________________
(१९५३) सेहभूमि अभिधानराजेन्द्रः।
सेहभूमि सूत्रे स्थविरा उक्नास्ते च स्वयं स्थित्वा अन्यान् स्थापयन्ति |
दृष्टान्तपरिणामकमाहते चाप्येवं स्थाप्यमाना हमे वक्ष्ययाणा भवन्तीति तत्प्रति
परोक्खं हे उगं अत्थं, पच्चक्खेण व साहियं । पादनार्थमिदं सूत्रम् । अथवा-प्रतिपक्षत इदं सूत्रमापतितम् ।
जिणेहिं एस अक्खातो, दिद्रुतपरिणामगो ॥५७।। तद्यथा-पूर्वसूत्रे स्थविराः,तेषां च प्रतिपक्षाः शैक्षाः,यदि वास्थविराणां दीर्घः पर्यायः , शैक्षकाणां शैक्षकत्वेन इस्व इति
परोसं हेतुकं हेतुना लिङ्गेन गम्यं हेतुकमर्थ प्रत्यक्षेण प्रत्यस्थविरसूत्रानन्तरं शैक्षकसूत्रम् । अस्याक्षरगमनिका प्राग्वत् ।
क्षप्रसिद्धेन दृष्टान्तेन साधयन् श्रात्मबुद्धाबारोपयन् यो व
तते दृष्टान्तपरिणामको जिनराख्यातः । दृष्टान्तेन विवक्षितसम्प्रति शैक्षकाणां यद् वक्तव्यं तत्संसूचनाय द्वारगाथामाह
मर्थ परिणमयत्यात्मबुद्धावारोपयतीति दृष्टान्तपरिणामक सेहस्स तिन्नि भूमिउ, दुविहा परिणामगा दुवे जहा।
इति व्युत्पत्तेः। तत्राज्ञापरिणामकः, श्राज्ञयैव कायान् श्रद्दधा
ति, दृष्टान्तपरिणामकस्तु दृष्टान्तेन श्रद्दधापयितव्य इति । पत्तजहंते संभु-जणा य भूमित्तियविवेगो ॥५१॥ शैक्षकस्य तिम्रो भूमयो वक्तव्याः,सूत्रोपात्तत्वात्तथा शैक्षका
तस्य कायश्रद्धानोत्पादनार्थमिदमाहद्विविधाः-परिणामका, अपरिणामकाः वक्तव्याः। द्वौच जडी।
तस्सिदियाणि पुच्वं, सीसंते जइ उ ताणि सद्दहइ । तथा पात्राणि पात्रभूतान् त्यजति दोषा वक्तव्याः, संभोजना तो से नाणावरण, सीसइ ताहे दसविहं तु ॥५॥ च तथा भूमित्रिकस्य जलमूकैलमूककरणजड (1) लक्षणस्य तस्य दृशान्तपरिणामस्य पूर्वमिन्द्रियाणि श्रोत्रादीनि शिविवेकः परित्यागो चक्रव्या, एष द्वारगाथासंक्षेपार्थः । व्या- व्यन्ति तत्र यदि तानीन्द्रियाणि श्रद्दधाति ततः तमेतस्य सार्थवस्तु प्रतिद्वारमभिधातव्यः।
शानावरण दशविध शिक्ष्यते । तत्र प्रथमतो भूमिद्वारमाह
कथमित्याहसेहस्स तिमि भूमि, जहमॉ तह मज्झिमा य उक्कोसा । इन्दियावरणं चव, नाणावरणे इ य । राइंदिसत्त चउमा-सिया य छम्मासिया चेव ॥५२॥ । तो नाणावरणं चेव,माहियं तु दुपंचहा ।। ५६ ॥ शैक्षकस्य तिस्रो भूमयस्तद्यथा-जघन्या मध्यमा उत्कृ- इन्द्रियावरण,ज्ञानावरण च । तत्रेन्द्रियावरणं नाम इन्द्रियटा च। तत्र जघन्या सप्तरात्रिन्दिवा, मध्यमा चातुर्मासिकी, विषयशब्दादिसामान्योपयोगावरणं , ज्ञानावरणमिन्द्रियवि. उत्कृष्टा पाएमासिकी।
षयवेव शब्दादिपु विशेषोपयोगावरणम् । इन्द्रियावरणशानापुवोवट्ठपुराणे, करणजयट्ठा जहमिया भूमी ।
धरणं च श्रोत्रेन्द्रियादिभेदतः प्रत्येक पञ्चप्रकारमेव शानावरउकोसा दुम्मेहं, पडुच्च अस्सद्दहाणं च ॥५३॥
णम् । द्विपश्चधा-एवं दशप्रकारमाख्यातम् । पूर्वमुपस्थः-उपस्थितः पूर्वोपस्थः स चासौ पुराणश्च
तानव दश भेदान् विवेक्नुमाहपूर्वोपस्थपुराणस्तस्मिन् करणजयाय जघन्या भूमिर्भवति ।
सोयावरणं चव, णाणावरण होइ तस्सेव । इयमत्र भावना-यः पूर्व प्रवज्योत्प्रनजितः पश्चात्पुनरपि प्र- एवं दुयभेएणं, णायव्वं जाव फासो त्ति ॥६॥ बज्यां प्रतिपत्रवान् स सप्तमे दिवसे उपस्थापयितव्यः , श्रोत्रावरणं तथा तस्यैव श्रोत्रस्य झानावरणमेवं द्विकतस्य हि यावद्भिर्दिवसैः पूर्वविस्मृतसामाचारीकरणमत्य- भेदेन तावत् ज्ञातव्यं यावत्स्पर्शः , तद्यथा-चक्षुरिन्द्रियाम्तं दुःप्रभवति एषा जघन्या भूमिः, दुर्मेधसमश्रद्दधानं वरणम् ,चक्षुरिन्द्रियज्ञानावरणम् । घ्राणेन्द्रियावरणम् ,घाणेच प्रतीत्य उत्कृष्टा पारामासिकी भूमिः।
न्द्रियज्ञानावरणम् । रसनेन्द्रियावरणम् , रसनेन्द्रियशानाएमेव य मज्झिमिया, अणहिज्जते असद्दहंते य।। वरणम् । स्पर्शेन्द्रियावरणम् स्पर्शन्द्रियज्ञानावरणमिति । भावियमेहाविस्स वि,करणजयट्ठा य मज्झिमिया।५४॥
साम्प्रतमिन्द्रियावरणस्य विज्ञानावरणस्य एवमुक्ते उत्कृष्ट अनधीयाने अश्रद्दधानेच माध्यमिकी भूमिः
च विषयविभागार्थमिदमाहप्रतिपत्तव्या। अथवा-भावितस्यापि-श्रद्दधानस्यापि मेधावि.
बहिरस्स उ विनाणं, आवरियं न उण सोयमावरियं । नश्चापि च करणजयार्थ माध्यमिकी भूमिः। गतं भूमिद्वारम् । अपडप्पणो वालो, अतिवुड्डो तह प्रसन्नी वा ।।६१॥ अधुना द्विविधपरिणामकद्वारमाह
विनाणावरियं तेसिं, कम्हा जम्हा उ ते सुणंता वि । आणादिटुंतेण य, दुविहो परिणामगो समासेणं । न वि जाणते किमयं, सदो संखस्स पडहस्स ।। ६२ ।। आणापरिणामी खलु, तत्थ इमो होइ नायवो ॥५॥/ बधिरस्य विज्ञानं श्रोत्रेन्द्रियविज्ञानमावृतम् , सामान्यतः स द्विविधः परिणामको भवति, तद्यथा-श्राशया, रष्टान्तेन शब्दमात्रश्रवणेऽपि तद्गतविशेषापरिज्ञानात् , नतु श्रोत्रमा च। तत्र समासेन-संक्षेपेण आझापरिणामः खल्वयं वक्ष्य- वृतं सामान्यतः शब्दमात्रश्रवणात् , तथा योऽपटुप्रशो-बालो माणो भवति । तमेवाह
यश्वातिवृद्धो यो वा असंशी अमनस्कः पञ्चेन्द्रियः, एतेषां तमेव सच्च नीसंकं, जं जिणेहिं पवेदियं ।
विज्ञानमावृतम् । कस्मात्?, यस्मात्ते शृण्वन्तोऽपि-न विजानप्राणाएँ एस अक्खाओ, जिणेहिं परिणामगो॥५६॥
ते किमयं शब्दः शङ्कास्य, उत-पटहस्येति । तदेव सत्यं यजिनैः प्रवेदितमित्येव यो निःशहंश्रद्दधाति
किं ते जीवमजीवं, जीवा एवेति तेण उदियम्मि । न च कारणं जनयते एष प्राशया परिणामको जिनैराण्यातः। भन्मइ एवं विजाणसु, जीवा चरिदिया विति ।। ६३॥
२८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org