Book Title: Abhidhan Rajendra kosha Part 7
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१९५३) सेहभूमि अभिधानराजेन्द्रः।
सेहभूमि सूत्रे स्थविरा उक्नास्ते च स्वयं स्थित्वा अन्यान् स्थापयन्ति |
दृष्टान्तपरिणामकमाहते चाप्येवं स्थाप्यमाना हमे वक्ष्ययाणा भवन्तीति तत्प्रति
परोक्खं हे उगं अत्थं, पच्चक्खेण व साहियं । पादनार्थमिदं सूत्रम् । अथवा-प्रतिपक्षत इदं सूत्रमापतितम् ।
जिणेहिं एस अक्खातो, दिद्रुतपरिणामगो ॥५७।। तद्यथा-पूर्वसूत्रे स्थविराः,तेषां च प्रतिपक्षाः शैक्षाः,यदि वास्थविराणां दीर्घः पर्यायः , शैक्षकाणां शैक्षकत्वेन इस्व इति
परोसं हेतुकं हेतुना लिङ्गेन गम्यं हेतुकमर्थ प्रत्यक्षेण प्रत्यस्थविरसूत्रानन्तरं शैक्षकसूत्रम् । अस्याक्षरगमनिका प्राग्वत् ।
क्षप्रसिद्धेन दृष्टान्तेन साधयन् श्रात्मबुद्धाबारोपयन् यो व
तते दृष्टान्तपरिणामको जिनराख्यातः । दृष्टान्तेन विवक्षितसम्प्रति शैक्षकाणां यद् वक्तव्यं तत्संसूचनाय द्वारगाथामाह
मर्थ परिणमयत्यात्मबुद्धावारोपयतीति दृष्टान्तपरिणामक सेहस्स तिन्नि भूमिउ, दुविहा परिणामगा दुवे जहा।
इति व्युत्पत्तेः। तत्राज्ञापरिणामकः, श्राज्ञयैव कायान् श्रद्दधा
ति, दृष्टान्तपरिणामकस्तु दृष्टान्तेन श्रद्दधापयितव्य इति । पत्तजहंते संभु-जणा य भूमित्तियविवेगो ॥५१॥ शैक्षकस्य तिम्रो भूमयो वक्तव्याः,सूत्रोपात्तत्वात्तथा शैक्षका
तस्य कायश्रद्धानोत्पादनार्थमिदमाहद्विविधाः-परिणामका, अपरिणामकाः वक्तव्याः। द्वौच जडी।
तस्सिदियाणि पुच्वं, सीसंते जइ उ ताणि सद्दहइ । तथा पात्राणि पात्रभूतान् त्यजति दोषा वक्तव्याः, संभोजना तो से नाणावरण, सीसइ ताहे दसविहं तु ॥५॥ च तथा भूमित्रिकस्य जलमूकैलमूककरणजड (1) लक्षणस्य तस्य दृशान्तपरिणामस्य पूर्वमिन्द्रियाणि श्रोत्रादीनि शिविवेकः परित्यागो चक्रव्या, एष द्वारगाथासंक्षेपार्थः । व्या- व्यन्ति तत्र यदि तानीन्द्रियाणि श्रद्दधाति ततः तमेतस्य सार्थवस्तु प्रतिद्वारमभिधातव्यः।
शानावरण दशविध शिक्ष्यते । तत्र प्रथमतो भूमिद्वारमाह
कथमित्याहसेहस्स तिमि भूमि, जहमॉ तह मज्झिमा य उक्कोसा । इन्दियावरणं चव, नाणावरणे इ य । राइंदिसत्त चउमा-सिया य छम्मासिया चेव ॥५२॥ । तो नाणावरणं चेव,माहियं तु दुपंचहा ।। ५६ ॥ शैक्षकस्य तिस्रो भूमयस्तद्यथा-जघन्या मध्यमा उत्कृ- इन्द्रियावरण,ज्ञानावरण च । तत्रेन्द्रियावरणं नाम इन्द्रियटा च। तत्र जघन्या सप्तरात्रिन्दिवा, मध्यमा चातुर्मासिकी, विषयशब्दादिसामान्योपयोगावरणं , ज्ञानावरणमिन्द्रियवि. उत्कृष्टा पाएमासिकी।
षयवेव शब्दादिपु विशेषोपयोगावरणम् । इन्द्रियावरणशानापुवोवट्ठपुराणे, करणजयट्ठा जहमिया भूमी ।
धरणं च श्रोत्रेन्द्रियादिभेदतः प्रत्येक पञ्चप्रकारमेव शानावरउकोसा दुम्मेहं, पडुच्च अस्सद्दहाणं च ॥५३॥
णम् । द्विपश्चधा-एवं दशप्रकारमाख्यातम् । पूर्वमुपस्थः-उपस्थितः पूर्वोपस्थः स चासौ पुराणश्च
तानव दश भेदान् विवेक्नुमाहपूर्वोपस्थपुराणस्तस्मिन् करणजयाय जघन्या भूमिर्भवति ।
सोयावरणं चव, णाणावरण होइ तस्सेव । इयमत्र भावना-यः पूर्व प्रवज्योत्प्रनजितः पश्चात्पुनरपि प्र- एवं दुयभेएणं, णायव्वं जाव फासो त्ति ॥६॥ बज्यां प्रतिपत्रवान् स सप्तमे दिवसे उपस्थापयितव्यः , श्रोत्रावरणं तथा तस्यैव श्रोत्रस्य झानावरणमेवं द्विकतस्य हि यावद्भिर्दिवसैः पूर्वविस्मृतसामाचारीकरणमत्य- भेदेन तावत् ज्ञातव्यं यावत्स्पर्शः , तद्यथा-चक्षुरिन्द्रियाम्तं दुःप्रभवति एषा जघन्या भूमिः, दुर्मेधसमश्रद्दधानं वरणम् ,चक्षुरिन्द्रियज्ञानावरणम् । घ्राणेन्द्रियावरणम् ,घाणेच प्रतीत्य उत्कृष्टा पारामासिकी भूमिः।
न्द्रियज्ञानावरणम् । रसनेन्द्रियावरणम् , रसनेन्द्रियशानाएमेव य मज्झिमिया, अणहिज्जते असद्दहंते य।। वरणम् । स्पर्शेन्द्रियावरणम् स्पर्शन्द्रियज्ञानावरणमिति । भावियमेहाविस्स वि,करणजयट्ठा य मज्झिमिया।५४॥
साम्प्रतमिन्द्रियावरणस्य विज्ञानावरणस्य एवमुक्ते उत्कृष्ट अनधीयाने अश्रद्दधानेच माध्यमिकी भूमिः
च विषयविभागार्थमिदमाहप्रतिपत्तव्या। अथवा-भावितस्यापि-श्रद्दधानस्यापि मेधावि.
बहिरस्स उ विनाणं, आवरियं न उण सोयमावरियं । नश्चापि च करणजयार्थ माध्यमिकी भूमिः। गतं भूमिद्वारम् । अपडप्पणो वालो, अतिवुड्डो तह प्रसन्नी वा ।।६१॥ अधुना द्विविधपरिणामकद्वारमाह
विनाणावरियं तेसिं, कम्हा जम्हा उ ते सुणंता वि । आणादिटुंतेण य, दुविहो परिणामगो समासेणं । न वि जाणते किमयं, सदो संखस्स पडहस्स ।। ६२ ।। आणापरिणामी खलु, तत्थ इमो होइ नायवो ॥५॥/ बधिरस्य विज्ञानं श्रोत्रेन्द्रियविज्ञानमावृतम् , सामान्यतः स द्विविधः परिणामको भवति, तद्यथा-श्राशया, रष्टान्तेन शब्दमात्रश्रवणेऽपि तद्गतविशेषापरिज्ञानात् , नतु श्रोत्रमा च। तत्र समासेन-संक्षेपेण आझापरिणामः खल्वयं वक्ष्य- वृतं सामान्यतः शब्दमात्रश्रवणात् , तथा योऽपटुप्रशो-बालो माणो भवति । तमेवाह
यश्वातिवृद्धो यो वा असंशी अमनस्कः पञ्चेन्द्रियः, एतेषां तमेव सच्च नीसंकं, जं जिणेहिं पवेदियं ।
विज्ञानमावृतम् । कस्मात्?, यस्मात्ते शृण्वन्तोऽपि-न विजानप्राणाएँ एस अक्खाओ, जिणेहिं परिणामगो॥५६॥
ते किमयं शब्दः शङ्कास्य, उत-पटहस्येति । तदेव सत्यं यजिनैः प्रवेदितमित्येव यो निःशहंश्रद्दधाति
किं ते जीवमजीवं, जीवा एवेति तेण उदियम्मि । न च कारणं जनयते एष प्राशया परिणामको जिनैराण्यातः। भन्मइ एवं विजाणसु, जीवा चरिदिया विति ।। ६३॥
२८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280