Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1191
________________ सोमिल अभिधानराजेन्द्रः। सोमिलुद्देश भक्खेया अभक्खेया ?, सोमिला ! कुलत्था भक्खया वि दवालसविहं सावगधम्म पडिवज्जति पडिवञ्जित्ता सअभक्खया वि, सेकेण्डेण. जाव अभक्खेया वि?, से मणं भगवं महावीरं वंदति० जाव पडिगए । तए से नूणं सोमिला! ते बंभन्नएसु नएसु दुविहा कुलत्था पं० सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव तं० इत्थिकुलत्था य, धनकुलत्था य, तत्थ ण जे ते इस्थि- विहरइ मंते त्ति भगवं गोयमे समणं भगवं महावीर कुलत्था ते तिविहा पं०, संजहा-कुलकत्रयाइ वा कुलव- वंदति वंदित्ता नमसति २ सित्ता पभू णं भंते ! सोमिले हृयाति वा कुलमाउयाइ वा, ते णं समणाणं निग्गंथाणं माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता जहेब संखे अभक्खेया। तत्थ णं जे ते धनकुलत्था एवं जहा धन- तहेव निरवसेसं० जाव अंतं काहिति । सेवं भंते ! सेव सरिसवा से तेणद्वेणंजाब अभक्खेया वि । (सू०६४६+) भंते त्ति जाब विहरति । (मू०६४७) 'ते ण' मित्यादि, माइंच ण ' ति इमानि च वक्ष्यमाणानि यात्रायापनीयादीनि 'जत्त'त्ति यानं यात्रा-संयम 'एगे भव' मित्यादि , एको भवानित्यकत्याभ्युपगमे योगेषु प्रवृत्तिः 'जवणिज्ज' ति यापनीयं--मोक्षाध्वनि ग भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः 'अब्बाबाई' नोऽनेकतोपलक्षित एकत्वं दृषयिष्यामीति बुद्धया पर्यनुनि शरीरबाधानामभावः 'फासुयविहारं ति' प्रासुकविहा योगः सोमिलभट्टन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगे-निर्जीव पाश्रय इति, 'तबनियमसंजमसज्झायमाणा गमे ऽहमित्येकविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दबस्सयमारपसु'ति इह नपः-अनशनादि नियमाः-तद्धि पयिष्यामीति बुद्धया पर्यनुयोगी विहितः, 'अक्खए भव' पया अभिप्रहविशेषाः यथा एतावत्तपः स्वाध्यायवैयावृत्या मित्यादिना च पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, 'श्रणदि मयाऽवश्य रात्रिन्दिवादौ विधेयमित्यादिरूपाः संयमः गभूयभावविए भवं' ति अनेके भूता-अतीताः भावाःप्रत्युपेक्षणादिः स्वाध्यायो-धर्मकथादि ध्यान-धर्मादिःमा सत्तापरिणामा भब्याश्च भाविनो यस्य स तथा, अनेन वश्यक-पद्विधम् , एतेषु च यद्यपि भगवतः किञ्चिन्न तदा चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः , एकनी विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्य तरपरिग्रहे तस्यैव दूषणायेति , तत्र च भगवता स्याद्वावगन्तव्यम् , 'जयणत्ति प्रवृत्तिः 'इंदियजयणिज्ज' ति इन्द्रि दस्य निखिलदोषगोचरतिक्रान्तत्वात्समवलम्ब्योत्सरमदायविषयं यापनीयं-वश्यत्वमिन्द्रिययापनीयम् ,एवं नोइन्द्रि पि-'एगेवि अह' मित्यादि, कथमित्येतत् ? इत्यत आहययापनीयं,नवरं नाशब्दस्य मिथवचनत्यादिन्द्रियर्मियाः स 'दव्यट्टयाए पगोऽहं' ति जीवद्रव्यस्यैकत्वेनैकोऽहं न त हार्थत्वाद्वा इन्द्रियाणां सहचरिता नोइन्द्रियाः-पाया , प्रदेशार्थतया । तथा हि-अनेकत्वान्ममेत्यवयवादीनामनेकत्वाएषां च यात्रादिपदानां सामयिकगम्भीरार्थत्येन भग- पलम्भो न बाधकः, तथा कश्चित्स्वभावमाश्रित्यैकत्वसंचतस्तदर्थपरिक्षानमसम्भावयता तेनापभ्रजनार्थ प्रश्नः कृत ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्विइति । 'सरिसव ' सि एकत्र प्राकृतशैल्या सहशवयसः स्यमपि न विरुद्धमित्यत उक्तम्-'नाणदंसट्टयाए दुवे वि समानवयसः अन्यत्र सर्वपाः-सिद्धार्थकाः, (द्रव्यमाषवक्त- अहं' ति, न चैकस्य स्वभावभेदो न दृश्यते, एको हि देव्यता कालमासवनव्यता च ' मास ' शब्दे पश्चमभागे वदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वगना ।) कुलस्थ ' नि एकत्र कुले तिष्ठन्तीति कुल- भ्रातृयत्वादीननेकान् स्वभावाँलभत इति, तथा प्रदेशार्थस्था:- कुलानाः, अन्यत्र कुलन्थाः धाम्यविशेषाः सरिस-! तयाऽसंख्येयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां यादिपप्रश्नश्च छलग्रहणेनोपहासार्थ कृत इति । क्षयाभावात् ,तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभाअथ च-सरि विमुच्य भगवतो वस्तुतत्व वात् , किमुक्नं भवति?-अवस्थितोऽप्यह-नित्योऽप्यहम, ज्ञानजिज्ञासयाऽऽह असंख्येयप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यएगे भवं दुवे भवं अक्खए भवं अव्वए भवं अव ताऽभ्युपगमेऽपि न दोषः , तथा 'उवओगट्टयाए 'त्ति वि विधविषयानुपयोगानाश्रित्यानकभूतभावभविकोऽप्यहम् , द्विए भवं अणेगभूयभावभविए भवं ?, सोमिला ! अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथपग वि अहं० जाव अणेगभृयभावभविए वि अहं, से के- शिवभिन्नानां भूतत्वाद भाविवारचेत्यनित्यपक्षोऽपि न दोगणद्वेण मंते ! एवं वुच्चइ० जाव भविए वि अहं !! पायेति । एवं जहा रायप्पसगइजे' इत्यादि, अनेन मोमिला ! दबट्ठयाए एगे अहं नाणदंसणट्ठयाए दुवि च यत्सूचितं तस्यार्थलेशो दयते-यथा देवानांप्रि याणामन्ति के बहवो राजेश्वरतलबरादयस्त्याचा हिरण्यहै अहं पएसट्टयाए अक्खए वि अहं अब्बए वि अहं अ सुवर्णादि मुण्डा भूत्वाऽगारादनगारितां प्रवजन्ति, न खल वद्विप वि अहं, उवयोगट्ठयाए भणेगभूयभावभविए वि अहं तथा शक्नोमि प्रवजितुमितीच्छाम्यहमणुव्रतादिकं गृहिमें नणदुर्ग जाब भविए वि अहं । एत्थ ण से सोमिले- धर्म भगवदन्ति के प्रतिपत्तम् । ततो भगवानाह-यथासुख माग मंबुद्धे समणं भगवं महावीरं जहा खंदो० जाव' देवानुप्रिय ! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति । मे जय तज्झे वदह जहाणे देवाणप्पियाणं अंतिए भ० १८ श० १० उ० । बहवं गईसर० एवं जहा रायप्पसेणइज्जे चित्तो. जाव सोमिलुद्देश-सोमिलोद्देश-पुं० । सोमिल ब्राह्मणयक्तव्यताप्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280