________________
(१९६५) सोमिनुदेश अभिधानराजेन्द्रः।
सोयरंप तिपादके भगवत्या अष्टादशशतस्य दशमोदेशके ,भ० २५! म्बपुषाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहणलग्युपयोगस्व स०७१०।
भावमिति, तेन श्रोत्रेण परिः--समन्तादटपटशब्दादिविषसोम्म-सौम्य-त्रि०। सर्वजननयनमनोरमणीयगुणशतकलिते, याणि मानानि परिक्षानानि तैः श्रोत्रपरिमानैर्जराप्रभायाप्राचा.१७०१ १०१ उ०। नीरोगे, औ० । शान्तराष्टितया
रपरिहीयमानः सद्भिस्ततोऽसौ प्राणी एकदा वृद्धावस्थाप्रीत्युत्पादके,ग०१ अधिः । दर्शनमात्रादेवाहादके, दर्श०४
यां रोगोदयावसरे वा मूढभावं-मूढतां कर्तव्याकर्तव्यातस्व । उपशाम्ते, शा०१७०१०। सुखदर्शने, शा० १
तामिन्द्रियपाटयाभावादात्मनो जनयतिः हिताहितप्राप्तिU०६ मा भरौद्रे, मा०१७.१०। शीतले , विशे० ।
परिहारविवेकशून्यतामापद्यत इत्यर्थः, 'जनयन्तीति' चैऔ०। भोघ।
कवचनावसरे “तिङ तिको भवन्ती" ति बहुवचनमकारि । सोम्मया-सौम्यता-स्त्री० अकराकारे, करो हि लोकस्यो
अथवा-तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणाम्या
रमनः सदसद्विवेकविकलतामापादयन्तीति श्रोतादिविज्ञादेगकारणं सौम्यश्च सर्वजनसुखाराभ्यो भवति । ०१
नाना च, तृतीया प्रथमार्थे सुव्यत्ययेन द्रष्टव्येति, एवं बअधि।
पुरादिविज्ञानेपि योज्यम् । प्राचा०१ ध्रु.२०१उ०। सोम्मवयस--सौम्यवदन-त्रि०सौम्य-सुन्दरं वदन-मुख
स्रोतस-म० । प्रयाहे,स्था०४ ठा०४ उ०। सूत्र० । जलावतयस्य स तथा । सुन्दास्ये , प्रश्न० ४ अाभ द्वार ।
रणद्वारे, सूत्र. १ थु०१५ १० । मिथ्यात्वविरतिप्रमादकसोय-शौच-न । शुनेर्भावः शौचम् । शुद्धौ , स्था।
पायात्मके कर्माश्रवद्वारे,सूत्र०१ श्रु० प्र०) पापोपादान, पंचविहे सोए परमत्ते, तं जहा-पुडविसोए भाउसोए प्राचा० १ श्रु०४ १०४ उ० । भाषश्रोतः शब्दादिकामगुणतेउसोए मंतसोए भसोए । (सू० ४४६)
विषयाभिलाषः। प्राचा.१ श्रु०२ १०१ उ० । "पंचबिहे' त्यादि व्यक्तं, नवरं शुचेर्भावः शौचं शुद्धिरित्यर्थः, उसोया अहे सोया, तिरियं सोया वियाहिया। तब द्विधा-द्रव्यतो, भावतश्च । तत्राचं चतुथ्यं द्रव्यशौचं , एते सोया वियक्खाता, जेहिं संगति पासहा ॥१॥ पश्चम तु भायशौचम् , तत्र पृथिव्या-मृत्तिकया शौचं-जुगु
प्राचा०१०५०६ उ०। ( व्याख्या ' लोगसार' सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिने
शम्ने षष्ठे भागे उक्ला ।) द्विविधानि श्रोतांसि द्रव्यथोतांसि ति पृथिवीशौचम् , इह च पृथिवी शौचाभिधानेऽपि यत्पर
स्वविषये इन्द्रियवृत्तयः. भावश्रोतांसि तु शमादिश्वेव प्रस्तमाक्षणमभिधीयते, यदुत-“एका लिके गुदे तिन-स्तथैका
नुकलप्रतिकुलेषु रागद्वेषाद्भवः मानसविकारः। सूत्र० १७० करे दश। उभयोः सप्त विशेया,मृदः शुद्धौ मनीषिभिः॥१॥ एत
१६ अभावधीतः संसारपर्यटनस्थभावम् । सूच०१६० ११ उछौचं गृहस्थानां,द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं यानप्रस्थानां अभावगे, शा०१श्रु०८अ आचाइन्द्रिये, प्रा०म०१०। यसीनां च चतुर्गुणमा।" इति,तदिह नाभिमतं,गन्धाधुपघात- छिद्रे,ौ० स्थानासामुखादिरन्ध्र, प्रश्न०१ आश्रद्वार। मात्रस्य शौचत्वेन विवक्षितत्वात् , तस्यैव च युक्तियुक्तस्वात्
शोक-पुं० इटानिष्टवियोगसंप्रयोगकृते मानस दुःख, सूत्र इति १,तथा अद्भिः शौचमप्शौचं; प्रक्षालनमित्यर्थः२,तेजसा. उमिना तद्विकारेण वा भस्मना शौचं तेजःशौचम् ३, एवं म-
२०१०। ईप्सितस्यार्थस्याप्राप्ती तद्वियोगे व स्मृत्य
२ म्ञशौचं शुचिविद्यया ४ ब्रह्म-ब्रह्मचर्यादिकुशलानुष्ठानं तदेव |
नुबन्धे, प्राचा० १७०२ १०५ उ० । शोचं ब्रह्माशीचम् ५ , अनेन च सत्यादिशौचं चतुर्विधमपि | सोयकारि(ण)-श्रोत्रकारिन-पुं०। यथोपदेशकारिणि, सूत्र. संगृहीतं, तश्चदेम्-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनि
शाच, शांचीमान्द्रयान- १७०१४ ०। ग्रहः । सर्वभूतदया शौचं, जलशीचा पश्चमम् ॥१॥" स्था०मोयाय-स्रोतोगत--त्रि० । मयादिप्रवाहपतिते, दश । ५ ठा०३ उ०। ('सुई शब्दे अस्मिशेव भागे उदाहरणानि।)
अ०२०। “सोयमूले धम्मे पन्नते" परिव्राजकानां शौचमूलोधर्मः।शा.
सोयणया-शोचनता-स्त्री० । दीनतायाम् , स्था०४ ठा०१ १६०५० (अयं 'थायशापुत्त' शब्दे चतुर्थभागे व्याख्या. तः।) तृतीये महाव्रते , स्था० १ ठा०३ उ० । (शौचफलं |
उ० । भ० । श्रा० चू०। 'तारा'शम्दे चतुर्थभागे गतम्।) ( शौचं कृत्वैव जिन- सोयणवत्तिया-स्वमप्रत्यया-स्त्री० । स्यानिमित्तविराधना. पूजा कर्तव्येति 'चेय' शब्दे तृतीयभागे १२७७ पृष्ठ गतम्।) याम् , आव०४०। शरीरसंस्कारे । तं० । संयमनिरुपलेपतायां निरतिचारता- सोयतत्त-शोकतप्त--त्रि०। शोकवितप्ते,सूत्र०१५० अ०३३० । याम् , ध०३ अधिश्राव० । शौचं भाषतो निरुपलेपता सोयमय-शौचमद-पुं०। स्नानचन्दनादिना पवित्रत्वविधेये अचौर्यमिति सद्भावसारतायाम् , पृ०१ उ०२ प्रक०। पश्चा०पवित्रत्वाङ्गीकारे.शीचेन बसचन्दनाभरणादिना मदो यत्र स सर्योपाधिशुचिस्व समतावतधारणे, प्राचा० १७०६ तथा। शौचजमदोपेते. तं०।। म०५ उ०।
सोयमादि-शौचादि-त्रि०। शौचमाचमनं तदादियेषाम् । श्रोत्र-न । श्रूयतेऽनेनेति धोत्रम् । कर्णे, विश० । उत्त।
आचमनप्रभृतिषु, प्रश्न १ आश्रद्वार । सं० । शृणोति भाषापरिणतान्पुरलानिति धोत्रम्। कदम्बपुणाकार शब्दप्राहके इन्द्रिये, द्वा० २६ द्वारा प्राचा
| सोयर--सोदर-पुं० । भ्रातरि,सूत्र०१ श्रु०३ १०२ उ०। अष्ट। खोति भाषापरिणतान्पुद्रलानिति श्रोत्रम् । श्राखागताकद सोयरंध-स्रोतोरन्ध्र-न । मुम्ने, स. ३. सम ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org