________________
( १९६३ ) अभिधानराजेन्द्रः ।
सोमागार
सोमागार - सौम्याकार-त्रि० । सुन्दराकृती, कल्प० १ अधि० = क्षण | अरौद्रदर्शने, औ० । रा० । ज्ञा० ।
सोमाण - देशी- श्मशाने, दे० ना०८ वर्ग ४५ गाथा | सोमाल - सुकुमार त्रि० । “हरिद्रादौ लः ८ । १ । २५४ । इत्यसैयुक्तस्य रस्य लः | सोमालं । प्रा०| "न वा मयूख लवण-चतुर्गुण-चतुर्थ-चतुर्दश चतुर्वार - सुकुमार-कुतूहलो दूखलोलूखले" || ८|१|१७१ ॥ इत्यादेः स्वरस्य परेण सखरव्यञ्जनेन सह वैकल्पिक त् । सोमालं । कोमले प्रा० १ पाद । सोमिल--सोमिल--पुं० | द्वारवत्यां नगर्यो गजसुकुमारकुमार मारके स्वनामख्याते ब्राह्मणे श्र० चू० १ श्र० । श्र न्त । दर्श० प्रा० क० । श्रा० म० । ('गजसुकुमार' शब्द तृतीयभागस्य कथा ) कुण्डग्रामे नगरे कोडालगोश्रब्राह्मणः सोमिलाभिधानोऽस्ति तस्य भार्यायामुत्पन्न इति प्रिय मित्रप्राग्भवकथा । आ० म० १ श्र० । वाराणसी वास्तव्ये पार्श्वनाथस्वामिशिष्ये, नि० १ ० ३ वर्ग ३ ० । (यो मृत्य शुक्रविमाने शुक्रो नाम महाग्रहो जातः 'सुक्क ' शब्देऽस्मिन्नेव भांगे तत्कथा । ) अपापावास्तव्ये खनामख्याते ब्राह्मणेयस्य यज्ञे समायाता इन्द्रभृत्यादयो वीरजिनान्तिके प्रब्रजिताः । श्रा० म० १ श्र० | कल्प० । उज्जयिनीवास्तव्येऽन्धब्राह्मणे, "उज्जेणी नाम नगरी तत्थ सोमिलो नाम बंभणा परिवसई, सोय अन्धलीभूश्रो । तस्स य श्रट्ट पुत्ता तसि श्रटु भज्जाश्रो सां पुत्तहिं भरणति अच्छी किरिया कीरउ, सो पडिभणति तुम्भ अट्टराहं पुत्ताणं सोलस अच्छीणि सुराहारा वि सोलस बंभणीए दोनि । एते चउतीसं अन्नरस य परियणस्स जाणि अच्छीणि ताणि सव्वणि मम। एते चेव पभूया । श्रन्नया घरं पलितं तत्थ तर्हि अप्पदत्तेहिं सो न च नीणिश्र व्रत्थेव रडंतो दो ।" बृ०१ उ०२ प्रक० । वाणियग्रामवास्तव्ये स्वनाम - ख्याते ब्राह्मणे, भ० ।
ते काले ते समणं वाणियगामे नाम नगरे होत्था, वन, दूतिपलास चेतिए वन्न, तत्थ गं वाणियगा मे नगरे सोमिले नाम माहणे परिवसति अड्डे० जाव अपरिभूए रिउब्वेद ० जाव सुपरिनिट्ठिए । पंचरहं खंडियसयाणं समस्त कुटुंबस्स आहेवचं० जाव विहरति, तए गं समये भगवं महावीरे० जाव समोसढे ० जाव परिमा पज्जुवासति । तर तस्स सोमिलस्म माहणस्स इमीसे कहाए लद्ध-ट्ठस्स समाणस्स अयमेयारूबे ०जाव समुप्पञ्जित्था एवं खलु समणे गायपुत्ते पुव्वाणुपुच्चि चरमाणे गामाणुगामं दुइमाणे सुहं सुहेणं० जाव इहमागए० जाब दूतिपलासए चेइए श्राप डरूवं० जाव विहरइ । तं गच्छामि गं समणस्स नायपुत्तस्स अंतियं पाउन्भवामि इमाई च गं एयावाई अट्ठाई जाव वागरणाई पुच्छिस्सामि, तं जर इमे से इमाई एयारूबाई अट्ठाई० जाव बागरणाई वागरे हिति । ततो गं वंदीहामि नमसीहा मि० जाव पज्जुवासीहामि, श्रहमेयं से इमाई अढाई० जाव वागरणाई नो वागरेहिति ।
Jain Education International
For Private
सोमिल
तो गं एएहिं चैव अहिं य ० जाव वागरणेहि य निप्पट्ठपसिणवागरणं करेस्सामीति कट्टु एवं संपेड़ २ हित्ता एहाए ० जाव सरीर साओ गिहाओ पडिनिक्खमति २ मित्ता पायविहारचारेणं एगेयं खंडियस एणं सद्धिं संपरिवुडे वाणियगामं नगरं मज्भं मज्झेणं निग्गच्छइ २ छित्ता जेव दूतिपलासए चेइए जेणेव समणे भगवं महावीरे तेणेव उवा२त्ता समणस्स भग०३ दूरसामंते ठिच्चा समयं भगवं महावीरं एवं वयासी - जता ते भंते! जवणिज्जं ० अव्वावाहं० फा सुयविहारं ०१, सोमिला ! जत्तावि मे जवणिजं पि म अच्चाचापि मे फायविहारं पि मे, (भ० ) किं ते भंते । जव?ि, सोमिला ! जब दुविहे पष्मत्ते, तं जहा- इंदियजवणिजे य, नोइंदियजवणिजे य। से किं तं इंदियजवणिजे १, २ जं मे सोइंदियचक्खिदियघारिंग दिय जिभिदियफासिंदियाई निवाई से वर्द्धति, सेत्तं इंदियजवणिजे । से किं तं नोइंदियजवणिजे १, २ जं मे कोहमाणमायालाभावीच्छिन्ना नो उदीरेंति । सेत्तं नोइंदियजवणिजे । सेत्तं जबगिजे । (भ०) किं ते भंते ! फासूयविहारं ?, सोमिला ! जन्न आरामेसु उज्जाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडगविवज्जियासु वसहीसु फासुएसणिज्जं पीढफलगजासंथारगं उवसंपजित्ता गं विहरामि । सेत्तं फासूयविहारं । सरिसवा ते ते किं भक्खेया अभक्खेया, सोमिला ! सरिसवा भक्या वि, अभक्खेया वि। से केणट्टे ० सरिसवा में भ क्खेया वि, अभक्खेया वि?, से नूगं ते सोमिला ! बंभन्नसु नए सु दुबिहा सरिसवा पन्नत्ता, तं जहा - मित्तसरिसवाय, धन सरिसवा यातत्थ गं जे ते मित्तसरिसवा ते तिविहा पं०, तं०सहजायया सहवडियया सहपंसुकीलियया । ते गं समणाणं निग्गंथा अभक्खेया, तत्थ गं जे ते धन्नसरिसवा ते दुबिहा प०, तं० - सत्यपरिणया य, असत्यपरिणयाय | तत्थ रंग जे ते असत्यपरिणया ते णं समणां निरगंथाणं अभक्खेया । तत्थ गं जे से सत्यपरिणया ते दुबिहा पं० तं०, एसणिजा य, असणिजा य । तत्थ गं जे ते असणिजा ते समणाणं निग्गंथाणं अभक्खेया । तत्थ गं जे ते एसणिजा ते दुबिहा प० तं० - जाइया य, अजाइयाय । तत्थ गंजे ते प्रजाइया ते णं समणां निग्रगंथाणं अभक्खेया, तत्थ गं जे ते जातिया ते दुबिहा प० तं० - लद्धा य, अलद्धा य । तत्थ गं जे ते अलद्धा ते समणाणं निग्गंथाणं अभक्खेया, तत्थ गं जे ते लद्धा ने णं समणाणं निग्गंथाणं भक्खेया से तेणट्टेणं सोमिला ! एवं बुच्च इ० जाव अभक्खेयानि । (भ०) कुलत्था ते भंते ! किं
Personal Use Only
www.jainelibrary.org