Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1196
________________ प सोस अभिधानराजेन्द्रः। सोहम्मकप्प सोस-शोष-०। स्नेहविगमने,ौ० । संथा । जी०। शरीर- कल्पवृक्ष उक्लार्थः , पयोऽयम् 'तयो'ति तपोयिशषो भवस्नेहशोषणरोगे, जी० ३ प्रति०४ अधिः। ति कर्तव्य इति व्यकम् , इति गाथार्थः । सोसण-देशी-पवने, दे० ना०८ वर्ग ४५ गाथा । इहैव विधिशेषमाह दाणं च जहासत्ति, एत्थ समत्तीऍ कप्परुक्खस्स । सोसणी-वेशी-कटपाम् , दे० ना० बर्ग ५५ गाथा। उवणा य विविहफलहर-संणामियचित्तडालस्स ॥३६॥ सोसिम-शोषित-त्रि० ! नीरसीकृते , मा०१ श्रु०१०। दानं च साध्वादिभ्यो देयं यथाशक्ति प्रश्र तपसि , सोसियकसाय-शोषितकपाय--त्रि० । शोषिताः-कृशीकृताः समाप्ती वाऽस्य तपसः कल्पवृक्षस्य सुवर्णतन्दुलादि मयस्य , स्थापना चन्यासश्च । किंविधस्प ? विविधफकायाः सभेदाः क्रोधमानमायालोभाल्या येन स शोषितक लभरण-मानाविधफलभारेण सनमिताम्यवनतीकृतानि पायः । सूक्ष्मसंपराये, ग०१ अधि० । चित्राणि विविधानि डालानि-शाखा यस्य स तथा सोसियप्पाण-शोषितप्राण-त्रिका शोषिताः म्लानि प्रापिताः तस्य, इति गाथार्थः। प्राणा इन्द्रियादयो येषां ते शोषितप्राणाः । तपःकृशेषु, ग०२ एए अवझोसणगा, इट्ठफलसाहगा व सहाणे । अधि०। अमत्थजुया य तहा, विस्मेया बुद्धिमंतहि ॥३७॥ सोह-सोफ-पुं० । शरीगदिशोथे, “सोफः स्यात् पदविधो पतानि प्रषजोषणकानि-तपोषिशेषसेवाः , फलघोरी, दोरुसिंघलक्षणः । व्यस्तैः समस्तैश्चापीह, तथा साधकामि स्वस्थाने-स्वविषये अव्युत्पन्नधिनेयलक्षण, रक्ताभिघातजः ॥ १॥" प्राचा० १७०६ ०१ उ०। अम्बर्थयुक्तानि च, तथा अम्बर्थश्चैषां प्राग्दर्शित एव । पिंहसोहंजणी-शोभाजनी-स्त्री०। स्वनामण्याते नगरीभेदे, विपा. यानि बुद्धिमद्भिः इति गाथार्थः । पश्चा० १६ विषः। १७०४ म०१ उ०। (तत्र शकटकुमार पासीत्।) सोहण-शोधन-न । मिरतिचारकरणे, उपा०१०। सोहंत-शोभमान-त्रि० । शोभत इति शोभमानः । शोभां। शोभन-त्रि० । प्रधाने, पश्चा०७विधा प्राव। मामा । विभति, प्रक्षा०२ पद । कल्प। माले, मा०म०१० अन्वेषणे, 'भो वेवाणुप्पिया! सोसोहग्ग-सौभग्य-न० । सुभगत्वे, औ० । कंध पुण अस्थ इणपुरे गयरे चारगसोहणं करेह' । प्रा०५०१०। तस्थ सोहग्गं । दर्श०३ तत्व। सोहणग-शोधनक--न० । कर्णशोधने , दम्तशोधने च । पृ० ३ उ० । पं०५०। सोहग्गप्परुक्खतव-सौभाग्यकल्पवृक्षतपम्-नासौभाग्य सोहणदेव-शोभनदेव-पुं० । स्वनामख्यांत देयविशेषे, "अहो स्य सुभगतायाः संपादने कल्पवृक्ष व यः स सौभाग्यक शोभनदेवस्य , सूत्रधारशिरोमणः। तचैत्यरचनाशिल्पा-माम रूपवृक्षस्तद्रपंतपः । लौकिकविशेषार्थे चित्रतपोभेदे, पश्चा। लेभे यथार्थताम् ॥ १॥" ती०७ कल्प। बत्तीसं पायाम, एगंतरपारणेण सुविसुद्धो। | सोहणपुर-शोभनपुर-१० । स्थनामख्याते नगरे , प्रा० चू० तह परमभूसणो खलु, भूसणदाणप्पहाणो य ।।६॥ । १०।। द्वात्रिंशदायाम्याचाम्लानि एकान्तरपारणेम-पकायाम- सोहम्म-सौधर्म-पुं०। सकलबिमानसौधर्मावतंसकाभिधानव्ययहितभोजनेन सुषिशुद्धानि-निर्दोषाणि तथेति समु- विमानविशेषोपलक्षितस्थासौधर्मः। शकेन्द्रपालित प्रथम चये, परमभूषणः खलूकशब्दार्थः । भूषणामप्रधाम जि. देवलोके, अनु०।०प्र०। उत्तप्रव० । जी०। ('ठाण' माय तिलकाचाभरणामसारः, इति गाथार्थः। शम्ने चतुर्थभागे धैमानिकानां स्थाननिरूपणेऽयं वर्णितः ।) एवं मायइजणगो, विभो णवरमेस सम्बत्थ । 'भगवती महावीरस्य पश्चमे गणधरे,स०। (अस्य वक्तव्यता 'सुहम्म' शम्मेऽस्मिन्नेव भागे गता!) अणिमूहियबलपिरिय-स्स होइ सुद्धो बिसेसेणं ॥३४॥ सोहम्मकप्प-सौधर्मकन्य--पुं० । प्रथमदेवलोके , रा० । चतुएथमिस्येकाम्तरितद्वात्रिंशदायामरूपम् , मायतिजनक ईशपर्वधारिणो जघन्यतो लान्तकदेवलोकं यावद यान्ति , उनार्थः विज्ञयः , मबरं केवलमयं विशेष इत्यर्थः , कार्तिकष्ठिजीवस्तु चतुर्दशपूर्व्यपि सौधर्मदेवलोक गतपणेऽयं सर्वत्र-सर्यधर्मकस्येषु अनिहितबलवीर्यस्य स्तत्र को हेतुरिति !, प्रश्नः , अत्रोत्तरम्-तत्र पूर्वविभवति शुद्धो विशेषणेति व्यक्तम् । नवरं पलं-शारीरः प्राणाः, स्मृतिरेव हेतुः सम्भाव्यत इति ॥ १६५ ॥ सेन. ४ उ०वीर्य-चित्तोत्साहः इति गाथार्थः। ला | सौधादिदेवलोकेषु प्रतिप्रतरं सकलबिमानानाचित्ते एगंतरमो, सव्वरसं पारणं च विहिपुव्वं । माधारभूतैका भूमिरस्ति न वा ? इति प्रश्नः , अत्रोत्तरम् सकलषिमानानामाधारभूतैका भूमिर्नास्तीत्यवसीयते - सोहग्गकप्परुक्खो, एस तबो होइ णायम्यो ।। ३५॥ तो भगवत्यादौ पृथिवीप्रश्न रत्नप्रभादय ईपत्प्राम्भारपर्यऔर मासे एकाम्लरकः-एकदिनव्यवहितः उपवास म्ता अष्टावेष पृथिव्य उनाः सन्ति नत्वधिका इति ॥३५॥ इति गम्यते । सर्वरसं। सविकृतिकमित्यर्थः , पारणं च सेन० १उला सौधर्मे किल्बिपिकाणां विमानानि भोजनम् । विधिपूर्ण गुरुदानादिपूर्वकमित्यर्थः, सौमाग्य-द्वात्रिंशलतमध्येऽम्यानि वा ? वेषां चानां च. सम्यक्त्वं २६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280