________________
-(१९७४)
अभिधानराजेन्द्रः। श-भू-भाग श्रवणे,स्वादि-पर०सक अनिद् । "gणोतेह- स्यम्दं प्रतिबोध्य हस्तयुगलं श्रेयासतः कारयन,
लः"८1५८॥ इति गुणोतेहण इत्यादेशः । हह। प्रत्यग्रेचुरसेन पूर्णमृषभः पायात्स वः श्रीजिनः ॥३॥" , सुणा । शृणोति । प्रा०४ पाद ।
कल्प०१ अधि०७क्षण । (हस्तनिक्षेपी ' हत्थकम्म' शम्बे हन-भाग बधे, गतौ च । भ्वादि-पर० सका भनिद । हन्ति अनुपदमेव पच्यते। ) चतुर्विंशत्यक्गुलमाने अषमानविशेष, भवधीत् । "कुछ हन्ति कृशोदरी" इत्यादी भालङ्कारि- अनु । स्था० । 'हत्थेसु अंगुलीनो' उपा०२० । स्वनाकास्तु निहतार्थतामाहुः । वाच । प्रा०॥
क्याते नक्षत्रविशेष, जं. ७ वक्षः। स्था० । विशे। हरांत-न-त्रि० । प्राणषियोगकर्सरि, सूत्र०१५०११ मा हस्तमक्षत्रं पश्चतारम् । ज्यो०५पाहु।स।
प्रभागोधूमादिदलनेम घातयति । स्था० ठा० ३ उ०। हत्थकम्म-हस्तकर्मन्-न० । इम्ति दशति या मुखमावृत्याs हसण-हनन-१० हिंसने , सूत्र०२९०१ ०। प्राचा० । मेनेति हस्तः,शरीरैकदेशो निक्षेपादानादिसमर्थस्तेन यत्कर्म म्यापादने, सूत्र० । गुणने , विनाशने, हा० १ श्रु० १८. क्रियते तद्धस्तकर्म । ०१ उ०३ प्रकका समयप्रसिद्धे (स्था०४ म. प्रश्न जिघांसने, भा० । पीडने, सूत्र० १७०५० ठा०२ उ०) लिङ्गस्य करमर्दनन शुक्रपुद्रलनिष्काशने , जीन २301
हस्तकर्म प्रागमप्रसिद्धम् , स्था० ३ ठा०४ उ० । वेदयिकारइलावण-घातन-म० प्रनोऽनुझायाम् , स्थाठा०३ उ०।। विशेष, दशा०२म०।" णो सय पाणिणा मिलजेज्जा" । न हणु-ह(नु)---पुं० । श्री० । हन्-उन्-या-ऊ। कपोलक्यो- संबाधनं कुर्यात् यतस्तदपि हस्तसंवाधनं चारित्रं परिस्थे मुखभागे, हविलासिम्याम् , रोगे,मनविशेषे, मृतौ
शबलीकरोति । सूत्र०१श्रु०४१०२ उ० स०। ..ास्त्री।वाच । चिबुके,तं० । औला प्रश्न । अगु०। सूत्र।
हस्तकर्मकरणे प्रायश्चित्तम्हणुमंत-हनुमत-पुं०।"उधूं-हनूमत्कण्डूय-वातूले" ॥८।१ जे भिक्ख हत्थकम्मं करेइ करतं वा साइज्जइ । (सू०१) १२१॥ इति ऊत्कारस्य उकारः । प्रा०।"माल्विल्लोलाल-ब- इदाणि सुत्तालावगो भणति-जे-त्ति पदं,भित्ति पर्द,खुत्ति, मत-मम्तेत्तर-मणा मतोः" 15 | २ | १५६॥ इति मतोः स्थाने पयं, इत्थति पयं, कम्मं ति पर्व, करेति पर्व, सातिजति मम्त स्यादेशः। प्रा०। रामस्य अनुचरे भजनागर्भजाते पव- त्ति पदं। मतमय वानरभेदे, प्रा०।
- इदाणि पदस्थो भएण:इणुया-हनुका--स्त्री०। दंष्ट्राविशेषे, उत्स०२०।
जे ती खलु णिसे,भि ती पुण भेदणे खुवस्स खलु । इतसंकतशा-त्रि। हास्यादियिकारविकलतया भावनी
हत्थेण जं च करणं,कीरति तं हत्थकम्मं ति ॥ १॥ यव्यलोकशके, ०३ उ०।
से इति निर्देश, खलु विशेषणे , कि विशिनधि ?, भिहतसार-हतसार-त्रि० । अपहतद्रव्ये, प्रश्न. ३ माश्रद्वार।
क्षोर्नान्यस्य , भि इति विदारणं शु इति कर्मण पाण्यान ता-हत्या-स्त्री०। विधातिते, मि०५०१० । हनने, वि- कानावरमादिकर्म भिननीति भिक्षुः । भायभिक्षार्थिशेपा०१७०७ मा
पणे पुनः 'हन्थे' त्ति हम्यते अनेनति हस्तः, हसति वा मइत्थ-हस्त-पुं०। हम्यते ऽनेनेति हस्तः, हसति वा मुखमा
समावृत्यति हस्तः, पादाननिक्षेपादिसमर्थः शरीरकदेशो
हस्तः प्रतस्तेन यरकरणं व्यापार इत्यर्थः, स च व्यापारः क्रिस्येति हस्तः । मि००१ उ० । "स्तस्य थोऽसमस्त-स्तम्छे"
या भवति,अतः सा हस्तक्रिया क्रियमाणा कर्म भवतीत्यर्थः। MEN४५ ॥ इति स्तस्य थकारः । प्रा०। 'द्वितीय-तुर्ययो
नि० चू०१ उ०। रुपरि पूर्वः"ERIEO॥ इति द्वित्वप्रसङ्गे द्वितीयस्य थकारस्यो.
हस्तकर्मादीनां त्रयाणां पदाना प्रत्येकं पृथक पृथक प्ररूपण परि प्रथमस्तकारः। प्रा० भादाननिक्षेपादिसमथै शरीरकदे
बच्ये । यथाप्रतिज्ञातमेव निर्वाहयितकामो हस्तकर्मप्ररूपशे, मि००१ उ० । सूत्र । उत्त । द्वे वितस्तिः हस्तः । प्रथ० २५४ द्वार ।ज्यो । यद्ययजादीमा हस्तो न विद्यते
णां तावदाह
। नाम ठबणा हत्थो य, दबहत्थो य मावहत्थो य । तथाप्य पादी हस्त इव इस्ती । उपा० ७ ० । प्रत्रकविः
दुविहो य दबहत्थो, मूलगुणे उत्तरगुणे य ।।१२१६।। "स्वाम्याह दक्षिणं हस्तं, कथं भिक्षा मलासि भो!।। मामहस्तः स्थापनाहस्तो व्यहम्तो भावहस्तति ,
स प्राहदावहस्तम्या-धो भवामि कथं प्रभो!॥१॥" ! मतुर्धा हस्तः । तत्र मामस्थापनाहस्ती गनार्थी। द्रव्यहस्तो, पजाभोजनदानशान्तिककलापाणिग्रहस्थापना
शरीरभव्यशरीव्यतिरिक्को द्विविधो भवति । तद्यथाखोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । मूलगुणनियर्मिते उत्सग्गुणनिवर्तिते च यो जीवधिप्रमुक्तम्य (इस्थभिधाय दक्षिणहस्ते स्थिते)
शरीरस्य हस्तः स मूलस्य-जीवस्य गुणन-प्रयोगेण निवघामोऽहं रणसंमुखाङ्कगणनावामानशय्यादिकृत्,
सिंत इति मूलगुणनिवर्तितः । यस्तु काष्ठचित्रसेप्यकर्माविषु पूतादिव्यसनी त्यसौ स तु जगी चोक्षोऽस्मि न स्यं शुचिः॥१॥
नियर्तितो हस्तः स उत्तरगुणनिवर्सित उच्यते । ततः
अथ भावहस्तमाहराफ्यश्रीभवताउर्जितार्थिमिवहस्स्यागैः कृतार्थीकृता,
जीवो उ भावहत्थो, णेयम्बो होइ कम्मसंजुत्तो। संतुरोपि गृहाण दाममधुना नम्बम् मयां दानिषु । वितिभोचिय भादसो,जो तस्स विजाणमो पुरिसो १२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org