काष्ठघोटके, पराधित्वेन हकाररूपैयाभूत्। यशस्विनोऽभिचन्द्रस्य च
दशा०६ अाकाष्ठविशेषे, प्रश्न. ३ आश्र द्वार । काले अल्पेऽपराधे हकाररूपा महति च अपराधे मक्काररूपाथ प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्यमो हडिबंधण-हडिबन्धन-न० । खोटाक्षेपके, प्रश्न०.५ संव० स्कृष्टापराधेषु क्रमेण हक्कारमक्कारधिक्काररूप दण्डनी- द्वार । सूत्र०। तयोऽभूवन् । कल्प०१ अधि०७क्षण । ति । श्रा० म०।हा-देशी-अस्थनि, तं०। रा० प्रा०चू०।
हद-हद-पुं० । जलसहवनस्पतिविशेषे,प्रशा१पदा प्राचा। हकोद्ध-देसी-प्रमिलपि देना वर्ग:६० गांथा ।
हढकारग-हठकारक-त्रि० । हठेन कुर्वन्ति येते ठकारकाः। हमखुत्त-देशी-उत्पाटिते , दे०८ वर्ग ६० गाथा।
। हठपूर्वककर्मकर्तरि, प्रश्न. ३ श्राद्वार।
२६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org