Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१९६२) सोमवसु अभिधानराजेन्द्रः।
सोमा श्रह सा गिह पविटा, जणगेण ऽभिनदिया तो विप्पी। । नमिऊणं गुरुपाए, पत्तो धणो सयं ठाणं ॥२॥ चिंता इमस्स सयला, परिवारो वि हु अहो विवुहो ॥४०॥ | तं दठु पहिट्ठमणो, सोमवसू लद्धसुद्धधम्मवसू । लद्धावसरो य गओ, पणो य तिलोयणस्स पयकमलं । चितइ अहो भयवओ, तिजयपसिद्ध निरीहत्तं ॥६३॥ विन्नवर विबुहपुंगव!, वयंगहण काउमिच्छामि ॥४१॥
साहिनियवुनंतो, दिक्खं गिराहइ सुघोसगुरुपासे ।। ता पसिय साहसु गुरूं. कस्स सयासम्मि हं गहेमि वयं । मज्झत्थसोमदिट्ठी, कमेण जाओ सुगइभागी ॥६४n सो आह जो पयतियं, मिटुं भुत्तव्यमिच्चाइ ॥ ४२ ॥
इत्येवमुच्चस्तरबोधिलाभो, वक्खाणइ तह पालइ, तस्स सयासे गहेसु तुं दिक्खं ।
मुख्यं फलं सोमवसोर्विशिष्टम् । तो जपइ सोमवसू, को पुण एएसि परमत्था ॥ ४३ ॥
माध्यस्थ्यभाजः परिभाव्य भव्याः, भणइ बुद्दो वि महायस!, अकयमकारियमकप्पिय सुदं ।
भव्येन भावन तदेव धत्त ॥६५ ॥ महुयरवित्तीलद्धं, रागद्दोसेहि परिमुकं ॥४४॥ मणिमतमूलप्रोसह-पोगपरिवज्जियं च श्राहारं ।
(इति सोमवसुकथा समाप्ता) ध० र०१ अधि० १२ गुण । जो भुजर सो इहयं, परमत्थेण जिमइ मिटुं॥४५॥ सोमविजय-सोमविजय-पुं० । हीरविजयसूरीखां प्रथमशिध्ये, अं सुखं आहारं, भुंजतो न खलु बंधए कम्मं ।
कल्प० ३ अधि० ६ क्षण। कबुयविवाग तेणं, परिसमिह वुच्चए मिटुं॥४६॥ एयव्यिवरीयं पुण, भुजंतो हिंसगु त्ति बधेइ ।
सोमसिरि-सोमश्री--स्त्री द्वारवतीनगरीवास्तव्यस्य सोमलअसुहविवाग कम्म, तेण अमिटुं जो भणियं ।। ४७॥ स्य भार्यायाम् , अन्त०१ श्रु०३ वर्ग८अाश्रा० चू० । दर्श० । अजय भुंजमाणो उ, पाणभूयाइ हिंसइ । बंधई पावयं कम्म, तं होइ कडुयं फलं ॥४८॥
सोमसुन्दर-सोमसुन्दर-पुं० । तपागच्छ स्वनामख्याते जो सयलश्राहिमुक्को, सज्झायज्झाणसंजमुज्जुत्तो।
देवसुन्दरसूरीणां शिष्ये , ग० ३ अधिः । श्रयमाचार्यः गुरुणुनाए विहिणा, निसि सुबह सुहेगा सो सुबइ॥४८॥
विक्रम १४३० संवत्सरे जातः १४६ स्वगतः । प्रथम प्रकणिक धणधन्नसुवन्नसुहिर-न्न रयण चउचरण पमुहदविणम्मि।
प्रत्याख्यानभाष्ये चानन टीका रचिता, योगशास्त्रोपदेशमाजो निच्चनिप्पिवासो, लायपिओ होइ सो चेव ॥ ५० ॥
लापडावश्यकनवतत्त्वादिष्वनेन टीका रचिता । जै० इ० । यतः
सोमहिंद-देशी-उदरे , दे० ना० ८ वर्ग ४५ गाथा। विश्वस्याऽपि स वल्लभो गुणगणस्तं संश्रयत्यन्वई , सोमा-सोमा-(सौम्या-स्त्री०। सोमदेवतादिक सोमा सौम्या तेनेयं समलंकृता वसुमती तस्मै नमः संततम् ।
वाभि०१०श०१ उ०। उत्तरदिशि , स्था०३ ठा०२ उ०। श्रा० तस्माद् धन्यमः समस्ति न परस्तस्यानुगा कामधुक,
म। सोमस्य लोकपालस्याग्रमहिध्याम्,भ०१० श०५ उ०। तस्मिन्नाश्रयतां यशांसि दधते संतोषभाक् यः सदा ॥ ५१॥
सोमलोकपालस्य राजधान्याम् , भ०। एयं निसामिऊणं, तिलोयण पइभणेह सोमयसू । परमत्थवत्थुपयडण-निउणस्स नमो हवउ तुज्झ ॥ ५२॥ संझप्पभस्स णं महाविमाणस्स अहे सपक्खिं पभणइ बुद्दो विभो भद्द! , तं सिद्धं नो सुलक्खणो तं सि। सपडिदिसिं असंखजाई जोयणसयसहस्साई अोगाअयितहधम्मवियारं, जो एवं नियसि मज्झत्थो॥५३॥
हित्ता एत्थ ण सक्कस्स देविंदस्स देवरलो सोमस्स महाअह पुच्छिऊण विबुह, तग्गेहाओ चिणिग्गो एस । अइसुद्धधम्मगुरुला-भलालसो नालसो जाय ॥ ५४॥
रएणो सोमा नाम रायहाणी पएणत्ता । एगं जोयणसयपुव्वुत्तजुत्तिजुतं, आहारं फासुयं गवसंत ।
सहस्सं पायामविक्खंभेण जम्बूद्वीवप्पमाणा वेमाणियाणं जुगमित्तनिहियनयणे, जिणमयसमणे नियह ताव ॥ ५५॥ पमाणस्स अद्धं नेयव्यंजाव उवरियलेणे सोलसजायणतो चिंता सो हिट्ठो, मझ पुरमा मणोरहा सव्ये ।
सहस्साई आयामविक्खंभेणं परमासं जोयणसहस्साई पंच य कप्पतरु व्व सुगुरुपाय- संगया जे इमे दिट्टा ॥ ५६ ॥ तेसि पिट्ठीर गओ, पारामे वंदिउं सुघोसगुरु ।
सत्ताणउए जोयणसए किंचिबिसेसूणे परिक्खेवेणं पामते । पट्रो पयतिगत्थो , कहिओ सूरीहि वितहेव ॥ ५७॥
पासायाणं चत्तारि परिवाडीओ नेयव्यानो सेसा नत्थि । माश्रो पमहपयत्थो, मुणिजणश्राहारगहणो चेव । भ० ३ श०७ उ० । दो सोमा । स्था०२ ठा०३ उ० । सेसपयजाणणत्थं, तत्थेव ठिो य सो रति ॥ ५८ ॥
द्वारपतीवास्तव्यस्य सोमिलस्य ब्राह्मणस्य सुतायाम् , भावस्सयाइ काउं, भणिउ पोरिसिमणुनविय सूरि।
अन्त०१थु०३ वर्ग ८० प्रा००। बहुपुत्रिकाजीबरू, आगमविहिणा सुत्ता मुणिणो गुरुणो पुणुट्टित्ता ॥ ५६ ॥ 'पायां वेभेलसन्निवेशवासिन्यां स्वनामख्यातायां ब्राह्मण्याम , उपउत्ता वेसमण-ज्झयणं परियट्टि लहु पयट्टा ।
ति।ग('बहुपुत्तिया' शब्दे कथा। ) सोमप्रभशैलस्य चलियासमो कुवेरो, समागश्रो तत्थ तब्बलं ॥६॥ पौरस्त्यदिकस्थायां दिक्कुमारीमहत्तरिकायाम् , द्वी० । तं निसुणइ एगग्गा, माणसमितीइ नमियगुरुचरणे । सप्तमतीर्थकरस्य प्रथमप्रवर्तिन्यान् , स०। प्रय० । वीरजिनजंपेह वरेसु वरं, भणइ गुरू धम्मलाहो ते ॥६१ ॥
समकालिकायां पार्श्वनाथस्वामितीर्थीयसाव्याम् , प्रा. तो माहरिसिदियो, भासुदिपंतकतरुवधगे। म०१५.1
ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280