Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1202
________________ अभिघानराजेन्द्रः। •जीयो' सि-विभक्तिव्यत्ययात् यो जीयस्य हस्तः कर्म-1 संघट्टणपरितावण, लहुगुरुग तिवायणे मूलं ॥१२२६।। संयुक्त-आदाननिक्षेपादिक्रियायुक्तः स नोप्रागमतो भावहस्त अशुषिरमनन्तरं छिनति मासलपु. शुभिरममम्तरं छिननि उच्यते । द्वितीयोऽपि चात्रादेशः समस्ति, यस्तस्य विहायकस्तदुपयुक्तः पुरुषः सोऽपि भावहस्तः प्रागमत इत्यर्थः। अतुलघुकम् । अशुधिरं परंपरं छिन्दतो गुरुको मासः, शुपिर अत्र नोश्रागमतो भावहस्तेनहाधिकारः(१०)(कर्मपक्ष्याख्या परपरं छिन्दतश्चतुर्गुरुका भवम्ति. शुधिरे बहुतरतोपवात् 'कम्म' शब्द तृतीयभागे २४४ पृष्ठे गता ।) एषां मध्ये अत्र गुरुतरं परंपरे शत्रुग्रहणे संक्निष्टतरं वित्तमिति करवा गुरुकतमेनाधिकारः, इति नेदत पाह-अधिकारोऽत्र भाव तमं प्रायश्चितम् । एवं शुद्धपदेवकायविराधनाभावे मम्नकर्मणो मोहोदयलक्षणेन शेषास्तु शिध्यमतिव्युत्पादनाचे प्र व्यम्.अशुद्धपदे पुनरिदमपरं प्रायश्चित्तम्-"संघहमि म्यादि, रूपिताः ततो भावहस्तेन यत्कर्म क्रियते तत् हस्तकर्म छेदनादिकं कुर्वन् द्वीन्द्रियान संघहयति चतुर्लघु, परितापभएयते इति प्रक्रमः। यति चतुर्गुरु, उपद्राययति पडलघु, श्रीन्द्रियान् संघहयाति चतुर्गुरु, परितापयति पदलघु. उपद्रावयति षड्गुरु मरिअथ भायकमेव व्याधिस्यासुराह न्द्रियान संघहयति पडलघु. परितापयति षड्गुरु, उपद्रादुविहं च भावकम्मं, असंकिलिडं च संकिलिडं च । वयति छेदः, पञ्चेन्द्रियान् संघहयति पदगुरु, परिथप्पं तु संकिलिहूं, असंकिसिटुं तु वोच्छामि ॥१२२२॥ तापयति छेदः, पचन्द्रियमतिपातयति मूलम् । एवमिद्विविधं च भायकर्म, तद्यथा-प्रसंक्लिएच, संक्लिष्टं च । न्द्रियानुलोम्येन सविस्तरं यथा पीठिकायामुक्तं तथैचशम्दी स्वागतानेकभेदसूचकी, तत्र संक्लिष्ट स्थाप्यं-प- यात्राऽपि मन्तव्यम्। श्वाक्ष्यते । असंक्लिष्टं तु साम्प्रतमेव पक्ष्यामि । | অথব্রামাইয়:यथा प्रतिक्षातमेव प्रमाणयति अझुसिरणतर लामो, गुरुगोभ परंपरे अझुमिरम्मि । छेदणे भेदणे चेव, घसणे पासणे तहा । झुसिराण चरे लहुगा,गुरुगा तु परंपरे महवा ।।१२२७॥ महिघाते सिणेहे य, काये खारे ति या बरे ॥१२२३॥ अशुषिरे अनन्तरे लघुको मासः, अशुपिरे परंपरे गुरुको छननं भेदनं चैव घर्षण पेषणं तथा अभिघातः स्नेहश्च मासः, शुधिरे अनन्तरे चतुर्लघु. गुषिरे परंपरे चतुर्गुरवः । काये क्षार इति या परः । एवमसंक्लिष्टस्य कर्मणोऽष्टी अथ येति प्रायश्चित्तस्य प्रकारान्तरघोतकः पवं तावच्छभेदाः भवन्ति । एतानि च छेदनादीनि शुषिरे वा कुर्यात् , दनपरंपरं व्याख्यानम्।। अशुषिरे वा। अथ भेदनादीनि व्याख्यातुकाम दमाहपुनरकै शुधिरादिछेदनं द्विधा कथमिति चेत् दुच्यते एमेव सेसएसु वि, करपादादी भणंतरं होई। एकेकं तं दुविहं, अणंतर परंपरं च णायम् । जंतु परंपरकरणं, तस्स विहाणं इमं होति ।। १२२८ ॥ भट्ठाणट्ठा य पुणो, होति प्रणडाएँ मासलहं । १२२४ । एयमेव छननवत् शेषेप्यपि भेदनादिषु च यक्रव्यं नवरं कर-- यत् शुषिरस्य अशुषिरस्य वा छेदनं तंदकै द्विविधम्-- पादाभ्यामादिशब्दात्-जानुकूपरादिभिः शरीरावयवः क्रियमन्तरं, परंपरं च ज्ञातव्यम् । पुनरेकैकं विधा-अर्थाद, मनधाच्च, सार्थकं निरर्थकं चेत्यर्थः । अनर्थक छेदनादिकं कुर्व माणाभ्यां भेदनादिकमनम्तरं भवति, यत् भेदनादेः परंपराता मासलघु असमाचारीनिष्पन्नमिति भावः । करणं तस्य विधानमिदं भवति । कवं पुनः छेवनमनन्तरं परंपरं वा संभवतीस्याह तद्यथानहदंतादि प्रखंतर, पिप्पलमादी परंपरे पाणा । कुवणयमादी भेदो, घसणमणिगादियाण कट्ठादी। छप्पइमादि असंजमे, छेदे परितावणादीया ॥१२२शा पगवरादिपीसण-गोप्फणधणुनादि अभिवातो।१२२६ नमोर्वन्तरादिग्रहणात्-पादेन या यच्छियते तदनन्तरछेद- कुयणयो-लगुडस्तेन प्राविशम्दादपललेणुकादिभिर्या घममुच्यते, पिप्पलकेन , आदिग्रहणात्-पाइलकछुरिकाकुठारादिभिर्यच्छिचते तत् परंपरछेदनम् , परस्परं वा छिन्दता टादिभेदः भेदन द्विधा त्रिधा छिद्रपातनमित्यर्थः एतत्परंगगतीर्थकरबणधराणामाशा न कृता भवति। तं छिन्दतं रहा भेदनमुच्यते । एवं घर्षणं मणिकादीमा मन्तव्यं, यथा मगिअन्येऽपि छिनम्ति इत्यमवस्था,एते तिष्ठन्तः छेदमादिकं सि. कारा लगुख्यधान् कृत्वा मणिकान् घर्षयन्ति , आदिशटूरं कुर्वन्तिम स्वाध्यायम् , एवं शय्यातरादी चिन्तयति मि ग्यात्प्रयालादिपरिग्रहः, 'कट्ठाइ' ति सम्बनकाष्ठफलकादिक या यत् घर्षति तद्वा घर्षणम्, 'पट्टग' सि,गम्धपकमनत्र बगः ध्यात्यम् । विराधना द्विविधा-संयमे,मात्मनि च । तत्र वस्त्रा प्रधानाः ये गम्धास्तवादीनां पेषणं मम्तव्यम् । गोफग्गा बर्मद ठौ छियमाने षट्पदिकादयो यद्विनाशमश्नुबते सोऽसंयमः संयमविराधनेत्यर्थः, अथ छेदन कुर्वतो हस्तस्य या पादस्य घरकमयी प्रसिद्धा तया, धनुःप्रभृतिभिर्वा लेष्टुकमुगलं या यत्प्रक्षिपति एषोऽभिघात उच्यते (अभिघातग्याच्या 'अवा खेदो भवति तत प्रारमविराधना । तत्रच परितापमहा भिघाय' शब्द प्रथमभागे ७१४ पृष्ठे गता। ) ततः शरण दुःखादिनिष्पा पाराशिकाम्तं प्रायश्चित्तम् । परंपराकरणभूनेन पत्रछेचादिषु निवर्सयति । क्षारो लवर्ष अथ शुद्ध शुद्धन प्रायश्चिनमाह समशुचिरे शुचिरे या कलिशादिभिः प्रक्षिपति । कलियो मुसिरबमुसिरे लहुगा,लहुगा गुरुगोय होवि गुरुगाया। वंशकारी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280