________________
सोमिल अभिधानराजेन्द्रः।
सोमिलुद्देश भक्खेया अभक्खेया ?, सोमिला ! कुलत्था भक्खया वि दवालसविहं सावगधम्म पडिवज्जति पडिवञ्जित्ता सअभक्खया वि, सेकेण्डेण. जाव अभक्खेया वि?, से मणं भगवं महावीरं वंदति० जाव पडिगए । तए से नूणं सोमिला! ते बंभन्नएसु नएसु दुविहा कुलत्था पं० सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव तं० इत्थिकुलत्था य, धनकुलत्था य, तत्थ ण जे ते इस्थि- विहरइ मंते त्ति भगवं गोयमे समणं भगवं महावीर कुलत्था ते तिविहा पं०, संजहा-कुलकत्रयाइ वा कुलव- वंदति वंदित्ता नमसति २ सित्ता पभू णं भंते ! सोमिले हृयाति वा कुलमाउयाइ वा, ते णं समणाणं निग्गंथाणं माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता जहेब संखे अभक्खेया। तत्थ णं जे ते धनकुलत्था एवं जहा धन- तहेव निरवसेसं० जाव अंतं काहिति । सेवं भंते ! सेव सरिसवा से तेणद्वेणंजाब अभक्खेया वि । (सू०६४६+) भंते त्ति जाब विहरति । (मू०६४७) 'ते ण' मित्यादि, माइंच ण ' ति इमानि च वक्ष्यमाणानि यात्रायापनीयादीनि 'जत्त'त्ति यानं यात्रा-संयम
'एगे भव' मित्यादि , एको भवानित्यकत्याभ्युपगमे योगेषु प्रवृत्तिः 'जवणिज्ज' ति यापनीयं--मोक्षाध्वनि ग
भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः 'अब्बाबाई'
नोऽनेकतोपलक्षित एकत्वं दृषयिष्यामीति बुद्धया पर्यनुनि शरीरबाधानामभावः 'फासुयविहारं ति' प्रासुकविहा
योगः सोमिलभट्टन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगे-निर्जीव पाश्रय इति, 'तबनियमसंजमसज्झायमाणा
गमे ऽहमित्येकविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दबस्सयमारपसु'ति इह नपः-अनशनादि नियमाः-तद्धि
पयिष्यामीति बुद्धया पर्यनुयोगी विहितः, 'अक्खए भव' पया अभिप्रहविशेषाः यथा एतावत्तपः स्वाध्यायवैयावृत्या
मित्यादिना च पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः, 'श्रणदि मयाऽवश्य रात्रिन्दिवादौ विधेयमित्यादिरूपाः संयमः
गभूयभावविए भवं' ति अनेके भूता-अतीताः भावाःप्रत्युपेक्षणादिः स्वाध्यायो-धर्मकथादि ध्यान-धर्मादिःमा
सत्तापरिणामा भब्याश्च भाविनो यस्य स तथा, अनेन वश्यक-पद्विधम् , एतेषु च यद्यपि भगवतः किञ्चिन्न तदा
चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः , एकनी विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्य
तरपरिग्रहे तस्यैव दूषणायेति , तत्र च भगवता स्याद्वावगन्तव्यम् , 'जयणत्ति प्रवृत्तिः 'इंदियजयणिज्ज' ति इन्द्रि
दस्य निखिलदोषगोचरतिक्रान्तत्वात्समवलम्ब्योत्सरमदायविषयं यापनीयं-वश्यत्वमिन्द्रिययापनीयम् ,एवं नोइन्द्रि
पि-'एगेवि अह' मित्यादि, कथमित्येतत् ? इत्यत आहययापनीयं,नवरं नाशब्दस्य मिथवचनत्यादिन्द्रियर्मियाः स
'दव्यट्टयाए पगोऽहं' ति जीवद्रव्यस्यैकत्वेनैकोऽहं न त हार्थत्वाद्वा इन्द्रियाणां सहचरिता नोइन्द्रियाः-पाया ,
प्रदेशार्थतया । तथा हि-अनेकत्वान्ममेत्यवयवादीनामनेकत्वाएषां च यात्रादिपदानां सामयिकगम्भीरार्थत्येन भग- पलम्भो न बाधकः, तथा कश्चित्स्वभावमाश्रित्यैकत्वसंचतस्तदर्थपरिक्षानमसम्भावयता तेनापभ्रजनार्थ प्रश्नः कृत
ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्विइति । 'सरिसव ' सि एकत्र प्राकृतशैल्या सहशवयसः
स्यमपि न विरुद्धमित्यत उक्तम्-'नाणदंसट्टयाए दुवे वि समानवयसः अन्यत्र सर्वपाः-सिद्धार्थकाः, (द्रव्यमाषवक्त- अहं' ति, न चैकस्य स्वभावभेदो न दृश्यते, एको हि देव्यता कालमासवनव्यता च ' मास ' शब्दे पश्चमभागे वदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वगना ।) कुलस्थ ' नि एकत्र कुले तिष्ठन्तीति कुल- भ्रातृयत्वादीननेकान् स्वभावाँलभत इति, तथा प्रदेशार्थस्था:- कुलानाः, अन्यत्र कुलन्थाः धाम्यविशेषाः सरिस-! तयाऽसंख्येयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां यादिपप्रश्नश्च छलग्रहणेनोपहासार्थ कृत इति ।
क्षयाभावात् ,तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभाअथ च-सरि विमुच्य भगवतो वस्तुतत्व
वात् , किमुक्नं भवति?-अवस्थितोऽप्यह-नित्योऽप्यहम, ज्ञानजिज्ञासयाऽऽह
असंख्येयप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यएगे भवं दुवे भवं अक्खए भवं अव्वए भवं अव
ताऽभ्युपगमेऽपि न दोषः , तथा 'उवओगट्टयाए 'त्ति वि
विधविषयानुपयोगानाश्रित्यानकभूतभावभविकोऽप्यहम् , द्विए भवं अणेगभूयभावभविए भवं ?, सोमिला !
अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथपग वि अहं० जाव अणेगभृयभावभविए वि अहं, से के- शिवभिन्नानां भूतत्वाद भाविवारचेत्यनित्यपक्षोऽपि न दोगणद्वेण मंते ! एवं वुच्चइ० जाव भविए वि अहं !! पायेति । एवं जहा रायप्पसगइजे' इत्यादि, अनेन मोमिला ! दबट्ठयाए एगे अहं नाणदंसणट्ठयाए दुवि
च यत्सूचितं तस्यार्थलेशो दयते-यथा देवानांप्रि
याणामन्ति के बहवो राजेश्वरतलबरादयस्त्याचा हिरण्यहै अहं पएसट्टयाए अक्खए वि अहं अब्बए वि अहं अ
सुवर्णादि मुण्डा भूत्वाऽगारादनगारितां प्रवजन्ति, न खल वद्विप वि अहं, उवयोगट्ठयाए भणेगभूयभावभविए वि अहं
तथा शक्नोमि प्रवजितुमितीच्छाम्यहमणुव्रतादिकं गृहिमें नणदुर्ग जाब भविए वि अहं । एत्थ ण से सोमिले- धर्म भगवदन्ति के प्रतिपत्तम् । ततो भगवानाह-यथासुख माग मंबुद्धे समणं भगवं महावीरं जहा खंदो० जाव' देवानुप्रिय ! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति । मे जय तज्झे वदह जहाणे देवाणप्पियाणं अंतिए भ० १८ श० १० उ० । बहवं गईसर० एवं जहा रायप्पसेणइज्जे चित्तो. जाव सोमिलुद्देश-सोमिलोद्देश-पुं० । सोमिल ब्राह्मणयक्तव्यताप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org