Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1185
________________ सोमणस (११५८) सोत्तिय अभिधानराजेन्द्रः। सोत्तिय-सौत्रिक-त्रि० । सूत्रं पण्यमस्येति सौत्रिकः। सूत्रक- | सोभित्ता-शोभयित्वा-अव्य० । विधिवत्करणेन शोभां कृत्वेयविक्रयकारिणि , अनु । जीवा०। त्यर्थे, कल्प० ३ अधि० ६ क्षण। शौक्तिक--पुं० । द्वीन्द्रियभेदे, प्रशा० १ पद । मोभिय-शोभित-त्रि० । तत्समाप्तौ गुर्वादिप्रदानशेषभोज. सोत्तियमई-शौकिकाति--स्त्री० । केकयार्द्धजनपदार्द्धराजधा- नासयनेन शोभा प्रापिते अतिचारवर्जनेन कृतशोधे, स्था भ्याम् , प्रज्ञा०१ पद । ७ ठा० ३ उ० । रा०। प्रा० चू०। सोत्थिय--स्वस्तिक-पुंग लोकप्रसिद्ध मालिके चिहभेदे,रा। सोम-सोम-पुं० । चतुर्थबलदेववासुदेवयोः पितरि, आव०१ प्रश्न। जं० । प्रशा। श्रा०म० । अपासीतिमहाग्रहेषु षष्टित- अ० । स्था० । ति । यथेषु देवपये लताविशेषे, 'अपाम सोमे ग्रहे,स्था०२ठा०३उ०। प्रा०म०। सू०प्र०। प्रा०चूच० प्र०। मममृता अभूयम्' । श्रा० म०१०। तद्रसे, विश० । चन्द्र, दो सोत्थिया । स्था० २ ठा०३ उ० । जं०७ वक्ष ज्योग। चं०प्र०ा मृगशिरोनक्षत्रस्याधिपः सोमः। ज्या०६ पाहु। सू० प्र०। अनु०। स्था०। अष्टाशीतिग्रहेषु सोत्थियकूड-स्वस्तिककूट--न । जम्बूद्वीपे मन्दरस्य दक्षिण। द्वादश महाग्रहे, जं०७ वक्ष० । सू० प्र०। कल्प० । चं० प्र०। रुचकबरपर्वतस्य प्रथमे कुटे, स्था०८ ठा.३ उ० । द्वी। शक्रस्य देवेन्द्रस्येशानस्य च स्वनामख्याते उत्तरदिग्लोसोदयबंधिणी-स्वोदयबन्धिनी--स्त्री० । स्वस्योदय एव ब कपाले चमरस्यासुरेन्द्रस्येन्द्रे, भ०३ श०७ उ०। श्रा० म०। ग० । स्था०। (वक्तव्यताऽस्य 'लोगपाल' शब्दे पष्ठे भाग ग्धो यासां तास्तथा । तथाविधासु कर्मप्रकृतिषु , पं० सं० गता।) (अस्याग्रमहिष्यः 'अग्गमहिसी' शब्द प्रथम३ द्वार। भागे १७१पृष्ठे उक्ताः । ) पार्श्वस्वामिनः पश्चमे गणधरे, सोदर-सोदर--पुं० । एकमातृके , उत्त० २२० । कल्प०१ अधि०७ क्षण । स्था० । शान्तदृष्टी,प्रव०६५ द्वार । सोदामिन--सौदामिन-पुं० । चमरस्यासुरेन्द्रस्याश्वानीकाधि शान्ताकृती, व्य०६ उ०। सुभगे, जं०१ वक्षः। रा० । अ रौद्राकारे, रा०। सू० प्र० । विपा० । ०। नीरोगे च । भ. पतौ , स्था०५ ठा० १ उ०। १२ श०६ उ०। उत्तमया कीर्त्या सहिते, कल्प०१ अधि०३ सोदामिणी-सौदामिनी-स्त्री० । विद्युति, औ०। विदिचक | क्षण । गुर्जरधरित्रीपण्डलीमहानगर्याः श्रीमद्वीसलदेवराजवास्तव्यायां दिककुमारीमहत्तरिकायाम् , जं० ५ वक्षः । स्य पुरोहिते, ती० ४१ कल्प । चम्पावास्तव्ये स्वनामख्याते सोदास-सौदास-पुं० । स्वनामख्याते मांसप्रिये राजनि, प्रा० ब्राह्मणे , शा० १ श्रु० १६ श्र०। ('दुवई' शब्दे चवुर्थभागे २५७७ पृष्ठ कथा गता | कोडीनगरवासिनि स्वनामख्याते चू०५०। श्रा० क० । श्रा०म०। जिह्वेन्द्रिये उदाहरणम् । ब्राह्मण, ती० ५५ कल्प । ('कोहंडिदेव' शब्द तृतीयभागे श्रा० चू०१०। प्राचा०1श्रा० क०। ६८४ पृष्ठे कथा ।) सोह-शौद्र-पुं० । शुष्ककाष्ठे, वृ०२ उ०। सोमंगलग-सौमङ्गलक-पुं०।द्वीन्द्रियजीवभेदे,जी०१प्रति०। सोपारग-सोपारक-पुं० । स्वनामख्याते समुद्रतटीयनगरे , प्रशा। श्रा०म०१ अ० श्रा०क०। उजेणी नगरी, जितसत्तू राया , सोमकाइय-सोमकायिक-पुं०। सोमस्य कायो निकायो येषा. नस्स अट्टणो मल्लो,सब्बरजेसु अजेयो। इतो य समुहतडे सो. | मस्ति ते सोमकायिकाः। सोमपरिवारभूतेषु दवेषु,भ० ३ श० पारगं नगरं तत्थ सीयगिरी राया। श्रा० चू०४०। ७ उ० सोप्पास-सोत्प्रास-न। उत्प्रासयुक्त गाने,स्था०७ ठा०३उ० | सोमचंद-सोमचन्द्र-पुं०। भरतक्षेत्रजसुपार्श्वजिनकालिकैरवसोभग्ग-सौभाग्य-न। सुभगत्वे, प्रशा० ३४ पद। तजे तीर्थकरे, तिका प्रयास। स्वनामख्याते शिवचन्द्रनृपसोभग्गकर-शौभाग्यकर-न०। एकचत्वारिशे कलाभेदे, स० पुत्रे, ध०र० । (अस्य वृत्तम् 'सिवभह' शब्द ऽस्मिन्नव ७२ सम। भागे गतम् ।) स्वनामख्याते पोतनपुरराजे, श्रा०चू०१ श्र० । मोभग्गसंदरी-सौभाग्यमुंदरी-स्रो० । इभ्यश्रेष्ठिनः पुत्रस्नु- गोगटी | सोमचंदमूरि-सोमचन्द्रमरि-पुंछ। तपागच्छीये श्रीरत्नशस्त्रर. -मो पायाम् , प्रा० क.१०। सूरिशिष्ये, येन विक्रम-१५०४ वर्षे कथामहोदधिनामग्रन्थो सोभग्गसेवहि-सौभाग्यसेवधि-पुं० । सौभाग्यनिधी, कल्प०१ रचितः । जै००। अधि०७ क्षण। सोमजसा-सोमयशस्-स्त्री० । सौर्यपुरे यज्ञयशमस्तापसस्य सोभण-शोभन-न० । सुन्दरे, सूत्र०२ थु० १ ० । जी०। पुत्रस्नुषायाम् श्राव०४ अ० । आ० क० । प्रा०म० । प्रा० कल्प। चू० । द्वी। सोभद्द-सौभद्र-पुं० । सुभद्रात्मजे चम्पानगरीवास्तव्यस्य कौ. सोमणंतिय-स्वभान्तिक-न । स्वप्नस्य स्वप्नक्रियाया अन्ते शिकाचार्यस्य शिष्ये, प्रा० चू०४०। ('अज्जव ' शब्द अवसाने भवं स्वप्नान्तिकम् । स्वप्नविशेष क्रियमाग्गे प्रतिप्रथमभागेऽस्य कथा।) क्रमणभेदे, स्था० ६ ठा० ३ उ० । मोमावाण-शोभवर्जन-नाविभूषापरित्यागे,दश०६ अ०। सोमणस-सौमनस्य-न । शोभनं मनो यस्यासी सुमनास्तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280