________________
सोमणस अभिधानराजेन्द्रः।
सोमणम भावः सौमनस्यम् । शोभने मनसि,राभ। जी० प्रा०म० मेरोः परितः स्थिते वने, नपुं०।०४ वक्षः। मेरोद्वितीयसौमनस--पुंजम्बूद्वीप मन्दरस्य दक्षिणतः देवकुरुषु अश्व- मेस्खलायां स्वनामख्याते वने, जं० १ वक्षः । सूत्र। स्कन्धसरशे वक्षस्कारपर्वते,तदधिपतौ च । स्था०२ठा०३३०। कहि णं भंते ! मन्दरए पव्वए सोमणमवणे णाम वणे दो सोमणसा । स्था० २ ठा० ३ उ०।
परमत्ते ?, गोयमा! णन्दणवणस्स बहुसमरमणिज्जाओ निषधस्य पर्वतस्योत्तरस्यां मन्दरस्य दक्षिणपूर्वस्यामाग्न
भूमिभागाओ अद्धतेवढि जोअणसहस्साई उद्धं उप्पइत्ता यदिशि मङ्गलावतीविजयस्य पश्चिमायां देवकुरूणां पूर्वस्यां
एत्थ णं मन्दरे पच्चए सोमणसवणे हामं वणे पस्पते । सौमनसो वक्षस्कारपर्वतः । ०४ वक्षः।
पञ्चजोयणसयाई चकवालविक्खम्भेणं बड़े वलयाकारकहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सोम
संठाणसंठिए जे ण मन्दरं पवयं सव्वओ समंता संपरिणसे णामं वक्खारपव्यए पालते?, गोयमा! णिसहस्स वा
क्खित्ताणं चिट्ठइ, चत्तारि जोश्रणसहस्साई दुणि य सहरपव्वयस्स उत्तरेणं मन्दरस्स पबयस्स दाहिणपुर
बावत्तरे जोअणसए अट्ठ य इकारसभाए जोअणस्स बाहिं स्थिमेणं मंगलावईविजयस्स पचत्थिमेणं देवकुराए पुर
गिरिविक्खम्भेणं तेरस जोअणसहस्साई पंच य एकारे थिमेणं एत्थ ण जम्बुद्दीवे दीवे महाविदेहे वासे सोमणसे
जोअणसए छच्च इक्कारसभाए जोअणस्स बाहिं गिरिपरिणामं वक्खारपन्चए पलत्ते, उत्तरदाहिणायए पाईणप
रएणं तिमि जोअणसहस्साई मिश्र बावत्तरे जोअणमए डीणवित्थिम्मे जहा मालवन्ते वक्खारपब्बए तहा णवरं
अट्ठ य इक्कारसभाए जोअणस्स अंतो गिरिविक्खम्भेणं सव्वरययामए अच्छे जाव पडिरूवे । णिसहवासहरपन्च
दस जोअणसहस्साई तिमि अ अउणापणे जांअणमए यंतेणं चत्तारि जोअणसयाई उड् उच्चत्तेणं चत्तारि
तिमि अइकारसभाए जोअणस्स अंतो गिरिपरिरएणं ति। गाऊ(उ)असयाई उव्हेणं सेसं तहेव सव्वं णवरं अट्ठो से
| सेणं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वा गोअमा! जाव सोमणसे वक्खारपब्बए बहवे देवा य
समन्ता संपरिक्खित्ते । वएणओ किएहे किण्होभासे जाव देवीओ अ सोमा सुमणा सोमणसे अ इत्थ देवे महिड्डीए
प्रासयन्ति एवं कूडबज्जा सच्चेव णन्दणवणवत्तव्यया जाव परिवसइ, से एएणडेणं गोअमा! जाव णिच्चे।
भाणियब्वा, तं चेव ओगाहिऊण जाव पासायव.सगा (सू०+६७)
सक्कीसाणाणं ति । (मू० १०५) 'कहि ण' मित्यादि, क भदन्तेत्यादिप्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्य उत्तरस्यां मन्दरस्य पर्वत- 'कहि ण 'मित्यादि, क्व भदन्त ! मेरी सौमनसवनं नाम स्य पूर्वदक्षिणस्याम्-आग्नेयकोण मङ्गलावतीविजयस्य पश्चि. वनं प्रसप्तम्?, गौतम! नन्दनवनस्य बहुसमरमणीयाद् भूमिमायां देवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्यतः | भागाद त्रिषष्टि; सार्द्धद्वाषष्टिरित्यर्थः,योजनसहस्राण्यूर्वमु, प्राप्तः इत्यादि सर्व माल्यवद्गजदन्तानुसारेण भाव्यम् , यत्तु स्पस्याऽत्रान्तरे मन्दरपर्वते सौमनसवनं नाम वनं प्रज्ञप्त,पञ्चसप्रपञ्च प्रथमं व्याख्याते गन्धमादनेऽतिदेशयितव्ये माल्य- योजनशतानि चक्रवालविष्कम्भेनेत्यादिपदानि प्राग्वत् , वतोऽतिदेशनं तदस्यासन्नवर्तित्वन सूत्रकारशैलीवैचित्र्य
यन्मन्दरं पर्वतं सर्वतः समन्तात् सम्परिक्षिष्य तिष्ठति. शापनार्थ, नवरं सर्वात्मना रजतमयोऽयं, माल्यवांस्तु नी- पतच्च कियता विष्कम्भेन कियता च परिक्षेपणत्याहलमणिमयः, अयं च निषधवर्षधरपर्वतान्त चत्वारि योज
'चत्तारी' त्यादि, प्रथममखलायामिव द्वितीयमस्खलायामनशतान्यूचोंच्चन्वन चत्वारि गव्यूतिशतान्युद्वेधेन माल्प
पि विष्कम्भद्वयं वाच्यं, तत्र बहिनिविष्कम्भेन चत्वारि वास्तु नीलवत्समीप इति विशेषः, अर्थे च विशेषमाह
योजनसहस्राणि द्वे च योजनशते द्विमप्तन्यधिक अzी चै‘स केटण' मित्यादि, प्राग्वत् , भगवानाह-गौतम !
कादशभागा योजनस्य, एतदुपपत्तिरवम्-धरणीतलान् सौसौमनसवक्षस्कारपर्वते बहया देवा देव्यश्च सौम्याः- काय
मनसं यावद् गमने मेरूच्छ्यम्य त्रिषष्टिसहस्रयाजनान्यनिकुचेष्टाया अभावात् , सुमनसो--मनःकालुष्याभावात् परि
कान्तानि एषां चैकादभिर्भाग लब्धम् ५७२७६ अस्मिश्च रा. वसन्ति, ततः सुमनसामयमावास इति सौमनसः, साम
शौ धरणीतलगतमेरुव्यासादशमहस्रयोजनप्रमाणाच्छोधिनसनामा चात्र देवो महर्डिकः परिवसति तेन तद्योगात्
ते जातं यथोक्तं मानमिति । बहिगिरिपरिरयण त्रयोदश योसौमनस इति । स एएणटेण' मित्यादि, प्राग्यत् , 'सौम
जनसहस्राणि पश्चयोजनशतानि एकादशानि-एकादशाधिणस' इति प्रायः सूत्रं व्यक्तम् । जं० ४ वक्षः।
कानि षट् च एकादशभागा योजनस्य, नथा उन्नगिरिविष्ककूटपृच्छा
म्भेन त्रीणि योजनसहस्राणि द्वे द्वासप्तत्यधिके योजनशते जंबुद्दीवे दीवे सोमणसे वक्खारपव्वए सत्त कूडा परमत्ता, अष्टौ चकादशभागा योजनस्य, उपपत्तिम्तु बहिगिरिवितं जहा-"सिद्धे १ सोमणसे २ तह,बोधव्ये मंगलाबईकूडे३।
एकम्भात् उभयतो मेखलाद्वयव्यास पञ्चशन २ योजनरूपऽदेवकुरु ४ विमल ५ कंचण ६, विसिटकूडे ७ य बोधव्वे"
पनीते यथोक्नं मानम् . अन्तर्गिरिपरिरयेण तु दश सहस्रबो
जनानि त्रीणि च योजनशतानि एकोनपञ्चाशदधिकानि प्रय॥१॥ (सू०+५६०) स्था० ७ ठा०३ उ०।
चैकादशभागा योजनस्यति । अथास्य वर्णकसूत्रम्-‘से गं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org