________________
(१९५५) सेहभूमि अभिधानराजेन्द्रः।
सेहभृमि किंते बधिरादया जीवा, अजीवा वा ? । तत्र जीया एवेति ।। (परिणामकविषयः 'परिणामग' शब्दे पश्चमभाग गतः।) तेनोदिते भएयते-पवं वधिरादिवत् चतुरिन्द्रिया अपि जीवा | एतदर्थ सुखन जीवत्वप्रतिपत्त्यर्थमुपसंहरन्नाहइति विजानीहि धोत्रावरणमात्रेण जीवत्याप्रच्युतेः।
एम परिणामगो भणितो, अहुणा उ जहुँ बोच्छामि । एवं चक्खिदियघा-णिदियजिभिदिओवधाएहिं ।
सो दुविहो नायव्यो, भासाएँ सरीरजड्डो उ ।। ७७॥ एकेकयहाणीए, जाव उ एगिदिया नेया ॥६४॥ एष द्विविधा विपरिणामक उक्तः । अधुना ज(इं)डं यक्ष्य, एवमेकैकहान्या एकैकेन्द्रियपरिहानितः चक्षुरिन्द्रियघ्राणे
स जडो द्विविधो सातव्यः, तद्यथा-'भासाए 'त्ति भाषान्द्रियजिव्हेन्द्रियोपघातैः क्रमेण श्रीन्द्रियादयः तावत् आया
जडः, शरीरजडश्च । यावदेकेन्द्रियाः, तद्यथा-चक्षुरिन्द्रियोपघातेऽपि त्रीन्द्रियाः
जलमृगएलमूगो, मम्मणमूको य भासजड्डो य । प्राणेन्द्रियोपधातेऽपि द्वीन्द्रियाः, जिव्हेन्द्रियोपघाते प्यके- दुविहो सरीरजड्डो, थुल्लाकरणे अनिपुणो य ।। ७८ ॥ न्द्रियाः । इह पूर्व विज्ञानावरणेऽपीन्द्रियमनावृतमुक्तम् । भाषाजडविविधः, तद्यथा-जलमूकः,एलमूको,मम्मनमूकइदानीमिन्द्रियावरणेऽपि विज्ञानमनावृतमुपदर्शयति
था। शरीरजडो द्विविधस्तद्यथा-शरीरेण,क्रियायामनिपुणश्च । सन्निस्सिदियघाए वि, तन्नाणं न विरिआइ ।
पढमस्स नत्थि सदो, जलमज्झे व भासतो। विनाणं नतु सन्नीणं, विजमाणे वि इंदिए ।। ६५॥
चीयो उ एलगो चेव, अव्वत्तं बुबुयायइ ।। ७६ ।।
प्रथमस्य जलमूकस्य जलमध्ये इव भाषमाणस्य नास्तिसंक्षिन इन्द्रियघातेऽपि न मानमुपहतेन्द्रियज्ञानं नाऽऽत्रि
शब्दः, द्वितीय एडमूकः एडकमिव बुद्धदायते । यते । एतचाग्रे भावयिष्यते। असंशिनां पुनर्विद्यमाने ऽपी
मम्मणो पुण भासतो, खलए अंतरंतरा । न्द्रिये विज्ञानं नास्ति । यथोक्तं प्राक तथा चाग्रे यक्ष्यते ।
चिरेणं नीति से वायं, अविसुद्धा व भासतो ।। ८०॥ एतदेव भावयति
मन्मनः पुनर्भापमाणोऽन्तरा अन्तरा स्खलति, दिवा-'स' जो जाणइ य जच्चंधो, बने रूबे विकप्पसो। तस्य भापमाणस्य चाक चिरेण 'नीति' निर्गच्छति अविनेत्ते वाऽऽवरिते तस्स, विनाणं तं तु चिट्ठइ ॥६६॥ । शुद्धा वा। पासन्ता वि न याणंति, विसेसं वममादी णं ।
___ सम्प्रति दुवे जड' त्ति द्वारमाहपाला असन्मिणो चेव, विन्नाणावरियम्मि उ ॥६७।। दुविहेहिं जड्डदोसे हिं, विसुद्धं जो उ उज्झति । यो नाम जात्यन्धः अम्पृष्टचक्षुर्वर्णान् रूपाणि च विकल्प
कायाचत्ता भवे तेणं,मासा चत्तारि भारिया (गुरुकंत)८१ शोऽनेकप्रकार जानाति तस्य नेत्र अध्यावृते तत् विजाना- द्विविधेन जाज्यदोषण विशुद्धं य उज्झति तेन कायाः-पद ति अन्धीभूतोऽपि वर्णविशेषान् रूपविशेषांश्च; तथैव स्प- कायास्त्यक्ता भवेयुः, न संरक्षिताः, तथास्य प्रायश्चित्तं चशंतो जानातीत्वर्थः,तथा बाला असंज्ञिनश्च पश्यन्तोऽपि वि. स्यारो गुरुका मासाः। एतेन संभोजनद्वारं व्याख्यातम् । शाने आवृते घराणादीनां विशेषं न जानन्ति । तदेवमिन्द्रि
कहिए सद्दहिए चेत्र, उवति परिग्गहे । योपघातेऽपि न विज्ञानोपघातः , ज्ञानोपघातेऽपि नेन्द्रियोपघात इति विज्ञानेन्द्रिययो दः,तेनेह तयो दात्तदावरण
मंडलीए उ वढंतो, इमे दोसा उ अंतरा ।। ८२ ॥ योरपि भेद इति । ज्ञानावरणं दशधा।
अन्तराऽन्तरा पहजीवनिकाये कथिते श्रद्धितेच 'उबति' सांप्रतमेकैकेन्द्रियहान्या यत् एकेन्द्रियत्वं पूर्वमुक्तं तद्भा
पतहहे; तत्र समुद्दशाप्यते इत्यर्थः, एतदनुपस्थापितो भवति, अयति
तदा तं मण्डल्यां समुद्देशयत् अन्तरा पुनर्भधमान इमे व
क्ष्यमाणा दोषाः। इंदियउवधारणं, कमसो एगिदिओ व संवुनो।
___ तान् ( दोषान् ) एवाहअणुवहए उवकरणे, विसुज्झए ओसहादीहिं ॥६॥ भवचिजए य उवचि-जए उ जह इंदिराहि सो पुरिसो।
पायस्स वा विराहण, अतिही दट्टण उड्ड गमणं वा । एस उवमा पसस्था, संसारीणिदियविभागे ॥६६॥
सेहस्स वा दुगुंछा, सव्वे दुद्दिद्वधम्म त्ति ॥ ८३॥
उत्पाटयतो-नयत प्रानयतो वा पात्रस्य विराधना स्यात् । कोऽपि पुरुषः क्रमशः-क्रमेणेन्द्रियाणां श्रोत्रादीनामुपधा
यदिवा-अतिथीन् दृष्ट्रातस्य 'उद्दे' ति वमनं प्रवर्तते,गमनं वा तेन एकेन्द्रिय पय संवृत्तः, तत्र चानुपहते उपकरणे-3
नत एव प्रदेशात् कुर्यात् , शैक्षकस्य वा जुगुप्सा जनन क्रियपकरणन्द्रिये पुनरौषधादिभिर्विशुभ्यति--सर्वस्पटेन्द्रिया
ते, यथा केनापि दांपेण दुष्ट एषः । ततः पृथग् भुते सयान भवति । तत्र यथा स पुरुष इन्द्रियैरपचीयने उपचीयत च
वा कश्चित् जुगुप्लते, यथा-पात्रमप्येवंभूतं भोजनात् पहिः एषा उपमा संसारिणामिन्द्रियविभागे प्रशस्ता । तथैव सं
कुर्वन्ति अहो दुईएधर्माण इति । सारिणोऽपि पञ्चेन्द्रिया भून्या चतुरिन्द्रियास्त्रीन्द्रिया
___ सम्पति 'भूमितियविवेगो' इति व्याख्यानार्थमाहहीन्द्रिया एकेन्द्रिया भूत्वा पुनःन्द्रियास्त्रीन्द्रियाश्चतुरिचियाः पश्चेन्द्रियाश्च भवन्तीत्यर्थः । (व्य०।)
जलमग एलमूगो, सरीरजहो य जो य अतिथलो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org