Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1201
________________ -(१९७४) अभिधानराजेन्द्रः। श-भू-भाग श्रवणे,स्वादि-पर०सक अनिद् । "gणोतेह- स्यम्दं प्रतिबोध्य हस्तयुगलं श्रेयासतः कारयन, लः"८1५८॥ इति गुणोतेहण इत्यादेशः । हह। प्रत्यग्रेचुरसेन पूर्णमृषभः पायात्स वः श्रीजिनः ॥३॥" , सुणा । शृणोति । प्रा०४ पाद । कल्प०१ अधि०७क्षण । (हस्तनिक्षेपी ' हत्थकम्म' शम्बे हन-भाग बधे, गतौ च । भ्वादि-पर० सका भनिद । हन्ति अनुपदमेव पच्यते। ) चतुर्विंशत्यक्गुलमाने अषमानविशेष, भवधीत् । "कुछ हन्ति कृशोदरी" इत्यादी भालङ्कारि- अनु । स्था० । 'हत्थेसु अंगुलीनो' उपा०२० । स्वनाकास्तु निहतार्थतामाहुः । वाच । प्रा०॥ क्याते नक्षत्रविशेष, जं. ७ वक्षः। स्था० । विशे। हरांत-न-त्रि० । प्राणषियोगकर्सरि, सूत्र०१५०११ मा हस्तमक्षत्रं पश्चतारम् । ज्यो०५पाहु।स। प्रभागोधूमादिदलनेम घातयति । स्था० ठा० ३ उ०। हत्थकम्म-हस्तकर्मन्-न० । इम्ति दशति या मुखमावृत्याs हसण-हनन-१० हिंसने , सूत्र०२९०१ ०। प्राचा० । मेनेति हस्तः,शरीरैकदेशो निक्षेपादानादिसमर्थस्तेन यत्कर्म म्यापादने, सूत्र० । गुणने , विनाशने, हा० १ श्रु० १८. क्रियते तद्धस्तकर्म । ०१ उ०३ प्रकका समयप्रसिद्धे (स्था०४ म. प्रश्न जिघांसने, भा० । पीडने, सूत्र० १७०५० ठा०२ उ०) लिङ्गस्य करमर्दनन शुक्रपुद्रलनिष्काशने , जीन २301 हस्तकर्म प्रागमप्रसिद्धम् , स्था० ३ ठा०४ उ० । वेदयिकारइलावण-घातन-म० प्रनोऽनुझायाम् , स्थाठा०३ उ०।। विशेष, दशा०२म०।" णो सय पाणिणा मिलजेज्जा" । न हणु-ह(नु)---पुं० । श्री० । हन्-उन्-या-ऊ। कपोलक्यो- संबाधनं कुर्यात् यतस्तदपि हस्तसंवाधनं चारित्रं परिस्थे मुखभागे, हविलासिम्याम् , रोगे,मनविशेषे, मृतौ शबलीकरोति । सूत्र०१श्रु०४१०२ उ० स०। ..ास्त्री।वाच । चिबुके,तं० । औला प्रश्न । अगु०। सूत्र। हस्तकर्मकरणे प्रायश्चित्तम्हणुमंत-हनुमत-पुं०।"उधूं-हनूमत्कण्डूय-वातूले" ॥८।१ जे भिक्ख हत्थकम्मं करेइ करतं वा साइज्जइ । (सू०१) १२१॥ इति ऊत्कारस्य उकारः । प्रा०।"माल्विल्लोलाल-ब- इदाणि सुत्तालावगो भणति-जे-त्ति पदं,भित्ति पर्द,खुत्ति, मत-मम्तेत्तर-मणा मतोः" 15 | २ | १५६॥ इति मतोः स्थाने पयं, इत्थति पयं, कम्मं ति पर्व, करेति पर्व, सातिजति मम्त स्यादेशः। प्रा०। रामस्य अनुचरे भजनागर्भजाते पव- त्ति पदं। मतमय वानरभेदे, प्रा०। - इदाणि पदस्थो भएण:इणुया-हनुका--स्त्री०। दंष्ट्राविशेषे, उत्स०२०। जे ती खलु णिसे,भि ती पुण भेदणे खुवस्स खलु । इतसंकतशा-त्रि। हास्यादियिकारविकलतया भावनी हत्थेण जं च करणं,कीरति तं हत्थकम्मं ति ॥ १॥ यव्यलोकशके, ०३ उ०। से इति निर्देश, खलु विशेषणे , कि विशिनधि ?, भिहतसार-हतसार-त्रि० । अपहतद्रव्ये, प्रश्न. ३ माश्रद्वार। क्षोर्नान्यस्य , भि इति विदारणं शु इति कर्मण पाण्यान ता-हत्या-स्त्री०। विधातिते, मि०५०१० । हनने, वि- कानावरमादिकर्म भिननीति भिक्षुः । भायभिक्षार्थिशेपा०१७०७ मा पणे पुनः 'हन्थे' त्ति हम्यते अनेनति हस्तः, हसति वा मइत्थ-हस्त-पुं०। हम्यते ऽनेनेति हस्तः, हसति वा मुखमा समावृत्यति हस्तः, पादाननिक्षेपादिसमर्थः शरीरकदेशो हस्तः प्रतस्तेन यरकरणं व्यापार इत्यर्थः, स च व्यापारः क्रिस्येति हस्तः । मि००१ उ० । "स्तस्य थोऽसमस्त-स्तम्छे" या भवति,अतः सा हस्तक्रिया क्रियमाणा कर्म भवतीत्यर्थः। MEN४५ ॥ इति स्तस्य थकारः । प्रा०। 'द्वितीय-तुर्ययो नि० चू०१ उ०। रुपरि पूर्वः"ERIEO॥ इति द्वित्वप्रसङ्गे द्वितीयस्य थकारस्यो. हस्तकर्मादीनां त्रयाणां पदाना प्रत्येकं पृथक पृथक प्ररूपण परि प्रथमस्तकारः। प्रा० भादाननिक्षेपादिसमथै शरीरकदे बच्ये । यथाप्रतिज्ञातमेव निर्वाहयितकामो हस्तकर्मप्ररूपशे, मि००१ उ० । सूत्र । उत्त । द्वे वितस्तिः हस्तः । प्रथ० २५४ द्वार ।ज्यो । यद्ययजादीमा हस्तो न विद्यते णां तावदाह । नाम ठबणा हत्थो य, दबहत्थो य मावहत्थो य । तथाप्य पादी हस्त इव इस्ती । उपा० ७ ० । प्रत्रकविः दुविहो य दबहत्थो, मूलगुणे उत्तरगुणे य ।।१२१६।। "स्वाम्याह दक्षिणं हस्तं, कथं भिक्षा मलासि भो!।। मामहस्तः स्थापनाहस्तो व्यहम्तो भावहस्तति , स प्राहदावहस्तम्या-धो भवामि कथं प्रभो!॥१॥" ! मतुर्धा हस्तः । तत्र मामस्थापनाहस्ती गनार्थी। द्रव्यहस्तो, पजाभोजनदानशान्तिककलापाणिग्रहस्थापना शरीरभव्यशरीव्यतिरिक्को द्विविधो भवति । तद्यथाखोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् । मूलगुणनियर्मिते उत्सग्गुणनिवर्तिते च यो जीवधिप्रमुक्तम्य (इस्थभिधाय दक्षिणहस्ते स्थिते) शरीरस्य हस्तः स मूलस्य-जीवस्य गुणन-प्रयोगेण निवघामोऽहं रणसंमुखाङ्कगणनावामानशय्यादिकृत्, सिंत इति मूलगुणनिवर्तितः । यस्तु काष्ठचित्रसेप्यकर्माविषु पूतादिव्यसनी त्यसौ स तु जगी चोक्षोऽस्मि न स्यं शुचिः॥१॥ नियर्तितो हस्तः स उत्तरगुणनिवर्सित उच्यते । ततः अथ भावहस्तमाहराफ्यश्रीभवताउर्जितार्थिमिवहस्स्यागैः कृतार्थीकृता, जीवो उ भावहत्थो, णेयम्बो होइ कम्मसंजुत्तो। संतुरोपि गृहाण दाममधुना नम्बम् मयां दानिषु । वितिभोचिय भादसो,जो तस्स विजाणमो पुरिसो १२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280