________________
सोमणस अभिधानराजेन्द्रः।
सोमलच्छी एगा' इत्यादि, व्यकं , नवरम् एवमुकाभिलापेन कूटवउर्जा सोमदेव-सोमदेव-पुं० । दशपुरनगरवास्तव्ये स्वनामख्याते सेव नन्दनवनवक्तव्यता भणितव्या , कियत्पर्यन्तमित्याह-त
ब्राह्मणे , यत्पुत्र आयरक्षितः सूरिरासीत्। विशे० । श्रा० देव मेरुतः पञ्चाशयोजनरूपं क्षेत्रमवगाह्य यावत्प्रासादा
म० । प्रा० क० । आ० चू०। ती० । उत्त० । पाप्रमबतंसकाः शकेशानयोरिति , वापीनामानि त्विमानि तेनैव ।
नि तनव स्य प्रथमभिक्षादायके, श्रा० म० १ ० । स०। क्रमेण, सुमनाः १ सौमनसा २ सौमनांसा सौमनस्या वा ३ | मनोरमा ४, तथा उत्तरकुरुः १ देवगुरुः २ वारिषेणा ३ सर
सोमदेवयाकाइय-सोमदेवताकायिक-पुं० । सोमदेवतास्तस्वती ४, तथा विशाला १ माघभद्रा २ अभयसेना ३गहिणी सामनिकादयस्तासां कायो येषामस्ति ते सोमकायिकाः । ४, तथा भद्रोत्तरारभद्रारसुभद्रा३ भद्रायती भद्रवती वा ४। सोमसामानिकादिदेवपरिवारभूतेष देवेषु , भ० ३ श० जं०४वक्षा पक्षस्य नवमे दिवसे,ज्यो०३ पाहुजंग ग्रैवेयक
५ उ०। विमानानां चतुर्थे प्रस्तटे, स्था०६ ठा०३ उ० प्रव० सनत्कुमा- सोमधम्मगणि-सोमधर्मगणिन-पुं० । उपदेशसप्ततिकाग्रन्थरस्य देवेन्द्रस्य पारियानिके विमाने, औ०।० । रुचकप- कारक तपागच्छीयचारित्रगणिशिष्ये , जै०५०। नस्य खनामण्याते देवे,सू०प्र०१६ पाहु०। चं० प्र०। जं०।
सोमप्पभ--सोमप्रभ--पुं० बाहुबलिपुत्रे, श्रेयांसभ्रातरीति केशोभनं मनो यस्याः सकाशाद्भवति सा सुमनास्ततः स्वार्थे ऽण । जम्ब्यां सुदर्शनायाम् , स्त्री० जे०४ वा०। द
षांचिन्मतम् । प्रा० चू० १ ०। प्रा० क० । श्रावक्षिणपूर्वस्य रतिकरपर्वतस्य दक्षिणस्यां दिशि स्वनाम
श्यकवृत्त्यनुसारेण बाहुबलिसुतसोमप्रभसुतः श्रेयांसो राख्यातायां राजधान्याम् , जी०३ प्रति०४ अधि०। द्वी० ।
जा । कल्प० १ अधि० ७ क्षण | चमरस्योत्पातपर्वते, ती पक्षस्य पञ्चाम्यां रात्रौ, जं. ७ वक्षःसन्तुष्टचित्तत्वे,
श्रा० म० १ अ०। " सोमस्स महारमो सोमप्पभे उप्पायनपुं० । कल्प०१ अधि०१ क्षण । ज्यो।
पव्वए" स्था० १० ठा०३ उ०। (अत्रत्यो विस्तरः उप्पासोमणसकूड-सौमनसकूट-पुंजन। सौमनसनामकस्वाधि
यपव्वय' शब्दे द्वितीयभागे ८३७ पृष्ठ गतः।) धातृदेवभवनोपखक्षिते कूटे, स्था० ७ ठा० ३ उ०। (अस्य सोमप्पभसूरि-सोमप्रभमूरि-पुं०। तपागच्छीये धर्मघोषसूरिचक्रव्यता 'सोमणस' शब्देऽनुगदमेव गता ।)
समनन्तरे प्राचार्ये, ग.१ अधि० । "श्रीसोमप्रभसूरेः, पढे सोमणसवण-सौमनसवन-न० । मेरोर्द्वितीयमेखलायां स्व
श्रीसोमतिलकसूरीन्द्राः अथ सोमप्रभसूरि-स्तस्य विनेयास्तु नामख्याते वने, स्था०४ ठा०२ उ०। (अत्रत्या वक्तव्यता
चत्वारः ॥१॥ श्रीविमलप्रभसूरिः,श्रीपरमानन्दसूरिगुरुराजः ।
श्रीपतिलकसूरि-गणितिलकः सोमतिलकगुरुः॥२॥"म०३ 'सोमणस' शब्दे गता।)
अधि०। एतज्जन्म विक्रम १३१०संवत्सरे दीक्षा१३२४सूरिपदम् दो सोमणसवणा । स्था० २ ठा० ३ उ० ।
१३३२ स्वर्गतिः १३७३ वर्षे अनेन चित्रवन्धस्तवो नाम अन्यो सोमणसा-सौमनसा-स्त्री० । पञ्चमीतिथिरात्रौ, सू० प्र० १० रचितः। द्वितीयोऽपि सोमप्रभाचार्यों विजयसिंहसूरिशिपाहु।
ध्यः, तेन हेमकुमारचरित्रं सूक्तिमुत्तावलिशृङ्गारवैराग्यतरसोमणसी-सौमनसी-स्त्री० । पक्षस्य पञ्चदश्यां तिथौ, ज्यो० ङ्गिणीत्यादयो ग्रन्था रचिताः । जै० इ० । ४ पाहु।
सोमप्पभा-सोमप्रभा-स्त्री०। सोमप्रभस्य चमरोत्पातपर्वतस्य सोमणाह-सोमनाथ-पुं० । सौराष्ट्रप्रसिद्ध महादेवे , ती० दक्षिणदिग्वतिगजधान्याम् , द्वी। १६ कल्प। (एतद्भञ्जनकथा 'सच्चउर' शब्देऽस्मिन्नेव मोमभर--मोमभति-पुं०। चम्पानगरीवास्तव्ये स्वनामख्याते भाग गता।)
ब्राह्मणे , शा० १ श्रु० १५ अ०। सोमतिलग-सोमतिलक-पुं० । तपागच्छे देवेन्द्रसूरिशिष्यविद्यानन्दगणिशिष्यधर्मघोषसूरिशिष्यसोमप्रभसूरिशिष्ये,त
से किं तं कुलाई १, कुलाई एवमाहिअंति,तं जहा, "पढम स्य जन्म विक्रम १३५५, संवत्सरे दीक्षा १३६६ , वर्षे सूरि- च नागभूयं, बीयं पुण सोमभूइ होइ ।" कल्प० २ पद १३७३,वर्षे स्वर्गतिः१४२४ वर्षे । अनेन यमकस्तुतिटीका- अधि०८ क्षण। शीलतरङ्गिणी नव्यक्षेत्रसमाससूत्रे जीतकल्पवृत्तिश्चेति प्रस्था रचिताः। यशस्तिलकचम्पूनामग्रन्थकारके दिगम्ब
सोममित्ता--सोममित्रा-स्त्री०। सौर्यपुरवास्तव्यस्य यहयशसो गचार्य, एकाशीत्यधिकाटशत शके ऽयमासीत्। जै० इ०।
भार्यायाम् , श्राव०४ अ० श्रा० क० । श्रा० चू०। सोमदत्त-सोमदत्त-पुं० । चन्द्रप्रभस्वामिनः प्रथमभिक्षादा
सोमय-सोमक-पुं० । कौत्सगोत्रान्तर्गते गोप्रविशेषप्रवर्तके यक , श्रा० म०१ ० । स० । कौशाम्बीनगरीस्वामि
ऋषौ , स्था०७ ठा० ३ उ० । शतानीकस्य पुरोहिते, विपा० १ ० ५ ० । भ- सोमल-सोमल--पुं० । द्वारवतीवास्तव्ये स्वनामख्याते ब्राह्मद्रबाहुस्वामिनः चतुर्थे शिष्ये, कल्प० २ अधिक क्षण। णे, अन्त०१ श्रु०३ वर्ग ८ अ०।। ( 'गजसुकुमार' शब्दे सोमदिद्वि-सौम्य दृष्टि-पुषकस्याप्यनुद्वेजके साधौ, प्रव०२३६ तृतीयभागेऽस्य कथा।) द्वार । सोमलोचने , स हि सर्वस्याप्याश्रयणीयो भवति । सोमलच्छी-सौम्यलक्ष्मी-स्त्री। सौम्या-प्रशस्ता या लक्ष्मीः। दर्श० २ तत्त्व।
| प्रशस्तायां लक्ष्म्याम् , कल्प०१ अधि० ३ क्षण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org