________________
सोमलेस्स अभिधानराजेन्द्रः।
सोमवसु सोमलेस्स-सोमलेश्य-त्रि० । अनुपतापकारिपरिणामे, स्था०
तथाहिठा०३ उ०।
मंतोसहिपमुहेहिं, जायइ जीवाण घायणं नूगं । सोमवदण-सोमवदन-त्रिका सोम-सश्रीकं वदनं येषां ते सो- तो लोगपिओ अप्पा, कह परमत्थेण इह हो ॥१८॥ मघदनाः । सश्रीकास्ये, जं. २ वक्षः ।
पापण मिट्ठमन्नं, जणे जीवाण गाढरसगिद्धि।
तत्तो भवपरिघुवी, ता परमस्येण कहुयमिणं ॥ १६॥ सोमवसु-सोमवसु-पुं०। कौशाम्बीनगरीवास्तव्ये जन्मदरिद्रे
हिमधामधामनिम्मल-सीलाण रिसी] विजियकरणाणं । विप्रे, ध०र०।
एगंतवासबद्धा, नणु सुहसिज्जा वि पडिसिद्धा ॥२०॥ तत्कथा चैवम्
तथा चोक्तम्"कोसंबी अस्थि पुरी, पभूयपब्वा सुउच्छुलट्टि व्य ।
सुखशय्यासनं वस्त्रं, ताम्बूलं स्नानमण्डनम् । आजम्म पाइदरिद्दो, सोमवसू तत्थ वरविप्पो ॥१॥
दन्तकाष्ठं सुगन्धं च, ब्रह्मचर्यस्य दृषणम् ॥२१॥ जज करेइ कम्म, तं तं सयलं पि होइ से विहलं ।
इय चितिऊण तेणं, पुट्ठो लिंगी कहेसु भह ! तुहं । ता उब्बिग्गो धणियं, जाओ धम्मुम्भुही किंचि ॥२॥
गुरुभाया कत्थ साह, अमुगग्गामंमि निवसे ॥२२॥ सो धम्मसत्थाढे-ण धम्मसालाइ अन्नदियहंमि ।
बीयदिणे सोमवसू , तत्थेव गश्रो ठिो य सुजसमडे । सिरसाण कहिजंतं, धम्मफलं इय निसामेह ॥३॥
भुत्ता दुवे वि गेहे, इकस्स महिडिसिटस्स ॥ २३ ॥ गिरिसिहरतुरंगा दंतिणो भूरिदाणा,
पुट्ठो य तेण तत्त, सुजसो कहिऊण पुग्यषुत्तंतं । जियजलहितरंगा वाउवेगा तुरंगा।
भणइ इगंतर मह य, जिममि मह होइ तो मिटुं ॥२४॥ रहवरभडकोडीलच्छिविच्छइसारा,
काणज्मयणपसंतो, जत्थ व तत्थ व सुहं सुवामि त्ति । नगरनिगममाई हुंति धम्मा जियाणं ॥४॥
लोयप्पियो निरीहु.त्ति एव पकरेमि गुरुययणं ॥ २५ ॥ अमरनियरपुजं वासवत्तं पवित्तं,
तं मुणिय दिश्रो चिंतेइ, चारुतरो एस किंतु गुरुवयणं । सयलभरहरजं भूरिभोगेहि सजं ।
अइगंभीरं को नणु, जाण गुरुयाणऽभिप्पायं ॥ ३६ ॥ हलहरनिवइत्तं जं इहं केसवत्तं,
कहवि ईइ इमीए, सुद्धं अत्थं श्रहं मुणिस्सामि । कयभुवणचमक्कं धम्मलीलाइयं तं ॥५॥
इय चिंतासंतत्तो, संपत्तो पाडलिपुरम्मि ॥२७॥ रहसवसनमंतुद्दाम देविंदविंद
सत्थपरमत्थविस्था-रवेणो जहण समय कुसलस्स । पणयमसमसुक्खं जं च तिस्थाहिवतं ।
विबुहस्स तिलोयण ना-मगस्स गिहमेस संपत्तो ॥२८॥ अवरमवि पसत्थं पाणिणो जं लहंते,
पविसंतो य निरुद्धो, जा अणवसरु ति दारवालण । तमिह फलयसेसं धम्मकप्पदुमस्स ॥६॥
पंतवणकुसुमहत्थो, ता एगो किंकरो पत्तो ॥२६॥ तं सोउ जंप दिनो, सञ्चमिणं किंतु कहसु पसिऊण ।
मग्गिज्जता वि अदा-उदंतवणमाइ सो गो मझे। कस्स सयास एसो, धम्मो मे गिरिहयव्वु ति॥७॥
निस्सरिय खरोण अम-ग्गिो वितं दाउमारद्धो ॥३०॥ सो पडिभेणे मिटुं. मुंजेयध्वं सुहं च सोयव्यं ।
एस न दितो पुर्दिब, किंमिरिह देह त्ति सोमवसुपुट्ठो। लोप्पिो य अप्पा, कायव्यो इय पए तिनि ॥८॥
पभणइ वित्ती पढम, पहुणो दिने हवाइ भत्ती ॥ ३१ ॥ जो सम्मं अबवुज्झा, अणुचिट्टा तस्स पायमूलम्मि ।
इहराऽवना तस्स उ, उद्धरियं सेसयाण सेसे व। गिरिहज तुमं धम्म, भद्दपयं भइ ! लहु लहिसि ॥६॥
इत्तो व दोहि पुरिसहि, मग्गियं तत्थ प्रायमणं ॥ ३२ ॥ को पुण एसिं अत्थु, त्ति पुच्छिो कहा धम्मपाढी वि ।
पगाए तरुणीए, दिन्नं तं वालुगाइ एगस्स । भो भह ! विमलमइणो, परमत्थं एस बुझंति ॥१०॥
बीयस्स दीहवंडग, उल्लंकणं दिएण तो ॥ ३३॥ श्रह सुद्धधम्महेउं, दंसणिणो बहुविहे वि पुच्छतो।
पुट्टो भणड दुवारी, भो भह ! इमीएँ पढमश्रो भत्ता। एगम्मि सन्निवेसे, समागो भिक्खवेलाए ॥१२॥
बीश्री उण परपुरिसो, ता एवं चेव उचियं ति ॥ ३४॥ श्रोयरिश्रो मढियाए, एगस्स व्वत्तलिंगधारिस्स।
इत्थंतरम्मि बहुभ-दृ चट्टपयडिजमारणमइविहवा । होसु अतिहित्ति तं ठवि-य अप्पणा सो गयो भिक्ख॥१२॥
वरसिवियं प्रारूढा, तत्थेगा आगया तरुणी ॥ ३५ ॥ गहिउ खणेण भिक्खं, सो पत्तो तो हुवे वि ते भुत्ता।
का एसा किं एवं, समेड इय पुच्छिए पुणो तेणं । समयमि धम्मतसं, दिएण पुट्ठो कहा लिंगी ॥१३॥
दोबारिएण भणियं, पंडियधूया इमा भद्द ! ॥ ३६॥ भद ! इह सोमगुरुणो, अम्हे जससुजसनामया सीसा।
रायउलम्मि समस्सा-पयपूरणपत्सगरुयसम्माणा।
सगिहं समेह एवं, सरसई नाम विक्खाया ॥ ३७॥ उबाटुं णे तत्तं, मिटुं भुत्तवमिचाह ॥ १४ ॥ नय अत्थो परिकहिओ, अचिरेण गो गुरू य परलोयं ।
कह पूरियं इमीप, पयं ति दियपुच्छिो भणा वित्ती। जो नियबुद्धीप, इय अाराहेमि गुरुवयणं ॥१५॥
"तेन शुद्धेन शुध्यति" मंतोसहमाईहिं, विहिओ मे लोगवलहो अप्पा ।
अवलंबियं पयमिम, रना इय पूरियमिमीप ॥ ३८ ॥ पायमि मिट्ठमन्नं, इह मदियाए सुवेमि सुहं ॥१६॥
तद्यथाअह चिंतह सोचमसू, अहो इमो गुरुवाटुतत्तस्स।
यत्सर्वव्यापकं चित्तं. मलिनं दोषरेणुभि ममायया गुरुणो, भिप्पाश्रो संभवा नेवं ॥१७॥ सद्विवेकाम्बुसंपर्कात् , तेभ शुद्धेन शुनि ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org