________________
(१९६२) सोमवसु अभिधानराजेन्द्रः।
सोमा श्रह सा गिह पविटा, जणगेण ऽभिनदिया तो विप्पी। । नमिऊणं गुरुपाए, पत्तो धणो सयं ठाणं ॥२॥ चिंता इमस्स सयला, परिवारो वि हु अहो विवुहो ॥४०॥ | तं दठु पहिट्ठमणो, सोमवसू लद्धसुद्धधम्मवसू । लद्धावसरो य गओ, पणो य तिलोयणस्स पयकमलं । चितइ अहो भयवओ, तिजयपसिद्ध निरीहत्तं ॥६३॥ विन्नवर विबुहपुंगव!, वयंगहण काउमिच्छामि ॥४१॥
साहिनियवुनंतो, दिक्खं गिराहइ सुघोसगुरुपासे ।। ता पसिय साहसु गुरूं. कस्स सयासम्मि हं गहेमि वयं । मज्झत्थसोमदिट्ठी, कमेण जाओ सुगइभागी ॥६४n सो आह जो पयतियं, मिटुं भुत्तव्यमिच्चाइ ॥ ४२ ॥
इत्येवमुच्चस्तरबोधिलाभो, वक्खाणइ तह पालइ, तस्स सयासे गहेसु तुं दिक्खं ।
मुख्यं फलं सोमवसोर्विशिष्टम् । तो जपइ सोमवसू, को पुण एएसि परमत्था ॥ ४३ ॥
माध्यस्थ्यभाजः परिभाव्य भव्याः, भणइ बुद्दो वि महायस!, अकयमकारियमकप्पिय सुदं ।
भव्येन भावन तदेव धत्त ॥६५ ॥ महुयरवित्तीलद्धं, रागद्दोसेहि परिमुकं ॥४४॥ मणिमतमूलप्रोसह-पोगपरिवज्जियं च श्राहारं ।
(इति सोमवसुकथा समाप्ता) ध० र०१ अधि० १२ गुण । जो भुजर सो इहयं, परमत्थेण जिमइ मिटुं॥४५॥ सोमविजय-सोमविजय-पुं० । हीरविजयसूरीखां प्रथमशिध्ये, अं सुखं आहारं, भुंजतो न खलु बंधए कम्मं ।
कल्प० ३ अधि० ६ क्षण। कबुयविवाग तेणं, परिसमिह वुच्चए मिटुं॥४६॥ एयव्यिवरीयं पुण, भुजंतो हिंसगु त्ति बधेइ ।
सोमसिरि-सोमश्री--स्त्री द्वारवतीनगरीवास्तव्यस्य सोमलअसुहविवाग कम्म, तेण अमिटुं जो भणियं ।। ४७॥ स्य भार्यायाम् , अन्त०१ श्रु०३ वर्ग८अाश्रा० चू० । दर्श० । अजय भुंजमाणो उ, पाणभूयाइ हिंसइ । बंधई पावयं कम्म, तं होइ कडुयं फलं ॥४८॥
सोमसुन्दर-सोमसुन्दर-पुं० । तपागच्छ स्वनामख्याते जो सयलश्राहिमुक्को, सज्झायज्झाणसंजमुज्जुत्तो।
देवसुन्दरसूरीणां शिष्ये , ग० ३ अधिः । श्रयमाचार्यः गुरुणुनाए विहिणा, निसि सुबह सुहेगा सो सुबइ॥४८॥
विक्रम १४३० संवत्सरे जातः १४६ स्वगतः । प्रथम प्रकणिक धणधन्नसुवन्नसुहिर-न्न रयण चउचरण पमुहदविणम्मि।
प्रत्याख्यानभाष्ये चानन टीका रचिता, योगशास्त्रोपदेशमाजो निच्चनिप्पिवासो, लायपिओ होइ सो चेव ॥ ५० ॥
लापडावश्यकनवतत्त्वादिष्वनेन टीका रचिता । जै० इ० । यतः
सोमहिंद-देशी-उदरे , दे० ना० ८ वर्ग ४५ गाथा। विश्वस्याऽपि स वल्लभो गुणगणस्तं संश्रयत्यन्वई , सोमा-सोमा-(सौम्या-स्त्री०। सोमदेवतादिक सोमा सौम्या तेनेयं समलंकृता वसुमती तस्मै नमः संततम् ।
वाभि०१०श०१ उ०। उत्तरदिशि , स्था०३ ठा०२ उ०। श्रा० तस्माद् धन्यमः समस्ति न परस्तस्यानुगा कामधुक,
म। सोमस्य लोकपालस्याग्रमहिध्याम्,भ०१० श०५ उ०। तस्मिन्नाश्रयतां यशांसि दधते संतोषभाक् यः सदा ॥ ५१॥
सोमलोकपालस्य राजधान्याम् , भ०। एयं निसामिऊणं, तिलोयण पइभणेह सोमयसू । परमत्थवत्थुपयडण-निउणस्स नमो हवउ तुज्झ ॥ ५२॥ संझप्पभस्स णं महाविमाणस्स अहे सपक्खिं पभणइ बुद्दो विभो भद्द! , तं सिद्धं नो सुलक्खणो तं सि। सपडिदिसिं असंखजाई जोयणसयसहस्साई अोगाअयितहधम्मवियारं, जो एवं नियसि मज्झत्थो॥५३॥
हित्ता एत्थ ण सक्कस्स देविंदस्स देवरलो सोमस्स महाअह पुच्छिऊण विबुह, तग्गेहाओ चिणिग्गो एस । अइसुद्धधम्मगुरुला-भलालसो नालसो जाय ॥ ५४॥
रएणो सोमा नाम रायहाणी पएणत्ता । एगं जोयणसयपुव्वुत्तजुत्तिजुतं, आहारं फासुयं गवसंत ।
सहस्सं पायामविक्खंभेण जम्बूद्वीवप्पमाणा वेमाणियाणं जुगमित्तनिहियनयणे, जिणमयसमणे नियह ताव ॥ ५५॥ पमाणस्स अद्धं नेयव्यंजाव उवरियलेणे सोलसजायणतो चिंता सो हिट्ठो, मझ पुरमा मणोरहा सव्ये ।
सहस्साई आयामविक्खंभेणं परमासं जोयणसहस्साई पंच य कप्पतरु व्व सुगुरुपाय- संगया जे इमे दिट्टा ॥ ५६ ॥ तेसि पिट्ठीर गओ, पारामे वंदिउं सुघोसगुरु ।
सत्ताणउए जोयणसए किंचिबिसेसूणे परिक्खेवेणं पामते । पट्रो पयतिगत्थो , कहिओ सूरीहि वितहेव ॥ ५७॥
पासायाणं चत्तारि परिवाडीओ नेयव्यानो सेसा नत्थि । माश्रो पमहपयत्थो, मुणिजणश्राहारगहणो चेव । भ० ३ श०७ उ० । दो सोमा । स्था०२ ठा०३ उ० । सेसपयजाणणत्थं, तत्थेव ठिो य सो रति ॥ ५८ ॥
द्वारपतीवास्तव्यस्य सोमिलस्य ब्राह्मणस्य सुतायाम् , भावस्सयाइ काउं, भणिउ पोरिसिमणुनविय सूरि।
अन्त०१थु०३ वर्ग ८० प्रा००। बहुपुत्रिकाजीबरू, आगमविहिणा सुत्ता मुणिणो गुरुणो पुणुट्टित्ता ॥ ५६ ॥ 'पायां वेभेलसन्निवेशवासिन्यां स्वनामख्यातायां ब्राह्मण्याम , उपउत्ता वेसमण-ज्झयणं परियट्टि लहु पयट्टा ।
ति।ग('बहुपुत्तिया' शब्दे कथा। ) सोमप्रभशैलस्य चलियासमो कुवेरो, समागश्रो तत्थ तब्बलं ॥६॥ पौरस्त्यदिकस्थायां दिक्कुमारीमहत्तरिकायाम् , द्वी० । तं निसुणइ एगग्गा, माणसमितीइ नमियगुरुचरणे । सप्तमतीर्थकरस्य प्रथमप्रवर्तिन्यान् , स०। प्रय० । वीरजिनजंपेह वरेसु वरं, भणइ गुरू धम्मलाहो ते ॥६१ ॥
समकालिकायां पार्श्वनाथस्वामितीर्थीयसाव्याम् , प्रा. तो माहरिसिदियो, भासुदिपंतकतरुवधगे। म०१५.1
ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org