________________
0000
हकार
STOLEDGOGI 007
(१९७२) अभिधानराजेन्द्रः।
प्रत्यवधारणे, कोमलामन्त्रणे,हा०१६ अधु। छा। औ०। अनु० । प्रतिः । पञ्चा। दर्श। शिष्यामन्त्रणे , प्राचा०२ श्रु० २ १०३ उ०। अभ्युपगमद्योतने , अनु० । संप्रेषणे, सूत्र०१०११०२उ० खेदे सूत्र०२२०१०) प्रति अष्टः । एषमवेत्यर्थे, औ०। निर्देश, प्रतिभा पाक्यारम्भे, जं. २ वक्षः । आमन्त्रण, प्राचा०२ श्रु०१०१०४ उ० । हर्षे, अनुकम्पायाम् , रा०। हन्त-अव्या दीर्घत्वं च मागधदेशीयस्यात् , 'हंता अस्थि णो
चेव।' अत्र भगवानाह-हत्यादि, आमन्त्रण, जं०२ यक्ष।
हतब्ब-हन्तव्य-त्रिका "हन्खनोऽन्त्यस्य" ।।४।२४४ ॥ ह-ह-अव्य० । कण्ठस्थानीय ऊष्मसंज्ञकोऽयं यः। अधि- अत्र बहुलाधिकाराद्धन्तेः कर्तर्यपि नित्यं तच्च कचिन्न क्षेपार्थे, स्था० ७ ठा०३ उ० । पादपूरणे, संयोधने, नियो
भवतीत्युक्तेन भवति । इंतव्यं । प्रा० । दण्डकशादिभिर्व. गे, क्षेणे निग्रहे , प्रसिद्धौ च । कारः पुंसि यजने,
य, श्राचा० १ श्रु० ४ अ० १ उ०। बरुण हरिहंसयो । र खायलेपचा रणरोमाजवाजि"ता-हत्वा--अव्य० । विनाश्यत्यथै, स्था०३ ठा०२ उ०। ॥६॥ एका०ाहोरे, हारे, एकालाहा स्त्रियां स्यजन गत्या, लगुडादिभिरभ्याहायेत्यर्थे भ० ८ श. ५ उ० । बीणायां वा निगचते । नपुंसक हकारस्तु, कणिते मणिरा-त-त्रि० । ताच्छ्रीलिकस्तन् मृगशूकरादिकत्रसप्राणिहन्तरि, विषु ॥६॥" एका । खेद, १०४ उ०।
सूत्र. २ ध्रु० २ म। भाचा। हा-अभ्य० । "याऽव्ययोरखाताबापदातः" ।१।६७॥
हं-हन्तुम्-अव्य० । विनाशयितुमित्यर्थे, पृ०१ उ०२प्रक०। इति प्राकारस्य वा प्रकारः । विषाद, शोके, पाडायाम् ,
हंतण-रत्वा-प्रव्य० । “इम्सनोमयस्य" ॥८।४।२४४।। कुस्सायाचा प्रा०१पाद।
भत्र बहुलाधिकारान्तेः कर्तयि बित्य , तमच कांचन हम-इत-त्रि० । हम्-क। नाशिते, प्रतिहते प्रदिवे, मासा
भवतीत्युक्तेन भवति । प्रा० । विनाश्यत्यर्थे, संथा। मातु । रहिते गुणिते ना, भाये का हनने, गुणने, म०। प्रा० ।
इंद-गृहाण-प्रय०। “हन्द च रहाणार्थे।८।२।१८॥गृहाणार्थे हत-त्रि-कात्र केचित् । स्वादिषुइस्यारब्धषम्त:
हमति प्रयोकव्यम् 'द पलोएम इमं गृहाणेस्वर्थ: । प्रा०। स तु शौरसेनीमागधीविषय पय दृश्यते इति नोच्यते ।
दन्त-अब्याक । कोमलामन्त्रणे , स्था० ५ ० १ उ०। प्राकृते हि । हतम् । हनं । प्रा०।"हन्खमोऽन्त्यस्य" .।४।२४४ ॥ इत्यन्त्यस्य द्विग्धं न, कविध भवतीत्युक्तः।
आमन्त्रण , नि० चू० ४ उ० । हर्षे, प्रा. म०१ अ०। प्रा० । अगरते, स्थानान्तरं यमितेच। प्रा०।
हंदि-हन्दि--अव्य । "इंदि-विषाद-विकल्प-पश्चात्तापहमास--हतास-त्रिव । अत्र केचित् त्वादिषु द इत्यारन्थ
निमय-सस्य" ॥12॥१०॥ हदि इति विषादादिषु प्रयोयन्तः स तु शौरसेनीमागधीविषय एव रश्यते इति मोच्यते।
क्तव्यम्। "हंदि चलस सोसो, ण माणिशो हंदि हुज्ज एप्राकृते हि-हताशा , प्रायो । प्रा० श्राशाशूम्ये, बध्ये,
साहे। हंदि ण होही भणिगी, सा सिज्जा हंदि तुह कज्जे ।" निदेये, पिशुने च । प्रा०।।
प्रा० । उपप्रदर्शने, ०४ उ० । अनु० । प्राचा० । स्था० । हद- हति-स्त्री० । हन्-किन्-हनने, मारणे, व्याघाते, अपकर्षे, दश० । पा० । सम्म० । ने। श्रा०प० । आवश्रागुणने च । प्रा०४ पाद ।
मन्त्रसे, सा० १ श्रु०१५ ० । कोमलामन्त्रणे , जीया हउ-महम-त्रिका "सायस्मदोह" ||४। ३३५॥ इत्य
१६ अधि० । चोदकामन्त्रणे, व्य० १० उ० । स्थसंयोथ
ने, पिं० । प्रत्यक्षवाक्यदर्शने, नि० चू० १२ उ० । लोकभ्रंश अस्मच्छब्दस्य सौ परे हां इत्यादेशः । तसुहउं क
साधककारणोपप्रदर्शने , वृ० ३ उ०। लिजुगि दुलहहो । प्रा० ४ पान ।
भो-हम्भो-अव्य० । श्रामन्त्रण, सा० १ श्रु० १४ अ० । हं-हुँ-अस्य हर्षे, हिंसायां च । एका।
शिष्याऽऽमन्त्रणे, दश० १ चू०। महम-त्रिका भस्मदोम्मि अम्मि अम्हि-ह-अहं अहयं सिना'
हंश-हंस-पुं० । "रसोलशौ" ८४२८॥ इति मागध्यां दस्य३१०॥ इति सिमा सहितस्य परमच्छब्दस्य ई इत्यादे
| सकारस्य तालव्यशकारः । स्वनामख्याते पक्षिभेदे , प्रा० । शः अस्मछुमस्य प्रथमैकवचनार्थ जेण है घिद्धाप्राकाहा। इंजे-हजे-अव्य० । “हंजे ट्याहाने" RE१॥ शौरसेन्यां हस-हस-१०
हंस-हंस-पुं०। चतुरिन्द्रियजीयविशषे , अनु० । स्वनामखेट्याहाने हंजे इति निपातः प्रयोकव्यः । हंजे । चतुरिके!
ख्याते पक्षिभेदे , "अम्लत्येन रसझाया , मिश्रयोः क्षी
रनीरयोः। विवेच्य पिबति क्षीर,नीरं हंसो विमुञ्चति," श्रा० मास्यक्रियायां नहाभिनय कृते चेटीसंबोधन, प्रा० ४ पाद।
क० ११०। अनुयोगे हंसोदारणमुक्तम् । प्रा० म०१०। इंडिया-हण्डिका--स्त्री०। लघुकुम्भ्याम् ,मस्तकन्यस्तदधिह
अनु०। प्रश्नका रजके."बत्थधोवा हवंति हंसा वा." वस्त्रधावरिडका । विशे।
का-वस्त्रप्रक्षालका हंसा इव रजका इव भवन्ति । सूत्र०१ इंस-दन्त-अव्या वाक्योपल्यासे,आचा०१ थु० अ० १उ। ०४ अरउवा परिमाजकमले यतिविशेषेषु, ये पर्वतकुहर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org