Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1199
________________ 0000 हकार STOLEDGOGI 007 (१९७२) अभिधानराजेन्द्रः। प्रत्यवधारणे, कोमलामन्त्रणे,हा०१६ अधु। छा। औ०। अनु० । प्रतिः । पञ्चा। दर्श। शिष्यामन्त्रणे , प्राचा०२ श्रु० २ १०३ उ०। अभ्युपगमद्योतने , अनु० । संप्रेषणे, सूत्र०१०११०२उ० खेदे सूत्र०२२०१०) प्रति अष्टः । एषमवेत्यर्थे, औ०। निर्देश, प्रतिभा पाक्यारम्भे, जं. २ वक्षः । आमन्त्रण, प्राचा०२ श्रु०१०१०४ उ० । हर्षे, अनुकम्पायाम् , रा०। हन्त-अव्या दीर्घत्वं च मागधदेशीयस्यात् , 'हंता अस्थि णो चेव।' अत्र भगवानाह-हत्यादि, आमन्त्रण, जं०२ यक्ष। हतब्ब-हन्तव्य-त्रिका "हन्खनोऽन्त्यस्य" ।।४।२४४ ॥ ह-ह-अव्य० । कण्ठस्थानीय ऊष्मसंज्ञकोऽयं यः। अधि- अत्र बहुलाधिकाराद्धन्तेः कर्तर्यपि नित्यं तच्च कचिन्न क्षेपार्थे, स्था० ७ ठा०३ उ० । पादपूरणे, संयोधने, नियो भवतीत्युक्तेन भवति । इंतव्यं । प्रा० । दण्डकशादिभिर्व. गे, क्षेणे निग्रहे , प्रसिद्धौ च । कारः पुंसि यजने, य, श्राचा० १ श्रु० ४ अ० १ उ०। बरुण हरिहंसयो । र खायलेपचा रणरोमाजवाजि"ता-हत्वा--अव्य० । विनाश्यत्यथै, स्था०३ ठा०२ उ०। ॥६॥ एका०ाहोरे, हारे, एकालाहा स्त्रियां स्यजन गत्या, लगुडादिभिरभ्याहायेत्यर्थे भ० ८ श. ५ उ० । बीणायां वा निगचते । नपुंसक हकारस्तु, कणिते मणिरा-त-त्रि० । ताच्छ्रीलिकस्तन् मृगशूकरादिकत्रसप्राणिहन्तरि, विषु ॥६॥" एका । खेद, १०४ उ०। सूत्र. २ ध्रु० २ म। भाचा। हा-अभ्य० । "याऽव्ययोरखाताबापदातः" ।१।६७॥ हं-हन्तुम्-अव्य० । विनाशयितुमित्यर्थे, पृ०१ उ०२प्रक०। इति प्राकारस्य वा प्रकारः । विषाद, शोके, पाडायाम् , हंतण-रत्वा-प्रव्य० । “इम्सनोमयस्य" ॥८।४।२४४।। कुस्सायाचा प्रा०१पाद। भत्र बहुलाधिकारान्तेः कर्तयि बित्य , तमच कांचन हम-इत-त्रि० । हम्-क। नाशिते, प्रतिहते प्रदिवे, मासा भवतीत्युक्तेन भवति । प्रा० । विनाश्यत्यर्थे, संथा। मातु । रहिते गुणिते ना, भाये का हनने, गुणने, म०। प्रा० । इंद-गृहाण-प्रय०। “हन्द च रहाणार्थे।८।२।१८॥गृहाणार्थे हत-त्रि-कात्र केचित् । स्वादिषुइस्यारब्धषम्त: हमति प्रयोकव्यम् 'द पलोएम इमं गृहाणेस्वर्थ: । प्रा०। स तु शौरसेनीमागधीविषय पय दृश्यते इति नोच्यते । दन्त-अब्याक । कोमलामन्त्रणे , स्था० ५ ० १ उ०। प्राकृते हि । हतम् । हनं । प्रा०।"हन्खमोऽन्त्यस्य" .।४।२४४ ॥ इत्यन्त्यस्य द्विग्धं न, कविध भवतीत्युक्तः। आमन्त्रण , नि० चू० ४ उ० । हर्षे, प्रा. म०१ अ०। प्रा० । अगरते, स्थानान्तरं यमितेच। प्रा०। हंदि-हन्दि--अव्य । "इंदि-विषाद-विकल्प-पश्चात्तापहमास--हतास-त्रिव । अत्र केचित् त्वादिषु द इत्यारन्थ निमय-सस्य" ॥12॥१०॥ हदि इति विषादादिषु प्रयोयन्तः स तु शौरसेनीमागधीविषय एव रश्यते इति मोच्यते। क्तव्यम्। "हंदि चलस सोसो, ण माणिशो हंदि हुज्ज एप्राकृते हि-हताशा , प्रायो । प्रा० श्राशाशूम्ये, बध्ये, साहे। हंदि ण होही भणिगी, सा सिज्जा हंदि तुह कज्जे ।" निदेये, पिशुने च । प्रा०।। प्रा० । उपप्रदर्शने, ०४ उ० । अनु० । प्राचा० । स्था० । हद- हति-स्त्री० । हन्-किन्-हनने, मारणे, व्याघाते, अपकर्षे, दश० । पा० । सम्म० । ने। श्रा०प० । आवश्रागुणने च । प्रा०४ पाद । मन्त्रसे, सा० १ श्रु०१५ ० । कोमलामन्त्रणे , जीया हउ-महम-त्रिका "सायस्मदोह" ||४। ३३५॥ इत्य १६ अधि० । चोदकामन्त्रणे, व्य० १० उ० । स्थसंयोथ ने, पिं० । प्रत्यक्षवाक्यदर्शने, नि० चू० १२ उ० । लोकभ्रंश अस्मच्छब्दस्य सौ परे हां इत्यादेशः । तसुहउं क साधककारणोपप्रदर्शने , वृ० ३ उ०। लिजुगि दुलहहो । प्रा० ४ पान । भो-हम्भो-अव्य० । श्रामन्त्रण, सा० १ श्रु० १४ अ० । हं-हुँ-अस्य हर्षे, हिंसायां च । एका। शिष्याऽऽमन्त्रणे, दश० १ चू०। महम-त्रिका भस्मदोम्मि अम्मि अम्हि-ह-अहं अहयं सिना' हंश-हंस-पुं० । "रसोलशौ" ८४२८॥ इति मागध्यां दस्य३१०॥ इति सिमा सहितस्य परमच्छब्दस्य ई इत्यादे | सकारस्य तालव्यशकारः । स्वनामख्याते पक्षिभेदे , प्रा० । शः अस्मछुमस्य प्रथमैकवचनार्थ जेण है घिद्धाप्राकाहा। इंजे-हजे-अव्य० । “हंजे ट्याहाने" RE१॥ शौरसेन्यां हस-हस-१० हंस-हंस-पुं०। चतुरिन्द्रियजीयविशषे , अनु० । स्वनामखेट्याहाने हंजे इति निपातः प्रयोकव्यः । हंजे । चतुरिके! ख्याते पक्षिभेदे , "अम्लत्येन रसझाया , मिश्रयोः क्षी रनीरयोः। विवेच्य पिबति क्षीर,नीरं हंसो विमुञ्चति," श्रा० मास्यक्रियायां नहाभिनय कृते चेटीसंबोधन, प्रा० ४ पाद। क० ११०। अनुयोगे हंसोदारणमुक्तम् । प्रा० म०१०। इंडिया-हण्डिका--स्त्री०। लघुकुम्भ्याम् ,मस्तकन्यस्तदधिह अनु०। प्रश्नका रजके."बत्थधोवा हवंति हंसा वा." वस्त्रधावरिडका । विशे। का-वस्त्रप्रक्षालका हंसा इव रजका इव भवन्ति । सूत्र०१ इंस-दन्त-अव्या वाक्योपल्यासे,आचा०१ थु० अ० १उ। ०४ अरउवा परिमाजकमले यतिविशेषेषु, ये पर्वतकुहर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280